मोरङमण्डलम्
मोरङमण्डलम् | |
---|---|
![]() | |
देशः |
![]() |
विकासक्षेत्रम् | पुर्वाञ्चल |
अञ्चलम् | कोशी |
मख्यालयः | बिराटनगरम् |
Area | |
• Total | फलकम्:Infobox settlement/metric/mag |
Population (२०६८[१]) | |
• Total | ९,६५,३७० |
• Density | ८१/km२ |
Time zone | UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः) |
मुख्यभाषाः | नेपाली, राई, बंगाली, मैथिली, सतार |
Website | www.ddcmorang.gov.np |
मोरङ एतन्मण्डलं नेपालदेशस्य पूर्वाञ्चलविकाशक्षेत्रान्तर्गते तथा च कोशी अञ्चलान्तर्गते अवस्थितेषु चतुर्षु मण्डलेषु अन्यतमं मण्डलं वर्तते । अस्य पूर्वदिशि झापामण्डलम् तथा उत्तरदिशि सुनसरीमण्डलम् स्तः । तथा दक्षिण भागे नेपालदेशस्य द्वितीयं महानगरं बिराटनगरं अवस्थितं अस्ति यदेव प्राचीनकालिनः विराटराज्ञः राज्यं वर्तते । यत् नगरं नेपालदेशस्य वृहद् औद्यिगिकक्षेत्रं च वर्तते ।
पूर्णविवरणम्[सम्पादयतु]
अत्रापि दर्शनीयम्[सम्पादयतु]
![]() |
एषः नेपालस्य भूगोलसम्बन्धिनः लेखः अपूर्णः अस्ति । भवान्/भवती विकिपीडिया-जालस्थानस्य साहाय्यं कर्तुमर्हति एनं पूर्णीकृत्य । |
आधाराः[सम्पादयतु]
बाह्यानुवन्धाः[सम्पादयतु]
![]() |
धनकुटामण्डलम् पाँचथरमण्डलम् | ![]() | ||
सुनसरीमण्डलम् | ![]() |
झापामण्डलम् | ||
![]() ![]() | ||||
![]() | ||||
![]() |