धनकुटामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
धनकुटा
Dhakua
नेपालदेशे धनकुटामण्डलं मानचित्रे
नेपालदेशे धनकुटामण्डलं मानचित्रे
देशः    नेपालदेशः
विकासक्षेत्रम् पूर्वाञ्चलविकासक्षेत्रम्
अञ्चलम् कोशी
मुख्यालयः धनकुटा
Area
 • Total फलकम्:Infobox settlement/metric/mag
Population
 (२०११[१])
 • Total १,६३,४१२
 • Density १८०/km
Time zone UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः)
मुख्यभाषाः नेवारी,राई, Tamang, Magar, Limbu etc.
Website www.ddcdhankuta.gov.np
धनकुटामण्डलम्

धनकुटामण्डलम् नेपालस्य पुर्वाञ्चलविकासक्षेत्रस्य कोशी अञ्चलेsवस्थितं एकं पर्वतीयमण्डलं अस्ति । अस्य मण्डलस्य मुख्यालयः धनकुटा नगरे वर्तते यदेव पूर्वाञ्चलविकासक्षेत्रस्य मुख्यालयश्च अस्ति । विक्रमसम्वत्सरःस्य २०१९ तमे १ दिनाङ्के वैशाखमासे विद्यमानस्य राज्ञः महेन्द्रस्य शासनकाले धनकुटामण्डलं इत्युक्त्वा अस्य नामकरणं अभूत् । अस्य मण्डलस्य पूर्वस्मिन् तेह्रथुममण्डलम् एवं पाँचथरमण्डलम् विद्येते पश्चिमे च भोजपुरमण्डलम् एवं उदयपुरमण्डलम् स्तः उत्तरे संखुवासभामण्डलम् अस्ति एवं दक्षिणे मोरङमण्डलम् एवं सुनसरीमण्डलम् विद्यमानौ स्तः।

इदमपि अवगच्छ्न्तु[सम्पादयतु]

आधारा:[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=धनकुटामण्डलम्&oldid=357937" इत्यस्माद् प्रतिप्राप्तम्