लुम्बिनी अञ्चलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लुम्बिनी अञ्चलम्

लुम्बिनी अञ्चल
देशः    नेपालदेशः
विकासक्षेत्राणि पश्चिमाञ्चलम्
मुख्यालयः बुटवलम्
Time zone UTC+५:४५ (नेपाली समयः)

लुम्बिनी अञ्चलम् (नेपाली: लुम्बिनी अञ्चलaudio speaker iconस्थानियोच्चारणम् ), नेपालदेशस्य इदमेकं अञ्चलम् वर्तते अत्र षट् मण्डलानि सन्ति अस्य नाम नामकरणं भगवतः बुद्धस्य जन्मस्थानलुम्बिन्या प्रसिद्धं अस्ति

इदमपि[सम्पादयतु]


नेपालदेशस्य ध्वजः नेपालदेशस्य अञ्चलानि नेपालको झण्डा

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली

"https://sa.wikipedia.org/w/index.php?title=लुम्बिनी_अञ्चलम्&oldid=344613" इत्यस्माद् प्रतिप्राप्तम्