धवलागिरी अञ्चलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
धवलागिरी अञ्चलम्

धौलागिरी अञ्चल
Dhaulagiri Zone
Dhaulagiri Zone
देशः    नेपालदेशः
Area
 • Total ८,१४८ km
Population
 (2001)
 • Total ५,५६,१९१
 • Density ६८/km
Time zone [[UTC+5:45]] (Nepal Time)

धवलागिरी अञ्चलम्(नेपाली: धौलागिरी अञ्चलaudio speaker iconउच्चारणम् ) नेपालदेशस्य इदमेकं अञ्चलं वर्तते । नेपालदेशस्य क्षेत्रियवर्गीकरणानुसारेण पश्चिमाञ्चले अवस्थितमिदं धवलागिरी इति कश्चित् हीमपर्वत विद्यते उत्तरदिशि तस्य नाम्ना अस्य अञ्चलस्य नामकरणं कृतं वर्तते अत्र चत्वारि मण्डलनि सन्ति । अस्मिनेव अञ्चले हैन्दवानां अतीव महत्वं तीर्थक्षेत्रं मुक्तिक्षेत्रम् वर्तते अत्रैव शालिग्रामशिलाः च लभ्यन्ते ।

इदमपि[सम्पादयतु]


नेपालदेशस्य ध्वजः नेपालदेशस्य अञ्चलानि नेपालको झण्डा

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली

"https://sa.wikipedia.org/w/index.php?title=धवलागिरी_अञ्चलम्&oldid=344669" इत्यस्माद् प्रतिप्राप्तम्