सगरमाथा अञ्चलम्
दिखावट
सगरमाथा अञ्चलम् सगरमाथा अञ्चल | |
|---|---|
|
| |
|
| |
| देशः |
|
| Time zone | UTC+५:४५ (नेपाली समयः) |
सगरमाथा अञ्चलम् (नेपाली: सगरमाथा अञ्चल
Listen (help·info)) इदं नेपालदेशस्य पुर्वाञ्चलविकासक्षेत्रे अवस्थितं अञ्चलमस्ति इदं हीमगिरिभिः युक्तं च वर्तते अस्मिन् अञ्चलान्तर्गते षड्मण्डलानि सन्ति ।
सम्पूर्णविवरणम्
[सम्पादयतु]आधाराः
[सम्पादयतु]बाह्यानुबंधाः
[सम्पादयतु]इदमपि
[सम्पादयतु]
| |||
|
मेची · कोशी · सगरमाथा · जनकपुर · बागमती · नारायणी · गण्डकी · लुम्बिनी · धवलागिरी · राप्ती · कर्णाली · भेरी · सेती · महाकाली |
| एषः नेपालस्य भूगोलसम्बन्धिनः लेखः अपूर्णः अस्ति । भवान्/भवती विकिपीडिया-जालस्थानस्य साहाय्यं कर्तुमर्हति एनं पूर्णीकृत्य । |