पश्चिमाञ्चलविकासक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पश्चिमाञ्चल विकास क्षेत्र

पश्चिमाञ्चलविकासक्षेत्रम्
रक्तवर्णेन निर्दिश्यमानं स्थानं पश्चिमाञ्चलम्
रक्तवर्णेन निर्दिश्यमानं स्थानं पश्चिमाञ्चलम्
देशः    नेपालदेशः
Region पश्चिमाञ्चलविकासक्षेत्रम्
मुख्यालयः पोखरा, कास्कीमण्डलम्, गण्डकी अञ्चलम्
Area
 • Total २९,३९८ km
Population
 (2011 जनगणना)
 • Total ४९,२६,७६५
 • Density १६७.५९/km
Time zone UTC+५:४५ (कालः)

पश्चिमाञ्चलविकासक्षेत्रम् इदं पञ्चविकासक्षेत्रेषु अन्यतमं नेपालदेशस्य मध्ये अवस्थितं विकासक्षेत्रम् वर्तते । इदं पूर्वतः तृतीयं विकासक्षेत्रं पश्चिमाञ्चलविकासक्षेत्रम् केवलं पश्चिमाञ्चलञ्च उच्यते अस्य पूर्वदिशि मध्यमाञ्चलम् एवं पश्चिमे च मध्यपश्चिमञ्चलम् एव उत्तरे च चीनस्य तिब्बतः एवं दक्षिणे भारतदेशस्य उत्तरप्रदेशम् च अस्ति । अत्रत्य जनसंख्या ४,९२६,७६५ वर्तते ।

तालिका[सम्पादयतु]

गण्डकी लुम्बिनी धवलागिरी
गोर्खा नवलपरासी पर्वत
तनहुँ रूपन्देही बागलुङ
स्याङ्जा कपिलवस्तु म्याग्दी
लमजुङ पाल्पा मुस्ताङ
कास्की अर्घाखाँची
मनाङ

दिक्दर्शनम्[सम्पादयतु]


नेपालदेशस्य ध्वजः नेपालदेशस्य अञ्चलानि नेपालको झण्डा

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली