भाषाकुटुम्बः
नेविगेशन पर जाएँ
खोज पर जाएँ
भाषाकुटुम्बः अथवा भाषापरिवारः संबंधितानाम् भाषाणाम् कश्चन समूहः वर्तते याः कस्याश्चित् आद्यभाषाया जन्यन्ते । एतेन कारणेनैव सा आद्यभाषा तस्य भाषापरिवारस्य सर्वेषाम् भाषाणाम् जननी कथ्यते। अत्र 'भाषाकुटुम्बः' इत्यस्मिन् शब्दे 'कुटुम्बः' इति दर्शयति यत् कश्चिदपि भाषाकुटुम्बे पुत्री-भाषाः परस्परायाम् आनुवंशिकरूपेण सम्बन्द्धिताः भवन्ति।
सम्बद्धाः लेखाः[सम्पादयतु]
- भाषाकुटुम्बानाम् सूची
- मातृभाषावक्तृणाम् सङ्ख्यानुसारम् भाषासूची
- भारतस्य आधिकारिकभाषाः
- संस्कृतम्
- भारतम्