अङ्गिकाभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अङ्गिका
  • 𑂃𑂑𑂹𑂏𑂱𑂍𑂰 𑂦𑂰𑂭𑂰
  • अङ्गिका भाषा

छिका-छिकी
विस्तारः भारतं नेपालदेशः
प्रदेशः बिहार झारखण्डः च (भारतम्), तराई (नेपालदेशः)[१]
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
आधिकारिकस्थितिः
व्यावहारिकभाषा

 भारतम्

नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-2 anp
ISO 639-3 anp

अङ्गिका (अङ्गा, अङ्गिकर अथवा छिका-छिकी इति अपि ज्ञायते) पूर्वहिन्द-आर्यभाषा अस्ति, या भारतस्य बिहार-झारखण्ड-राज्ययोः केषुचित् भागेषु, नेपालदेशस्य केषुचित् भागेषु अपि भाष्यते ।

मैथिली, असमिया, बाङ्ग्ला, मगही इत्यादिभिः भाषाभिः सह अस्य निकटसम्बन्धः अस्ति ।

झारखण्डराज्ये अङ्गिकाभाषायाः ​​सहायकस्य आधिकारिकपदवी अस्ति ।

प्रदेशः[सम्पादयतु]

अङ्गिका मुख्यतया आग्नेयबिहारराज्ये भाष्यते, यत्र मुङ्गेर, भागलपुरं, बाङ्का च मण्डलानि सन्ति; झारखण्डराज्यस्य सन्थालपरगनाविभागे च । अस्य वक्तृणां सङ्ख्या प्रायः १.५ कोटिजनानाम् अस्ति । भारतस्य बिहार-झारखण्डराज्ययोः अतिरिक्तं नेपालतराई-क्षेत्रस्य मोरङमण्डले अपि अल्पसङ्ख्याकभाषारूपेण एषा भाषा भाष्यते । २०११ तमस्य वर्षस्य नेपालस्य जनगणनायाः कालखण्डे मोरङमण्डलस्य १.९% जनाः अङ्गिकां स्वमातृभाषारूपेण प्रत्यागच्छन् ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Angika" [अङ्गिका]. Archived from the original on २१ मार्च २०१८. आह्रियत ४ मई २०२२. 
"https://sa.wikipedia.org/w/index.php?title=अङ्गिकाभाषा&oldid=469463" इत्यस्माद् प्रतिप्राप्तम्