मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूची इत्यस्मात् पुनर्निर्दिष्टम्)
मानवभाषापरिवाराणां वर्तमानवितरणम्

अस्मिन् लेखे तेषां मातृभाषावक्तृणां सङ्ख्यानुसारं मानवभाषाणां सूची कृता अस्ति ।

तथापि, एतादृशानि सर्वाणि सूचीपत्राणि सावधानीपूर्वकं प्रयोक्तव्यानि, यतः उपभाषानिरन्तरतायां भाषाभेदार्थं भाषावैज्ञानिकमापदण्डानां सुसङ्गतसमूहं कल्पयितुं न शक्यते ।[१]

जनसङ्ख्यानुसारं शीर्षभाषाः[सम्पादयतु]

एथ्नोलॉग् (२०१९, २२ तमे संस्करणम्)[सम्पादयतु]

न्यूनातिन्यूनं ५ कोटिः प्रथमभाषाभाषिणः भाषाः (एथ्नोलॉग् अनुसारम्)[२]
विश्वव्यापी मातृभाषावक्तृणां अनुपातानुसारं भाषाणां बुद्बुदसारणी

एथ्नोलॉगस्य (Ethnologue), एसआईएल इन्टर्नेशनल् द्वारा प्रकाशितः भाषासन्दर्भः, २०१९ तमे संस्करणे निम्नलिखितभाषाः न्यूनातिन्यूनं १ कोटिः (10 मिलियन्) वक्तारः इति सूचीकृताः सन्ति ।[३]

