ओडियाभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ओड़िया
ଓଡ଼ିଆ oṛiā
Oriya
उच्चारणम् [oːɖiaː]
विस्तारः India
प्रदेशः Odisha, Jharkhand, West Bengal, Andhra Pradesh, Andaman and Nicobar Islands, Bihar
Ethnicity Odias
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः Odia alphabet (Brahmic)
Odia Braille
आधिकारिकस्थितिः
व्यावहारिकभाषा Odisha, Jharkhand
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1 or
ISO 639-2 ori
ISO 639-3 oriMacrolanguage
individual codes:
फलकम्:ISO639-3 documentation – Odia
फलकम्:ISO639-3 documentation – [[Sambalpuri]]
फलकम्:ISO639-3 documentation – Adivasi Odia (Kotia)
फलकम्:ISO639-3 documentation – Desiya
Linguasphere 59-AAF-x
Indic script
Indic script
This page contains Indic text. Without rendering support you may see irregular vowel positioning and a lack of conjuncts. More...

ओड़िया आर्य-भाषा परिवारस्‍य एका भाषा। एषा भाषा ओडिशाराज्यस्य औपचारिकभाषा।

भाषायाः लिपिनाम अपि ओड़ियालिपिः। एषा लिपिः देवनागर्याः किञ्चित्भिन्ना।

इतिहासः[सम्पादयतु]

ओडियाः भारत-आर्य-भाषापरिवारस्य एकः पूर्वीय-आर्य-भाषा अस्ति । ओड्राप्रकृतिः एव अस्य मूलभाषा अस्ति, यस् य उत्पत्तिः मगधीप्रकृतिः अभवत् । उत्तरार्धे पूर्वभारते १५०० वर्षाणि पूर्वम् अस्य भाषायाः प्रयोगः कृतः आसीत्, तथा अस्य भाषायाः प्रयोगः जैनधर्मस्य तथा बौद्धधर्मस्य प्रारम्भिकग्रन्थेषु कृतः अस्ति । ओडियाभाषायां अन्यप्रमुखभारतीय-आर्यभाषाणां तुल्यतया फारसी-अरबीभाषायाः प्रभावः अल्पः आसीत् ।

ओडिया यूनिकोड संस्करणम्[सम्पादयतु]

ओडियालिपिः
Unicode.org chart (PDF)
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+0B0x
U+0B1x
U+0B2x
U+0B3x ି
U+0B4x
U+0B5x
U+0B6x
U+0B7x
टिप्पणी
१.^ यूनिकोड संस्करणम् ६.१

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ओडियाभाषा&oldid=481921" इत्यस्माद् प्रतिप्राप्तम्