जनकपुर अञ्चलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जनकपूराञ्चलम्

जनकपुर अञ्चल
देशः    नेपालदेशः
विकासक्षेत्रम् मध्यमाञ्चलविकासक्षेत्रम्
Area
 • Total ९,६६९ km
Population
 (2001)
 • Total २५,५७,००४
 • Density २६४.५/km
Time zone UTC+५:४५ (नेपाली समयः)

जनकपुराञ्चलम् (नेपाली: जनकपुर अञ्चल audio speaker iconउच्चारणम् ) नेपालदेशस्य मध्यमाञ्चले अवस्थितमिदं अञ्चलं जनकपुराञ्चलम् । अत्र अञ्चले षड्मण्डलानि सन्ति । अत्र पूर्वस्मिन् समये मर्यादा पुरुषोत्तम रामस्य श्वसुरस्य जनकस्य राज्यं आसीत् इति मन्यते । अत्र जनकपुरम् नामकं स्थानं वर्तते तत्रैव जानकी सीता पृथिवीतः उत्पन्ना जाता ।अस्य नामकरणं जनकराजात् कृतं अस्ति ।

इदमपि[सम्पादयतु]


नेपालदेशस्य ध्वजः नेपालदेशस्य अञ्चलानि नेपालको झण्डा

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली

"https://sa.wikipedia.org/w/index.php?title=जनकपुर_अञ्चलम्&oldid=344683" इत्यस्माद् प्रतिप्राप्तम्