बिहारीभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बिहारी
𑂥𑂱𑂯𑂰𑂩𑂲 𑂦𑂰𑂭𑂰 (भोजपुरी)
बिहारी भषवा (मगही)
बिहारी भाषा (मैथिली)
बिहारी भाषाएँ (हिन्दी)
भौगोलिकविस्तारः भारतं नेपालदेशः
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
उपश्रेण्यः
सादनिक
अवर्गीकृतबिहारी
आइसो ६३९-२६३९-५: bih

बिहारी हिन्द-आर्यभाषाणां एकसमूहः अस्ति । बिहारीभाषाः मुख्यतया भारतस्य बिहार-झारखण्ड-पश्चिमवङ्ग-उत्तरप्रदेश-राज्येषु नेपालदेशे अपि भाष्यन्ते । बिहारीसमूहस्य सर्वाधिक-प्रचलिताः भाषाः भोजपुरी, मगही, मैथिलीभाषा च सन्ति ।

एतासां भाषाणां भाषिणां बहूनां सङ्ख्यायाः अभावेऽपि भारते केवलं मैथिली संवैधानिकरूपेण मान्यतां प्राप्तवती अस्ति, यया भारतसंविधानस्य ९२ तमे संशोधनद्वारा, २००३ तमे वर्षे (२००४ तमे वर्षे सहमतिः प्राप्ता) माध्यमेन संवैधानिकस्थितिं प्राप्तवती अस्ति। नेपालदेशे मैथिली-भोजपुरीभाषायाः संवैधानिकमान्यता अस्ति ।

बिहारराज्ये शैक्षिक-आधिकारिक-विषयेषु हिन्दीभाषा प्रयुक्ता अस्ति । एताः भाषाः १९६१ तमे वर्षे जनगणनायां हिन्दी इति सर्वव्यापी नामपत्रस्य अन्तर्गतं विधिपूर्वकम् अवशोषिताः अभवन् । एतादृशी राज्यस्य राष्ट्रियराजनीतिः भाषासङ्कटस्य परिस्थितिः सृजति । स्वातन्त्र्यानन्तरं हिन्दीं राजभाषाधिनियम, १९५०-द्वारा एकमात्रम् आधिकारिकस्थितिं प्राप्तवान् । १९८१ तमे वर्षे बिहारराज्यस्य एकमात्रराजभाषारूपेण हिन्दीभाषा विस्थापिता अभवत्, यदा उर्दूभाषायाः द्वितीयराजभाषायाः मान्यतां प्राप्ता ।

वक्तारः[सम्पादयतु]

अविश्वसनीयस्रोतानां कारणात् बिहारीभाषाभाषिणां सङ्ख्या सूचयितुं कठिनम् अस्ति । नगरीयक्षेत्रे अधिकांशशिक्षिताः भाषाभाषिणः हिन्दीं स्वभाषा इति नामकरणं कुर्वन्ति यतोहि औपचारिकसन्दर्भेषु एतत् एव प्रयुञ्जते, अबोधकारणात् एतत् समीचीनम् इति मन्यन्ते च । क्षेत्रस्य शिक्षिताः नगरीयजनसङ्ख्या च स्वभाषायाः सामान्यनामरूपेण हिन्दीभाषां प्रत्यागच्छन्ति ।

वर्गीकरणम्[सम्पादयतु]

बिहारीभाषाः भाषा-उपसमूहचतुर्षु वर्गीकृताः सन्ति –

भाषाः उपभाषाः च[सम्पादयतु]

भाषा[१] आईएसओ ६३९-३ लिपयः वक्तृणां सङ्ख्या भौगोलिकवितरणम्
अङ्गिका anp देवनागरी; पूर्वं कैथी; अङ्गलिपिः ७,४३,६००[२] पूर्वबिहार, ईशान्यझारखण्ड, पश्चिमवङ्ग पूर्वमधेश
कुडमालि (पञ्चपरगनिया) kyw, tdb देवनागरी; कदाचित्‌ बाङ्गला, कैथी ५,५६,८०९[३] आग्नेयझारखण्ड, पश्चिमवङ्ग, उत्तर-ओडिशा, असम
कुम्हालि kra देवनागरी १२,०००[३] नेपालदेशः
खोरठा देवनागरी; पूर्वं तिरहुता ८०.४ लक्षम्[३] दक्षिणबिहार, ईशान्य उत्तर-मध्य च झारखण्ड
थारु thl, tkt, thr, the, thq, tkb, soi देवनागरी १९ लक्षम्[३] नेपालदेशस्य तराई-क्षेत्रम्, उत्तरप्रदेशः बिहार
बज्जिका देवनागरी; पूर्वं तिरहुता; कैथी ८७,३८,००० उत्तर-मध्यबिहार पूर्वमधेश
भोजपुरी bho देवनागरी; पूर्वं कैथी ५,२२,४५,३००[४] फिजीदेशे आधिकारिकभाषा (फिजीहिन्दी इव) झारखण्ड (अतिरिक्तं) च

भारतदेशे – पाश्चात्यबिहार, पूर्व-उत्तरप्रदेशः, वायव्यझारखण्ड, उत्तरछत्तीसगढ, ईशान्यमध्यप्रदेशः केन्द्रीयमधेशः

मगही mah देवनागरी; पूर्वं तिरहुता; कैथी, सिद्धम् १,४०,३५,६००[५] दक्षिणबिहार, उत्तरझारखण्ड
मैथिली mai देवनागरी; पूर्वं तिरहुता, कैथी ३,३८,९०,०००[५] उत्तर पूर्व च बिहार, झारखण्ड,[६] पूर्वमधेशः
सादरी (नागपुरी) sck देवनागरी; पूर्वं कैथी ५१ लक्षम्[३] पश्चिम-मध्यझारखण्ड, ईशान्यछत्तीसगढ, वायव्य-ओडिशा

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Browse by Language Family" [भाषापरिवारेण गवेषयणं कुर्वन्तु]. एथ्नोलॉग्. Archived from the original on ४ जनवरी २०१२. आह्रियत २० दिसम्बर २०१९. 
  2. "Angika" [अङ्गिका]. Archived from the original on २४ मार्च २०१६. आह्रियत 17 March 2016. 
  3. ३.० ३.१ ३.२ ३.३ ३.४ "Statement 1: Abstract of speakers' strength of languages and mother tongues – 2011" [कथनम् १– भाषाणां मातृभाषाणां च वक्तानां बलसारम् - २०११]. censusindia.gov.in. भारतस्य पञ्जिकाकारकः जनगणनायुक्तः च इत्यस्य कार्यालयः, भारतम्. आह्रियत ७ जुलाई २०१८. 
  4. "Bhojpuri" [भोजपुरी]. एथ्नोलॉग् (in आङ्ग्ल). आह्रियत २१ दिसम्बर २०२०. 
  5. ५.० ५.१ "India" [भारतम्]. एथ्नोलॉग्. २०१६. Archived from the original on २ अक्तुबर २०१७. 
  6. प्रवीण (६ मार्च २०१८). "मैथिली को भी मिलेगा दूसरी राजभाषा का दर्जा" [मैथिल्याः द्वितीयराजभाषास्थितिः अपि प्राप्नुयुः]. हिन्दुस्तान् (in हिन्दी). आह्रियत ३० दिसम्बर २०२०. 
"https://sa.wikipedia.org/w/index.php?title=बिहारीभाषाः&oldid=483979" इत्यस्माद् प्रतिप्राप्तम्