नेपालभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नेपालीभाषा इत्यस्मात् पुनर्निर्दिष्टम्)

नेपाल भाषा नेपालस्य प्राचीनभाषा अस्ति। नेपाल: एकतमा अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते। नेपालभाषावाङ्मय नेपालवाङ्मये अद्वितीयं स्थानम् अलङ्करोति।   नेपाल भाषा चीनी-तिब्बती परिवारस्‍य काचित् भाषा अस्‍ति। 'नेपाल' शब्दस्य व्युत्पत्तिः 'नेपाल’ इति शब्दात् अभवत् ।   नेपाल भाषा देवनागरी,रन्जना, नेपाल लिपी:, ब्राह्मि, भूजिँगोल इत्याद्या लिप्या लिख्यते| नेपाल भाषा उत्पत्ति प्राचिन नेपालराज्ये अभवत् । नेपालराज्यम् एकः आर्य राज्य अस्ति । स राज्यम् संस्कृत भाषा आधिकारीकभाषा प्रयोगिता । कान्तिपुरे, भक्तपुरे व ललितपुरे अस्याः उपयोगः अधिकः । नेपाल भाषा चिनी-तिब्बतीभाषापरिवारे अन्तर्भवति । चिनी, तिब्बती, बर्मी, इत्यादयः भाषाः चिनी-तिब्बतीभाषा: सन्ति । नेपालभाषाविकासे महायानसाम्प्रदायिकानां महत्त्वपूर्णसहभाग अस्ति । स भाषा नेपालदेशे उपत्यकाक्षेत्रे एकम् भाषा अभवत् ।

नेपाल भाषा
वार्तालापस्थानम् नेपालम्, भारतम्
क्षेत्रम्दक्षिणएशिया
वक्ता १० लाख
भाषापरिवार:
भाषावर्गीकरणम्
चीनी-तिब्बती

   तिब्बती-बर्मेली
   

    नेपाल भाय्

भाषा कोड
ISO 639-1new

नेपाल भाषा साहित्यं[सम्पादयतु]

लेखका:[सम्पादयतु]

बाह्य गवाक्षा:[सम्पादयतु]

वर्ग::भाषा

Flag of Nepal.svg

नेपाल

Flag of Nepal.svg
भूगोल : नेपाल: भूगोल | हिमाल | पहाड | महाभारत क्षृंखला | भित्री मधेश | चुरे | तराई
विकास क्षेत्रा: पूर्वाञ्चल | मध्यमाञ्चल | पश्चिमाञ्चल | मध्यपश्चिमाञ्चल | सुदुरपश्चिमाञ्चल
भाषा: अवधी | नेपाली | नेपाल भाषा | तामाङ | किरांत भाषा | गुरुङ भाषा | मगर भाषा | मैथिली | भोजपुरी | शेर्पा भाषा
"https://sa.wikipedia.org/w/index.php?title=नेपालभाषा&oldid=467643" इत्यस्माद् प्रतिप्राप्तम्