हिन्द-ईरानीयभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्द-ईरानीय
हिन्द-ईरानिक (आर्य)
भौगोलिकविस्तारः दक्षिण, मध्य, पश्चिमजम्बुद्वीपः, आग्नेययूरोपखण्डः, काकेशस च / कुल वक्ता = १५ देशे अनुमानतः १५० कोटिः (१.५ बिलियन्)
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
  • हिन्द-ईरानीय
आदि-भाषाः आद्यहिन्द-ईरानीय
उपश्रेण्यः
आइसो ६३९-५: iir

हिन्द-ईरानीयभाषाणां वितरणम्

हिन्द-ईरानीयभाषाः (हिन्द-ईरानिकभाषाः[१][२] वा आर्यभाषाः[३] इति च) हिन्द-यूरोपीयभाषाकुटुम्बस्य बृहत्तमा आग्नेय च विद्यमानशाखा भवन्ति । एतेषु १५० कोटि (1.5 बिलियन्)-अधिकाः वक्तारः सन्ति । यूरोपखण्डतः (रोमानी) कुर्दिस्थानतः (कुर्दी, जाजा-गोरनी) कोकेशसतः (आसी) च, पूर्वदिशि शिञ्जियाङ्गप्रदेशम् (सरिकोली) असमराज्यम् (असमिया) च, दक्षिणम् श्रीलङ्कादेशम् (सिंहल) मालाद्वीपम् (मालाद्वीपीय) च यावत् प्रसृतः, क्रमशः फिजीहिन्दी, कैरेबियन हिन्दुस्थानी च हेतु ओशिनिया-कैरेबियन-च-पर्यन्तं विस्तृतशाखाभिः सह ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. D. D. Mahulkar (1990). Pre-Pāṇinian Linguistic Studies. Northern Book Centre. ISBN 978-81-85119-88-5. 
  2. Annarita Puglielli; Mara Frascarelli (2011). Linguistic Analysis: From Data to Theory. Walter de Gruyter. ISBN 978-3-11-022250-0. 
  3. Jadranka Gvozdanović (1999). Numeral Types and Changes Worldwide. Walter de Gruyter. p. 221. ISBN 978-3-11-016113-7. : "'आर्यभाषाः' इत्यस्य प्रयोगः हिन्द-आर्यभाषाभिः सह समः न कर्तव्यः, अपितु हिन्द-ईरानीयभाषाभिः सह यस्याः हिन्दु-आर्यः उपसमूहः अस्ति।"
"https://sa.wikipedia.org/w/index.php?title=हिन्द-ईरानीयभाषाः&oldid=468481" इत्यस्माद् प्रतिप्राप्तम्