मेची अञ्चलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मेची अञ्चलम्
देशः    नेपालदेशः
Area
 • Total ८,१९६ km
Time zone UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः)

मेची अञ्चलम् (नेपाली: मेची अञ्चल) नेपालदेशस्य पूर्वस्मिन् भागस्य अन्तिमं अञ्चलं इदं पुर्वाञ्चलविकासक्षेत्रस्य अञ्चलेषु मध्येषु एकं अञ्चलं च अस्ति अस्मिन् अञ्चले चत्वारि मण्डलानि सन्ति ।

इदमपि[सम्पादयतु]


नेपालदेशस्य ध्वजः नेपालदेशस्य अञ्चलानि नेपालको झण्डा

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली

"https://sa.wikipedia.org/w/index.php?title=मेची_अञ्चलम्&oldid=344624" इत्यस्माद् प्रतिप्राप्तम्