धवलागिरी अञ्चलम्
दिखावट
धवलागिरी अञ्चलम् धौलागिरी अञ्चल | |
|---|---|
|
Dhaulagiri Zone | |
| देशः |
|
| Area | |
| • Total | ८,१४८ km२ |
| Population (2001) | |
| • Total | ५,५६,१९१ |
| • Density | ६८/km२ |
| Time zone | [[UTC+5:45]] (Nepal Time) |
धवलागिरी अञ्चलम्(नेपाली: धौलागिरी अञ्चल
उच्चारणम् (help·info)) नेपालदेशस्य इदमेकं अञ्चलं वर्तते । नेपालदेशस्य क्षेत्रियवर्गीकरणानुसारेण पश्चिमाञ्चले अवस्थितमिदं धवलागिरी इति कश्चित् हीमपर्वत विद्यते उत्तरदिशि तस्य नाम्ना अस्य अञ्चलस्य नामकरणं कृतं वर्तते अत्र चत्वारि मण्डलनि सन्ति । अस्मिनेव अञ्चले हैन्दवानां अतीव महत्वं तीर्थक्षेत्रं मुक्तिक्षेत्रम् वर्तते अत्रैव शालिग्रामशिलाः च लभ्यन्ते ।
इदमपि
[सम्पादयतु]
| |||
|
मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली |
| एषः नेपालस्य भूगोलसम्बन्धिनः लेखः अपूर्णः अस्ति । भवान्/भवती विकिपीडिया-जालस्थानस्य साहाय्यं कर्तुमर्हति एनं पूर्णीकृत्य । |