न्यूनातिन्यूनं १ कोटिः (१० मिलियन्) प्रथमभाषाभाषिणः भाषाः[३]
श्रेणी भाषा वक्ताः
कोटिषु (मिलियने)
विश्वजनसङ्ख्यायाः
प्रतिशतम्
(मार्च २०१९)
भाषाकुटुम्बः शाखा
1 मन्दारिन चीनी ९१.८ (918) 11.922% चीनी-तिब्बतीय चीनीय
2 स्पैनिश ४८.० (480) 5.994% हिन्द-यूरोपीय रोमान्स
3 आङ्ग्ल ३७.९ (379) 4.922% हिन्द-यूरोपीय जर्मेनिक
4 हिन्दी (संस्कृतकृतं हिन्दुस्थानी)[४] ३४.१ (341) 4.429% हिन्द-यूरोपीय हिन्द-आर्य
5 बाङ्गला ३०.० (300) 4.000% हिन्द-यूरोपीय हिन्द-आर्य
6 पुर्तगाली २२.१ (221) 2.870% हिन्द-यूरोपीय रोमान्स
7 रूसी १५.४ (154) 2.000% हिन्द-यूरोपीय बाल्टो-स्लाविक
8 जापानी १२.८ (128) 1.662% जापानिक जापानी
9 पाश्चात्यपञ्जाबी[५] ९.२७ (92.7) 1.204% हिन्द-यूरोपीय हिन्द-आर्य
10 मराठी ८.३१ (83.1) 1.079% हिन्द-यूरोपीय हिन्द्-आर्य
11 तेलुगु ८.२० (82.0) 1.065% द्राविडीय दक्षिण-केन्द्रीय
12 वू चीनी ८.१४ (81.4) 1.057% चीनी-तिब्बतीय चीनीय
13 तुर्की ७.९४ (79.4) 1.031% तुर्की ओझुज्
14 कोरियालि ७.७३ (77.3) 1.004% कोरियनिक एकान्तभाषा
15 फ्रेञ्च ७.७२ (77.2) 1.003% हिन्द-यूरोपीय रोमान्स
16 जर्मन (केवलं मानकजर्मन) ७.६१ (76.1) 0.988% हिन्द-यूरोपीय जर्मेनिक
17 वियतनामी ७.६० (76.0) 0.987% आग्नेय वियतीय
18 तमिऴ् ७.५० (75.0) 0.974% द्राविडीय दक्षिण
19 यू चीनी ७.३१ (73.1) 0.949% चीनी-तिब्बतीय चीनीय
20 उर्दू (फारसीकृतं हिन्दुस्थानी)[४] ६.८६ (68.6) 0.891% हिन्द्-यूरोपीय हिन्द-आर्य
21 जावाभाषा ६.८३ (68.3) 0.887% आस्ट्रोनीशीय मलय-पोलिनीशियन
22 इतालवी ६.४८ (64.8) 0.842% हिन्द-यूरोपीय रोमान्स
23 मिस्रीय-अरबी ६.४६ (64.6) 0.839% अफ्रो-एशियाटिक् सामी
24 गुजराती ५.६४ (56.4) 0.732% हिन्द-यूरोपीय हिन्द-आर्य
25 ईरानीय फारसी ५.२८ (52.8) 0.686% हिन्द-यूरोपीय ईरानीय
26 भोजपुरी ५.२२ (52.2) 0.678% हिन्द-यूरोपीय हिन्द-आर्य
27 दक्षिणमीन ५.०१ (50.1) 0.651% चीनी-तिब्बतीय चीनीय
28 हाक्का ४.८२ (48.2) 0.626% चीनी-तिब्बतीय चीनीय
29 जीन्-चीनी ४.६९ (46.9) 0.609% चीनी-तिब्बतीय चीनीय
30 हौसा ४.३९ (43.9) 0.570% अफ्रो-एशियाटिक् चाडिक
31 कन्नड ४.३६ (43.6) 0.566% द्राविडीय दक्षिण
32 इण्डोनेशियाभाषा ४.३४ (43.4)[६][७] 0.564% आस्ट्रोनीशीय मलय-पोलिनीशियन
33 पोलिश ३.९७ (39.7) 0.516% हिन्द-यूरोपीय बाल्टो-स्लाविक
34 योरुबा ३.७८ (37.8) 0.491% नाइजर्-काङ्गो वोल्टा–नाइजर्
35 शियङ्ग्-चीनी ३.७३ (37.3) 0.484% चीनी-तिब्बतीय चीनीय
36 मलयाळम् ३.७१ (37.1) 0.482% द्राविडीय दक्षिण
37 ओडिया ३.४५ (34.5) 0.448% हिन्द-यूरोपीय हिन्द-आर्य
38 मैथिली ३.३९ (33.9) 0.440% हिन्द-यूरोपीय हिन्द-आर्य
39 बर्मी ३.२९ (32.9) 0.427% चीनी-तिब्बतीय लोलो-बर्मी
40 पूर्वपञ्जाबी[५] ३.२६ (32.6) 0.423% हिन्द-यूरोपीय हिन्द-आर्य
41 सुण्डाभाषा ३.२४ (32.4) 0.421% आस्ट्रोनीशीय मलय-पोलिनीशियन
42 सूडानी-अरबी ३.१९ (31.9) 0.414% अफ्रो-एशियाटिक् सामी
43 अल्जीरियन-अरबी २.९४ (29.4) 0.382% अफ्रो-एशियाटिक् सामी
44 मोरोकन-अरबी २.७५ (27.5) 0.357% अफ्रो-एशियाटिक् सामी
