ताप्लेजुङमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ताप्लेजुङमण्डलम्
देशः    नेपालदेशः
विकासक्षेत्रम् पुर्वाञ्चल
अञ्चलम् मेची
मुख्यालयः ताप्लेजुङापणम्
Area
 • Total फलकम्:Infobox settlement/metric/mag
Elevation
(अधिकतमम्)
८,५९८ m
Population
 (२०६८[१])
 • Total १,२७,४६१
 • Density ३५/km
Time zone UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः)
मुख्यभाषाः नेपाली, राई, लिम्बु
Website आधिकारिकं अंतर्जलम्

ताप्लेजुङमण्डलम् एतत् सम्प्रति पूर्वाञ्चलविकाशक्षेत्रस्य मेची अञ्चले अवस्थितेषु चतुर्षु मण्डलेषु इदं एकं वर्तते एतत् हिमगिरीमण्डलं च वर्तते अस्य पूर्वदिशि भारतदेशस्य सिक्किमराज्यं तथा उत्तरदिशि चीनदेशश्च वर्तेते एवं दक्षिणे च पाँचथरमण्डलम् एवं तेह्रथुमण्डलम् अवस्थिते स्तः ।

सम्पूर्णविवरणम्[सम्पादयतु]

आधाराः[सम्पादयतु]

अत्रापि अवलोक्याताम्[सम्पादयतु]

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=ताप्लेजुङमण्डलम्&oldid=351399" इत्यस्माद् प्रतिप्राप्तम्