फारसीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
फारसी
فارسی (फ़ार्सि), форсӣ (फ़ॊर्सी)
फारसीशैल्यां (नस्तालीक्) लिखितम् फ़ार्सि इति
उच्चारणम् fɒːɾˈsiː
विस्तारः
स्थानीय वक्तारः ७ कोटिः (70 मिलियन्)[७]  (date missing)
(११० कोटिः अथवा 110 मिलियन् कुल वक्ताः)[६]
भाषाकुटुम्बः
हिन्द्-यूरोपीय
मानकरूपाणि
ईरानीय फारसी
उपभाषा(ः)
बुखोरी
पह्लवानी
हजारगी
ऐमक्
जुदेव-फारसी
देह्वरी
जुदेव-तत्[६]
कौकेसीय तत्[६]
अर्मैनो-तत्[६]
लिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा
  • फलकम्:IRN (फारसी इव)[८]
  •  अफगानस्थान (दारी इव)
  • फलकम्:TJK (ताजिक इव)
  • फलकम्:RUS

    नियन्त्रणम्
  • फारसीभाषा साहित्यं च कलाविहारः (ईरान)
  • अफगानिस्थान विज्ञानकलाविहारः (अफगानिस्थानम्)
  • रुदाकी भाषा साहित्यं च संस्थानम् (ताजिकिस्थानम्)
  • भाषा कोड्
    ISO 639-1 fa
    ISO 639-2 per (B)
    fas (T)
    ISO 639-3 fasMacrolanguage
    individual codes:
    फलकम्:ISO639-3 documentation – ईरानीय फारसीभाषा
    फलकम्:ISO639-3 documentation – दारीभाषा
    फलकम्:ISO639-3 documentation – ताजिकभाषा
    फलकम्:ISO639-3 documentation – ऐमकभाषा
    फलकम्:ISO639-3 documentation – बुखोरीभाषा
    फलकम्:ISO639-3 documentation – हजारगी
    फलकम्:ISO639-3 documentation – जुदेव-फारसीभाषा
    फलकम्:ISO639-3 documentation – पह्लवानीभाषा
    फलकम्:ISO639-3 documentation – देह्वरीभाषष
    फलकम्:ISO639-3 documentation – जुदेव-ततभाषा
    फलकम्:ISO639-3 documentation – कौकेसीय ततभाषा
    Linguasphere
    58-AAC (विस्तृतफारसी)
    > 58-AAC-c (केन्द्रीयफारसी)
    येषु क्षेत्रेषु बहुसङ्ख्याकाः जनाः सन्ति येषां प्रथमभाषा फारसी इति अस्ति (अपभ्रंसाः सहितम्)
    फारसी भाषाक्षेत्रम्
    Legend
      आधिकारिकभाषा
      1,000,000 तः अधिकाः वक्ताराः
      500,000 तः 1,000,000 पर्यन्तं वक्ताराः
      100,000 तः 500,000 पर्यन्तं वक्ताराः
      25,000 तः 100,000 पर्यन्तं वक्ताराः
      25,000 तः न्यूनाः वक्ताराः तः कमपि न

    फारसी (फारसी: فارسی, फ़ार्सी) हिन्द्-यूरोपीयभाषाणां हिन्द्-ईरानीय उपविभागस्य ईरानीय शाखायाः अन्तर्गतं पाश्चात्त्य ईरानीयभाषा अस्ति ।

    सम्बद्धाः लेखाः[सम्पादयतु]

    सन्दर्भाः[सम्पादयतु]

    1. १.० १.१ १.२ Samadi, Habibeh; Nick Perkins (2012). Martin Ball; David Crystal; Paul Fletcher, eds. Assessing Grammar: The Languages of Lars. Multilingual Matters. p. 169. ISBN 978-1-84769-637-3. 
    2. "IRAQ". Encyclopædia Iranica. http://www.iranicaonline.org/articles/iraq. Retrieved 7 नवम्बर 2014. 
    3. "Tajiks in Turkmenistan". People Groups. 
    4. Pilkington, Hilary; Yemelianova, Galina (2004). Islam in Post-Soviet Russia. Taylor & Francis. p. 27. ISBN 978-0-203-21769-6. "Among other indigenous peoples of Iranian origin were the Tats, the Talishes and the Kurds." 
    5. Mastyugina, Tatiana; Perepelkin, Lev (1996). An Ethnic History of Russia: Pre-revolutionary Times to the Present. Greenwood Publishing Group. p. 80. ISBN 978-0-313-29315-3. "The Iranian Peoples (Ossetians, Tajiks, Tats, Mountain Judaists)" 
    6. ६.० ६.१ ६.२ ६.३ ६.४ Windfuhr, Gernot: The Iranian Languages, Routledge 2009, p. 418.
    7. "Persian | Department of Asian Studies" (in आङ्ग्ल). आह्रियत 2 जनवरी 2019. "फारसीभाषायाः अध्ययनस्य अनेकानि कारणानि सन्ति- एकस्य कृते, फारसी मध्यपूर्वस्य मध्यजम्बुद्वीपस्य च एका महत्त्वपूर्णा भाषा अस्ति, प्रायः ७ कोटिः (70 मिलियन्) देशीभाषिभिः, विश्वे प्रायः ११ कोटिः (110 मिलियन्) जनानां च उक्तम् ।" 
    8. ईरान इस्लामिकगणतन्त्रस्य संविधानम्- अध्याय २, लेखः १५- "ईरानदेशस्य आधिकारिकभाषा लिपिः च, अस्य जनभाषा, फारसी इति अस्ति । आधिकारिकलेख्यानि, पत्राचारः, ग्रन्थाः च, पाठ्यपुस्तकानि अपि च, अस्मिन् भाषायां लिप्यां च भवितव्यानि । तथापि, पत्रिकायां जनसञ्चारमाध्यमेषु च, तेषां विद्यालयेषु साहित्यस्य शिक्षणार्थं चापि, प्रादेशिकजनजातीयभाषाणां प्रयोगाः, फारसीभाषायाः अतिरिक्तं, अनुमताः भवन्ति ।"
    9. दागेस्थानगणतन्त्रस्य संविधानम्- अध्याय १, लेखः ११- "दगेस्थानगणतन्त्रस्य राज्यभाषाः रूसीभाषा, दागेस्थानस्य जनानां भाषाः च सन्ति ।"
    "https://sa.wikipedia.org/w/index.php?title=फारसीभाषा&oldid=467838" इत्यस्माद् प्रतिप्राप्तम्