45 युक्रेनियन २.७३ (27.3) 0.355% हिन्द-यूरोपीय बाल्टो-स्लाविक
46 इग्बो २.७० (27.0) 0.351% नाइजर्-काङ्गो वोल्टा–नाइजर्
47 उत्तरीयउजबेक २.५१ (25.1) 0.326% तुर्की कर्लूक्
48 सिन्धी २.४६ (24.6) 0.319% हिन्द-यूरोपीय हिन्द-आर्य
49 उत्तरलेवन्टीय-अरबी २.४६ (24.6) 0.319% अफ्रो-एशियाटिक् सामी
50 रोमानियन २.४३ (24.3) 0.316% हिन्द-यूरोपीय रोमान्स
51 तगालोग् २.३६ (23.6) 0.306% आस्ट्रोनीशीय मलय-पोलिनीशियन
52 डच २.३१ (23.1) 0.300% हिन्द-यूरोपीय जर्मेनिक
53 षैदी-अरबी २.२४ (22.4) 0.291% अफ्रो-एशियाटिक् सामी
54 ग्यन्-चीनी २.२१ (22.1) 0.287% चीनी-तिब्बतीय चीनीय
55 अम्हारिक २.१९ (21.9) 0.284% अफ्रो-एशियाटिक् सामी
56 उत्तरपश्तो २.०९ (20.9) 0.271% हिन्द्-यूरोपीय ईरानीय
57 मगही २.०७ (20.7) 0.269% हिन्द-यूरोपीय हिन्द-आर्य
58 थाई २.०७ (20.7) 0.269% क्रा-दायी ताई
59 सराइकी २.०० (20.0) 0.260% हिन्द्-यूरोपीय हिन्द-आर्य
60 ख्मेर् १.६६ (16.6) 0.216% आग्नेय ख्मेर्
61 छत्तीसगढी १.६३ (16.3) 0.212% हिन्द-यूरोपीय हिन्द-आर्य
62 सोमाली १.६२ (16.2) 0.210% अफ्रो-एशियाटिक् कुशिटिक्
63 मलेशियाभाषा (मलेशीय मलय) १.६१ (16.1) 0.209% आस्ट्रोनीशीय मलय-पोलिनीशियन
64 सिबुआनो १.५९ (15.9) 0.206% आस्ट्रोनीशीय मलय-पोलिनीशियन
65 नेपाली १.५८ (15.8) 0.205% हिन्द-यूरोपीय हिन्द-आर्य
66 मेसोपोटामियन-अरबी १.५७ (15.7) 0.204% अफ्रो-एशियाटिक् सामी
67 असमिया १.५३ (15.3) 0.199% हिन्द-यूरोपीय हिन्द-आर्य
68 सिंहल १.५३ (15.3) 0.199% हिन्द-यूरोपीय हिन्द-आर्य
69 उत्तरीयकुर्दी १.४६ (14.6) 0.190% हिन्द-यूरोपीय ईरानीय
70 हिजाझी-अरबी १.४५ (14.5) 0.188% अफ्रो-एशियाटिक् सामी
71 नाइजीरियन फुल्फुल्दे १.४५ (14.5) 0.188% नाइजर्-काङ्गो सेनेगाम्बियन
72 बोआरिश्च १.४१ (14.1) 0.183% हिन्द-यूरोपीय जर्मेनिक
73 दक्षिण-अजर्बैजानी १.३८ (13.8) 0.179% तुर्की ओझुज्
74 यूनानी १.३१ (13.1) 0.170% हिन्द-यूरोपीय यूनानीय
75 चटगाँवी १.३० (13.0) 0.169% हिन्द्-यूरोपीय हिन्द-आर्य
76 कजाक् १.२९ (12.9) 0.168% तुर्की किपचक्
77 दक्खिनी १.२८ (12.8) 0.166% हिन्द-यूरोपीय हिन्द-आर्य
78 हङ्गेरियन १.२६ (12.6) 0.164% यूरालिक फिनो-ऊग्रिक
79 किन्यार्वाण्डा १.२१ (12.1) 0.157% नाइजर्-काङ्गो बण्टू
80 जुलु १.२१ (12.1) 0.157% नाइजर्-काङ्गो बण्टू
81 दक्षिणलेवन्टीय-अरबी १.१६ (11.6) 0.151% अफ्रो-एशियाटिक् सामी
82 टुनिशियन-अरबी १.१६ (11.6) 0.151% अफ्रो-एशियाटिक् सामी
83 सानानी-अरबी १.१४ (11.4) 0.148% अफ्रो-एशियाटिक् सामी
84 उत्तरमीन १.१० (11.0) 0.143% चीनी-तिब्बतीय चीनीय
85 दक्षिणपश्तो १.०९ (10.9) 0.142% हिन्द-यूरोपीय ईरानीय
86 रुण्डी १.०८ (10.8) 0.140% नाइजर्-काङ्गो बन्टू
87 चेक् १.०७ (10.7) 0.139% हिन्द-यूरोपीय बाल्टो-स्लाविक
88 ताईजी-अदनी-अरबी १.०५ (10.5) 0.136% अफ्रो-एशियाटिक् सामी
89 उइगुर् १.०४ (10.4) 0.135% तुर्की कर्लूक्
90 पूर्वमीन १.०३ (10.3) 0.134% चीनी-तिब्बतीय चीनीय
91 सीलेटी १.०३ (10.3) 0.134% हिन्द-यूरोपीय हिन्द-आर्य

