इलाममण्डलम्
दिखावट
इलाममण्डलम् | |
---|---|
देशः | नेपालदेशः |
विकासक्षेत्रम् | पुर्वाञ्चलम् |
अञ्चलम् | मेची |
मुख्यालयः | इलामपणम् |
Area | |
• Total | फलकम्:Infobox settlement/metric/mag |
Elevation (अधिकतमम्) | ३,६३६ m |
Population (२०६८[१]) | |
• Total | २,९०,२५४ |
• Density | १७०/km२ |
Time zone | UTC+५:४५ (नेपालदेशस्य प्रामाणिकः समयः) |
मुख्यभाषाः | लिम्बु, नेपाली |
Website | www.ddcilam.gov.np |
इलाममण्डलम् सम्प्रति नेपालदेशस्य पुर्वाञ्चलविकाशक्षेत्रस्य मेची अञ्चले अवस्थितेषु चतुर्षु मण्डलेषु एतत् अन्यतमं वर्तते । अत्र जनाः बहुदूरात् भ्रमनार्थं आगच्छन्ति अतः इदं भ्रमणीयं च वर्तते । अस्य पूर्वदिशि भारतदेशस्य बंगालप्रान्तं तथा च दक्षिणदिशि झापामण्डलम् विद्येते ।अत्रत्याः कृषकाः चायं च उत्पादयन्ति ।
सम्पूर्णविवरणम्
[सम्पादयतु]अत्रापि दर्शनीयम्
[सम्पादयतु]एषः नेपालस्य भूगोलसम्बन्धिनः लेखः अपूर्णः अस्ति । भवान्/भवती विकिपीडिया-जालस्थानस्य साहाय्यं कर्तुमर्हति एनं पूर्णीकृत्य । |