सामग्री पर जाएँ

देवनागरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
देवनागरी लिप्या लिखिता ऋग्वेदस्य पाण्डुलिपिः

देवनागरी (ब्राह्मी: 𑀤𑁂𑀯𑀦𑀸𑀕𑀭𑀻) लिपिः भारतीयभाषाणां कासाञ्चन विदेशीयभाषाणाम् अपि प्रमुखा लिपिः वर्तते । संस्कृत-पालि- हिन्दी-मराठी-कोङ्कणी-सिन्धी-काश्मीरी-डोगरी-नेपाली-तामाङ-गढवळि-बोडो-अङ्गिका-मगही-भोजपुरी-मैथिली-सान्ताली इत्यादयः भाषाः देवनागरीलिपेः एव उपयोगं कुर्वन्ति | एतत् अतिरिच्य गुजराती-पञ्जाबी-बिष्णुप्रिया मणिपुरी-उर्दूभाषासु च एषा एव लिपिः प्रयुक्ता अस्ति ।

अस्यां लिप्यां ५२ वर्णाः सन्ति । तेषु १४ स्वराः ३८ व्यञ्जनानि च । अक्षराणां क्रमव्यवस्थायां (विन्यासे) वैज्ञानिकपद्धतिः अनुसृता अस्ति | स्वर-व्यञ्जन-कोमल-कठोर-अल्पप्राण-महाप्राण-अनुनासिक्य-अन्तस्थ-उष्म इत्यादि वर्गीकरणञ्च वैज्ञानिकं वर्तते । केनचित् मतानुसारेण देवनगरे (काश्यां) उपयुज्यमाना आसीत् इति कारणेन देवनागरी सञ्जाता ।

देवनागरी लिप्यां १२ स्वराः ३४ व्यञ्जनानि च सन्ति ।

वर्णः “प” इति अक्षरेण सह मात्रा अ॰ध्व॰व॰ (IPA) उच्चारणम् "प्" इति अक्षरेण सह उच्चारणम् अ॰सं॰लि॰व॰ (IAST) समतुल्यः आङ्ग्लसमतुल्यः वर्णनम्
/ ə / / pə / a short or long en:Schwa: as the a in above or ago मध्यभागस्य मध्ये प्रसृतः स्वरः
पा / α: / / pα: / ā long en:Open back unrounded vowel: as the a in father दीर्घविवृतः पार्श्वे प्रसृतः स्वरः
पि / i / / pi / i short en:close front unrounded vowel: as i in bit ह्रस्वसंवृतः अग्रे प्रसृतः स्वरः
पी / i: / / pi: / ī long en:close front unrounded vowel: as i in machine दीर्घसंवृतः अग्रे प्रसृतः स्वरः
पु / u / / pu / u short en:close back rounded vowel: as u in put ह्रस्वसंवृत पार्श्वे वर्तुलस्वरः
पू / u: / / pu: / ū long en:close back rounded vowel: as oo in school दीर्घसंवृतः पार्श्वे वर्तुलस्वरः
पे / e: / / pe: / e long en:close-mid front unrounded vowel: as a in game (not a diphthong) दीर्घ-अर्धसंवृतः अग्रे प्रसृतः स्वरः
पै / æ: / / pæ: / ē long en:near-open front unrounded vowel: as a in cat दीर्घ-विवृतः अग्रे प्रसृतः स्वरः
पो / ο: / / pο: / o long en:close-mid back rounded vowel: as o in tone (not a diphthong) दीर्घ-अर्धसंवृतः पार्श्वे वर्तुलस्वरः
पौ / ɔ: / / pɔ: / ō long en:open-mid back rounded vowel: as au in caught दीर्घ-अर्धविवृतः पार्श्वे वर्तुलस्वरः
<none> <none> / ɛ / / pɛ / <none> short en:open-mid front unrounded vowel: as e in get ह्रस्व-अर्धविवृतः अग्रे प्रसृतः स्वरः

संस्कृतभाषायां द्वि अक्षरयोः युग्म तथा "अ-इ" वा "आ-इ" प्रकारेण उच्चारितो भवति। तथैव "अ-उ" वा "आ-उ" प्रकारेण उच्चारितो भवति।