नेश्नलएन्सीक्लपीडन् (२०१०)[सम्पादयतु]

निम्नसारणीयां स्वीडिश-विश्वकोशस्य नेश्नलएन्सीक्लपीडन् (Nationalencyklopedin) इत्यस्य २००७ तमे संस्करणे मातृभाषाभाषिणाम् अनुमानितसङ्ख्यायाः अनुसारं शीर्ष १०० भाषाः सन्ति । यथा यथा विभिन्नेषु देशेषु जनगणनाविधयः पर्याप्तप्रमाणेन भिन्नाः भवन्ति, केचन देशाः स्वजनगणनायां भाषां न अभिलेखयन्ति इति दृष्ट्वा च, मातृवक्तृभिः वा सम्पूर्णवक्तृभिः भाषाणां कापि सूची प्रभावीरूपेण अनुमानानाम् आधारेण भवति । २०१० तः अद्यतनम् अनुमानम् अपि प्रदत्तम् अस्ति ।[८]

शीर्ष एकादशभाषासु नेश्नलएन्सीक्लपीडन् इत्यस्य २००७ तमे संस्करणात् अतिरिक्त दत्तांशः सन्ति । ९५ मिलियन् (९.५ कोटिः) तः अधिकाः सङ्ख्याः समीपस्थं 5 मिलियन् (५० लक्षाणि) प्रति पूर्णाङ्कनं भवन्ति ।

