सेती अञ्चलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सेती अञ्चलम्

Seti Zone
देशः    नेपालदेशः
विकासक्षेत्रम् सुदुरपश्चिमाञ्चलम्
अञ्चलम् सेती
Time zone UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः)

सेती अञ्चलम् आङ्ग्ल: Seti Zone audio speaker iconउच्चारणम्  एतत् नेपालदेशस्य पश्चिमदिशि अवस्थितस्य सुदूरपश्चिमाञ्चलविकासक्षेत्रस्य इदमेकं अञ्चलमस्ति इदं सेती नदीतः नामकरणमस्ति अत्र पञ्च मण्डलानि सन्ति ।

इदमपि[सम्पादयतु]


नेपालदेशस्य ध्वजः नेपालदेशस्य अञ्चलानि नेपालको झण्डा

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली

"https://sa.wikipedia.org/w/index.php?title=सेती_अञ्चलम्&oldid=344599" इत्यस्माद् प्रतिप्राप्तम्