देशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


देशः इत्यस्य विभिन्नाः अर्थाः भवन्ति ।

१ प्रदेशः, स्थलम्
दिश (अतिसर्जने) 'अच्' (३-१-१३४) ।
'देशः सोऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः' - वेणीसंहारः ३-३३
२ राष्ट्रम्
'को वीरस्य मनस्विनः स्वविषयः को वा विदेशस्तथा यं देशं श्रयते तमेव कुरुते बाहुप्रतापार्जितम्' - हितोपदेशः-१-१७५
३ असाधारणाज्ञा, शासनम्
दिश्यते - दिश कर्म 'धञ् (३-३-१९)
४ उपदेशः, शिक्षणं, बोधनम्
दिश भावे 'धञ्' (३-३-१८)
"https://sa.wikipedia.org/w/index.php?title=देशः&oldid=388772" इत्यस्माद् प्रतिप्राप्तम्