जनसङ्ख्यानुसारं शीर्षभाषाः नेश्नलएन्सीक्लपीडन् इतस्यानुसारम्
श्रेणी भाषा मातृभाषा
वक्ताः
मिलियने
२००७ (२०१०)
विश्वजनसङ्ख्यायाः
प्रतिशतम्
(२००७)
1 मन्दारिन (सम्पूर्ण शाखा) 935 (955) १४.१%
2 स्पैनिश 390 (405) ५.८५%
3 आङ्ग्ल 365 (360) ५.५२%
4 हिन्दी[९][१०] 295 (310) ४.४६%
5 अरबी 280 (295) ४.२३%
6 पुर्तगाली 205 (215) ३.०८%
7 बाङ्गला 200 (205) ३.०५%
8 रूसी 160 (155) २.४२%
9 जापानी 125 (125) १.९२%
10 पञ्जाबी 95 (100) १.४४%
11 जर्मन 92 (95) १.३९%
12 जावाभाषा 82 १.२५%
13 वू (सङ्घायीय सहितं) 80 १.२0%
14 मलय (इण्डोनेशियाभाषा मलेशियाभाषा च सहितं) 77[६] १.१६%
15 तेलुगु 76 १.१५%
16 वियतनामी 76 १.१४%
17 कोरियालि 76 १.१४%
18 फ्रेञ्च 75 १.१२%
19 मराठी 73 १.१0%
20 तमिऴ् 70 १.०६%
21 उर्दू 66 ०.९९%
22 तुर्की 63 ०.९५%
23 इतालवी 59 ०.९0%
24 यू (कण्टोनी सहितम्) 59 ०.८९%
25 थाई 56 ०.८५%
26 गुजराती 49 ०.७४%
27 जीन 48 ०.७२%
28 दक्षिणीयमीन (होकियन तिययू सहितम्) 47 ०.७१%
29 फारसी 45 ०.६८%
30 पोलिश 40 ०.६१%
31 पश्तो 39 ०.५८%
32 कन्नड 38 ०.५८%
33 शियङ्ग् 38 ०.५८%
34 मलयाळम् 38 ०.५७%
35 सुण्डाभाषा 38 ०.५७%
36 हौसा 34 ०.५२%
37 ओडिया (उड़िया) 33 ०.५0%
38 बर्मी 33 ०.५0%
39 हाक्का 31 ०.४६%
40 युक्रेनियन 30 ०.४६%
41 भोजपुरी 29[११] ०.४३%
42 तगालोग् (फिलिपीनो) 28 ०.४२%
43 योरुबा 28 ०.४२%
44 मैथिली 27[११] ०.४१%
45 उजबेक 26 ०.३९%
46 सिन्धी 26 ०.३९%
47 अम्हारिक 25 ०.३७%
48 फुला 24 ०.३७%
49 रोमानियन 24 ०.३७%
50 ओरोमो 24 ०.३६%
51 इग्बो 24 ०.३६%
52 अजर्बैजानी 23 ०.३४%
53 अवधी 22[११] ०.३३%
54 ग्यन् चीनी 22 ०.३३%
55 सिबुआनो (विसायन्) 21 ०.३२%
56 डच 21 ०.३२%
57 कुर्दी 21 ०.३१%
58 सर्बो-क्रोएशियन 19 ०.२८%
59 मालागासी 18 ०.२८%
60 सराइकी 17[१२] ०.२६%
61 नेपाली 17 ०.२५%
62 सिंहल 16 ०.२५%
63 चटगाँवी 16 ०.२४%
64 झुआङ्ग् 16 ०.२४%
65 ख्मेर् 16 ०.२४%
66 तुर्कमेन् 16 ०.२४%
67 असमिया 15 ०.२३%
68 मधुर 15 ०.२३%
69 सोमाली 15 ०.२२%
70 मारवाडी 14[११] ०.२१%
71 मगही 14[११] ०.२१%
72 हरियाणवी 14[११] ०.२१%
73 हङ्गेरियन 13 ०.१९%
74 छत्तीसगढी 12[११] ०.१९%
75 यूनानी 12 ०.१८%
76 चेवा 12 ०.१७%
77 दक्खिनी 11 ०.१७%
78 आकान् 11 ०.१७%
79 कजाक् 11 ०.१७%
80 उत्तरमीन 10.9 ०.१६%
81 सीलेटी 10.7 ०.१६%
82 जुलु 10.4 ०.१६%
83 चेक 10.0 ०.१५%
84 किन्यार्वाण्डा 9.8 ०.१५%
85 ढूण्ढारी 9.6[११] ०.१५%
86 हेतीय क्रियोल् 9.6 ०.१५%
87 पूर्वमीन (फूझो अपभ्रंस सहितम्) 9.5 ०.१४%
88 इलोकानो 9.1 ०.१४%
89 क्वेचुआ 8.9 ०.१३%
90 किरुण्डी 8.8 ०.१३%
91 स्वीडिश 8.7 ०.१३%
92 ह्मोङ्ग् 8.4 ०.१३%
93 शोना 8.3 ०.१३%
94 उइगुर् 8.2 ०.१२%
95 हिलिगेनन भाषा (विसायन्) 8.2 ०.१२%
96 मोस्सी 7.6 ०.११%
97 कोसा 7.6 ०.११%
98 बेलारूसी 7.6[१३] ०.११%
99 बलूची 7.6 ०.११%
100 कोङ्कणी 7.4 ०.११%
कुल 5,610 ८५%

सीआईए, २०१८[सम्पादयतु]

सीआईए (CIA)-अनुसारं, २०१८ तमे वर्षे अधिकांशभाषितप्रथमभाषाः आसन् -[१४]

जनसङ्ख्यानुसारं शीर्षप्रथमाभाषाः सीआईए इत्यस्यानुसारम्[१४]
श्रेणी भाषा विश्वजनसङ्ख्यायाः
प्रतिशतम्
(२०१८)
1 मन्दारिन चीनी 12.3%
2 स्पैनिश 6.0%
3 आङ्ग्ल 5.1%
3 अरबी 5.1%
5 हिन्दी 3.5%
6 बाङ्गला 3.3%
7 पुर्तगाली 3.0%
8 रूसी 2.1%
9 जापानी 1.7%
10 पश्चिमेयपञ्जाबी 1.3%
11 जावाभाषा 1.1%

