मध्यमाञ्चलविकासक्षेत्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मध्यमाञ्चल विकास क्षेत्र

मध्यमाञ्चलविकासक्षेत्रम्
रक्तवर्णेन निर्दिश्यमानं स्थानं मध्यमाञ्चलम्
रक्तवर्णेन निर्दिश्यमानं स्थानं मध्यमाञ्चलम्
देशः    नेपालदेशः
मुख्यालयः काठमाण्डु, काठमाण्डुमण्डलम्, बागमती अञ्चलम्
Area
 • Total २७,४१० km
Population
 (2011 Census)
 • Total ९६,५६,९८५
  pop. note
Time zone UTC+५:४५ (NPT)

निर्देशाङ्कः : २७°४२′ उत्तरदिक् ८५°२०′ पूर्वदिक् / 27.700°उत्तरदिक् 85.333°पूर्वदिक् / २७.७००; ८५.३३३

मध्यमाञ्चलविकासक्षेत्रम् नेपालदेशस्य प्रशासनिकविभाजनान्तर्गतेषु पञ्चविकासक्षेत्रेषु इदं पूर्वतः द्वितीयं विकासक्षेत्रम् मध्यमाञ्चलविकासक्षेत्रमिदं केवलं मध्यमाञ्चलञ्च उच्यते ।अस्य पूर्वदिशि पूर्वाञ्चलम् पश्चिमदिशि पश्चिमाञ्चलम् स्तः एवं उत्तरे चीनदेशःस्य तिब्बत दक्षिणे च भारतदेशःस्य बिहारराज्यम् अवस्थिते स्तः अत्र त्रीणि अञ्चलानि एवं एकोनविंशति मण्डलानि सन्ति । अस्य मुख्यालयः काष्ठमण्डपे विद्यते । क्षेत्रफलानुसारेण पञ्चविकासक्षेत्रेषु अनेन चतुर्थं स्थानं लब्धं वर्तते किन्तु जनसंख्याधारेण अस्य प्रथमं स्थानमस्ति । इदं २७,४१० किमी विस्तीर्णं एवं ९६,५६,९८५ जनघनत्वं वर्तते ।

मध्यमाञ्चले अवस्थितं काष्ठमंडपस्य पशुपतिनाथक्षेत्रं एवं बागमती नदी

मध्यमाञ्चलस्य अञ्चलमण्डलनामावली[सम्पादयतु]

जनकपुर अञ्चलम् बागमती अञ्चलम् नारायणी अञ्चलम्
धनुषामण्डलम् काठमाण्डू रौतहट
महोत्तरीमण्डलम् ललितपुर बारा
सर्लाहीमण्डलम् भक्तपुर पर्सा
सिन्धुलीमण्डलम् काभ्रेपलाञ्चोक मकवानपुर
रामेछापमण्डलम् धादिङ चितवन
दोलखामण्डलम् नुवाकोट
सिन्धुपाल्चोक
रसुवा


अस्य यादृशी स्थितिः[सम्पादयतु]

अत्रापि दर्शनीयम्[सम्पादयतु]


नेपालदेशस्य ध्वजः नेपालदेशस्य अञ्चलानि नेपालको झण्डा

मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली