मन्दारिनभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मन्दारिन
官話 / 官话
गुआन्हुऎ
गुआन्हुऎ (मन्दारिन्)
चीनीवर्णेषु लिखितम्
वामभागे सरलीकृतचीनी, दक्षिणे पारम्परिकचीनी)
विस्तारः उत्तरस्य दक्षिणपश्चिमस्य च चीनस्य अधिकांशः भागः (सम्बन्धित लेखः मानकचीनी)
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
द्वितीयभाषावक्तारः: २० कोटिः (200 मिलियन्) (तिथिः नास्ति)
भाषाकुटुम्बः
चीनीय
  • मन्दारिन
मानकरूपाणि
उपभाषा(ः)
जीन् (कदाचित् पृथक् समूहः)
हुइझोउ (विवादितः)
लिपिः

प्रतिलेखनम्:

आधिकारिकस्थितिः
व्यावहारिकभाषा
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-3 cmn
Linguasphere 79-AAA-b
चीनदेशे १९८७ तमे वर्षे सिचुआनी, निम्नतरयाङ्ग्त्सी, जीन् (लघु हरितवर्णे) च सहितं मन्दारिनक्षेत्रम्, ये तर्कतः पृथक् भाषाः सन्ति
देशाः यत्र मन्दारिन प्रथम वा द्वितीयभाषा इति भाष्यते
  बहुसङ्ख्यक मातृभाषा
  वैधानिक वा वास्तविकरूपेण राष्ट्रियकार्यभाषा
  १०,००,००० तः अधिकाः वक्तारः
  ५,००,००० तः अधिकाः वक्तारः
  १,००,००० तः अधिकाः वक्तारः

मन्दारिन (Listeni/ˈmændərɪn/; सरलीकृतचीनी: 官话, पारम्परिकचीनी: 官話, पिनयिन्: Guānhuà (गुआन्हुऎ); अनु. अधिकारिणाम् भाषणम्) उत्तर-नैर्ऋत्यचीनदेशस्य अधिकांशस्य पारं मातृभाषिणाम् चीनीय वा सिनिटिकभाषाणाम् समूहः अस्ति । अस्मिन् समूहे बीजिङ्ग् उपभाषा अपि अन्तर्भवति, यत् मानकचीनीभाषायाः स्वरविज्ञानस्य आधारः अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मन्दारिनभाषा&oldid=467214" इत्यस्माद् प्रतिप्राप्तम्