व्यञ्जनम्

[सम्पादयतु]
स्पर्श (Plosives)
अल्पप्राणः
अघोषः
महाप्राणः
अघोषः
अल्पप्राणः
घोषः
महाप्राणः
घोषः
नासिक्यः
काण्ठ्यः / kə / / kʰə / / gə / / gʱə / / ŋə /
तालव्यः / cə / / cʰə / / ɟə / / ɟʱə / / ɲə /
मूर्धन्यः / ʈə / / ʈʰə / / ɖə / / ɖʱə / / ɳə /
दन्त्यः / tə / / tʰə / / də / / dʱə / / nə /
ओष्ठ्यः / pə / / pʰə / / bə / / bʱə / / mə /
स्पर्शरहितः (Non-Plosives)
तालव्यः मूर्धन्यः दन्त्यः/
वर्त्स्यः
कण्ठोष्ठ्यः/
काकल्यः
अन्तस्थः / jə / / rə / / lə / / ʋə /
ऊष्मः/
संघर्षी
/ ʃə / / ʂə / / sə / / hə /
वर्ण (अ॰ध्व॰व॰ (IPA) उच्चारणम्) उदाहरणम् वर्णनम् आङ्ग्लाभाषायां वर्णनम् अशुद्ध-उच्चारणम्
क़ (/ q /) क़म्ध अघोष-अलिजिह्वीय-स्पर्शः Voiceless uvular stop क (/ k /)
ख़ (/ qʰ /) ख़ास अघोष-अलिजिह्वीयः काण्ठ्यः सङ्घर्षी Voiceless uvular or velar fricative ख (/ kh /)
ग़ (/ ɣ /) ग़ैर घोषः अलिजिह्वीयः काण्ठ्यः सङ्घर्षी Voiced uvular or velar fricative ग (/ g /)
फ़ (/ f /) फ़र्क अघोषः दन्त्यौष्ठ्यः सङ्घर्षी Voiceless labio-dental fricative फ (/ ph /)
ज़ (/ z /) ज़ालिम घोषः वर्त्स्य सङ्घर्षी Voiced alveolar fricative ज (/ ɟ /)
झ़ (/ zʱ /) टेलेवीझ़न घोषः तालव्यः सङ्घर्षी Voiced palatal fricative ज (/ ɟʱ /)
त़ (/ θ /) आत़ा अघोषः दन्त्यः सङ्घर्षी Voiceless dental fricative त (/ t /)
द़ (/ ð /) द़ुरा घोषः दन्त्यः सङ्घर्षी Voiced dental fricative द (/ d /)
ब़ (/ β /) आब़ा घोषः दन्त्यौष्ठ्यः सङ्घर्षी Voiced labio-dental fricative ब (/ b /)
ड़ (/ ɽ /) पेड़ अल्पप्राणः मूर्धन्यः उत्क्षिप्तः Unaspirated retroflex flap -
ढ़ (/ ɽʱ /) पढ़ना महाप्राणः मूर्धन्यः उत्क्षिप्तः Aspirated retroflex flap -
ळ (/ ɭ /) काळा लातेरल मूर्धन्यः उत्क्षिप्तः Lateral retroflex flap -

देवनागरीलिप्या सङ्ख्याः

[सम्पादयतु]

देवनागरीसङ्ख्याः अधः लिखिताः सन्ति –

0 1 2 3 4 5 6 7 8 9


मात्राणां प्रयोगाः

देवनागरी-यूनिकोड्

[सम्पादयतु]
  0 1 2 3 4 5 6 7 8 9 A B C D E F
U+090x
U+091x
U+092x
U+093x ि
U+094x
U+095x क़ ख़ ग़ ज़ ड़ ढ़ फ़ य़
U+096x
U+097x ॿ
देवनागर्यां लिखितं घोषणवाक्यम् - मेलबर्न ऑस्ट्रेलिया
वाराणस्यां देवनागर्यां लिखितं विज्ञापनम्


सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=देवनागरी&oldid=495318" इत्यस्माद् प्रतिप्राप्तम्