मध्यमाञ्चलविकासक्षेत्रम्
मध्यमाञ्चल विकास क्षेत्र मध्यमाञ्चलविकासक्षेत्रम् | |
---|---|
![]() रक्तवर्णेन निर्दिश्यमानं स्थानं मध्यमाञ्चलम् | |
देशः |
![]() |
मुख्यालयः | काठमाण्डु, काठमाण्डुमण्डलम्, बागमती अञ्चलम् |
Area | |
• Total | २७,४१० km२ |
Population (2011 Census) | |
• Total | ९६,५६,९८५ |
pop. note | |
Time zone | UTC+५:४५ (NPT) |
निर्देशाङ्कः : २७°४२′ उत्तरदिक् ८५°२०′ पूर्वदिक् / 27.700°उत्तरदिक् 85.333°पूर्वदिक्
मध्यमाञ्चलविकासक्षेत्रम् नेपालदेशस्य प्रशासनिकविभाजनान्तर्गतेषु पञ्चविकासक्षेत्रेषु इदं पूर्वतः द्वितीयं विकासक्षेत्रम् मध्यमाञ्चलविकासक्षेत्रमिदं केवलं मध्यमाञ्चलञ्च उच्यते ।अस्य पूर्वदिशि पूर्वाञ्चलम् पश्चिमदिशि पश्चिमाञ्चलम् स्तः एवं उत्तरे चीनदेशःस्य तिब्बत दक्षिणे च भारतदेशःस्य बिहारराज्यम् अवस्थिते स्तः अत्र त्रीणि अञ्चलानि एवं एकोनविंशति मण्डलानि सन्ति । अस्य मुख्यालयः काष्ठमण्डपे विद्यते । क्षेत्रफलानुसारेण पञ्चविकासक्षेत्रेषु अनेन चतुर्थं स्थानं लब्धं वर्तते किन्तु जनसंख्याधारेण अस्य प्रथमं स्थानमस्ति । इदं २७,४१० किमी विस्तीर्णं एवं ९६,५६,९८५ जनघनत्वं वर्तते ।

मध्यमाञ्चलस्य अञ्चलमण्डलनामावली[सम्पादयतु]
अस्य यादृशी स्थितिः[सम्पादयतु]
![]() |
![]() |
![]() | ||
पश्चिमाञ्चलम् | ![]() |
पूर्वाञ्चलम् | ||
![]() ![]() | ||||
![]() | ||||
![]() |
![]() |
अत्रापि दर्शनीयम्[सम्पादयतु]
| |||
मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली |