मोरङमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मोरङमण्डलम्
देशः    नेपालदेशः
विकासक्षेत्रम् पुर्वाञ्चल
अञ्चलम् कोशी
मख्यालयः बिराटनगरम्
Area
 • Total फलकम्:Infobox settlement/metric/mag
Population
 (२०६८[१])
 • Total ९,६५,३७०
 • Density ८१/km
Time zone UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः)
मुख्यभाषाः नेपाली, राई, बंगाली, मैथिली, सतार
Website www.ddcmorang.gov.np

मोरङ एतन्मण्डलं नेपालदेशस्य पूर्वाञ्चलविकाशक्षेत्रान्तर्गते तथा च कोशी अञ्चलान्तर्गते अवस्थितेषु चतुर्षु मण्डलेषु अन्यतमं मण्डलं वर्तते । अस्य पूर्वदिशि झापामण्डलम् तथा उत्तरदिशि सुनसरीमण्डलम् स्तः । तथा दक्षिण भागे नेपालदेशस्य द्वितीयं महानगरं बिराटनगरं अवस्थितं अस्ति यदेव प्राचीनकालिनः विराटराज्ञः राज्यं वर्तते । यत् नगरं नेपालदेशस्य वृहद् औद्यिगिकक्षेत्रं च वर्तते ।

पूर्णविवरणम्[सम्पादयतु]

अत्रापि दर्शनीयम्[सम्पादयतु]

आधाराः[सम्पादयतु]

बाह्यानुवन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मोरङमण्डलम्&oldid=358330" इत्यस्माद् प्रतिप्राप्तम्