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. पॉलिल्लो, जॉन् सी.; दास, अनुपम (३१ मार्च २००६). "भाषासाङ्ख्यिकीयानां मूल्याङ्कनम् - एथ्नोलॉग् ततः परं च (आङ्ग्ल- Evaluating language statistics: the Ethnologue and beyond)". युनेस्को साङ्ख्यिकी संस्थानम्. pp. 3–5. आह्रियत १७ नवम्बर २०१८. 
  2. "What are the top 200 most spoken languages?" [शीर्ष २०० सर्वाधिकं भाषितभाषाः काः सन्ति?]. Ethnologue (in आङ्ग्ल). ३ अक्टुबर् २०१८. आह्रियत २० अक्टुबर् २०२१. 
  3. ३.० ३.१ "Summary by language size" [भाषायाः आकारेण सारांशः]. Ethnologue (in आङ्ग्ल). Archived from the original on १२ मार्च २०१९. आह्रियत १२ मार्च २०१९. 
  4. ४.० ४.१ हिन्दी-उर्दू च प्रायः एकहिन्दुस्थानीभाषायाः मानकीकृतपञ्जिकाः इति वर्गीकृताः भवन्ति ।
  5. ५.० ५.१ राष्ट्रियसीमायां भाषायाः अपेक्षया भिन्नलिपिना परिभाषितम्
  6. ६.० ६.१ इण्डोनेशियाभाषायां वक्तृणाम् अधिकदक्षतायाः कारणात् केषाञ्चित् तर्कः कृतः यत् एथ्नोलोग् प्रथमभाषा इति (यथा- जावाभाषा) परिभाषयति (कदाचित् दुष्कृतम्) इति भाषायाः अपेक्षया एषा सङ्ख्या बहु अधिका भवेत्, २१.५ तः २६.८ कोटि-(215 तः 268 मिलियन)-पर्यन्तं अनुमानं कृत्वा ।
  7. Koroko, Uli (2012). "How many people speak Indonesian?" [इण्डोनेशियाभाषया कति जनाः वदन्ति?]. ipill.manoa.hawaii.edu. 
  8. Mikael Parkvall, "Världens 100 största språk 2007" [२००७ तमे वर्षे विश्वस्य १०० बृहत्तमाः भाषाः], नेश्नलएन्सीक्लपीडन् इत्यत्र। शीर्ष दर्जन भाषाणां कृते ताराचिह्नानि (*) २०१० अनुमानानि चिह्नितवन्तः।
  9. अत्र केवलम् आधुनिकमानकहिन्दीभाषायाः उल्लेखः । भारतस्य जनगणना हिन्दी इत्यस्य परिभाषां शिथिलेन व्यापकेन च आधारेण करोति। अस्मिन् सम्पूर्णा हिन्दुस्थानीभाषा न समाविष्टा, केवलं तस्य हिन्दीपञ्जिका । मानकहिन्दीभाषायाः अतिरिक्तम्, अस्मिन् देवनागरीलिप्या लिखिताः हिन्दीसमूहस्य अधीनाः अवधी, ढूण्ढारी, भोजपुरी, हरियाणवी इत्यादि सहितं अन्यहिन्द-आर्यभाषाणां समुच्चयः समावेशितः अस्ति, येषु २००१ तमे वर्षे ४२.२ कोटिः (422 मिलियन्) तः अधिकाः मातृवक्तारः सन्ति। तथापि, जनगणना अपि मानकहिन्दी, उपर्युक्ताः भाषाः, अन्येभाषाः च हिन्दीभाषायाः पृथक् मातृभाषा इति स्वीकुर्वति, एतासां सर्वासां भाषाणां व्यक्तिगतं दत्तांशं प्रदाति च।
  10. Abstract of speakers' strength of languages and mother tongues – 2000 (वक्तृणां भाषाणां मातृभाषाणां च बलसारम् - २०००), भारतस्य जनगणना, २००१
  11. ११.० ११.१ ११.२ ११.३ ११.४ ११.५ ११.६ ११.७ एतत् केवलं पूर्णवक्तृणाम् अंशः एव; अन्ये तु हिन्दीभाषायाः अधीनं गणिताः सन्ति यथा ते स्वभाषां हिन्दीभाषायाः उपभाषा मन्यन्ते।
  12. उपरि पञ्जाबीभाषायाम् अपि सङ्ख्याः गणयितुं शक्यन्ते।
  13. केवलम् अर्धम् एव अनेके बेलारूसीभाषां स्वगृहभाषारूपेण उपयुञ्जते।
  14. १४.० १४.१ "Most spoken languages in the World [विश्वस्य अधिकांशभाषितभाषाः]". आह्रियत १ जनवरी २०२२.