मगहीभाषा
मगहीभाषा | |
---|---|
मगधीभाषा | |
![]() कैथीलिप्या लिखितं मगही | |
विस्तारः | भारतम् |
प्रदेशः | बिहार, झारखण्ड, पश्चिमवङ्ग[१] |
Ethnicity | मगही |
स्थानीय वक्तारः |
वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २ (अतिरिक्तवक्तृणां गणना हिन्दीभाषायाः अन्तर्गता)[२] |
भाषाकुटुम्बः | |
उपभाषा(ः) |
दक्षिणमगही
उत्तरमगही
मध्यमगही
|
लिपिः |
देवनागरी कैथी (पूर्वे) |
Recognised minority language in | |
भाषा कोड् | |
ISO 639-2 | mag |
ISO 639-3 | mag |
![]() मगही भाषितप्रदेशाः |
मगही (कैथी: 𑂧𑂏𑂯𑂲), मगधी (कैथी: 𑂧𑂏𑂡𑂲) इति च ख्यातः, पूर्वभारतस्य बिहार, झारखण्ड, पश्चिमवङ्ग राज्यानि च नेपालदेशस्य तराईक्षेत्रं च इत्यत्र भाष्यते । मागधीप्राकृतः मगहीयाः पूर्वजः आसीत्, यस्मात् उत्तरस्य नाम उत्पद्यते ।[५]
लोकगीतानां कथानां च अतिसमृद्धा पुराणी परम्परा वर्तते । बिहारराज्यस्य नवसु मण्डलेषु (गया, पटना, नालन्दा, शेखपुरा, नवादा, लक्खिसराय, अरवल), झारखण्डराज्यस्य अष्टसु मण्डलेषु (हजारीबाग, पलामु, चत्रा, कोडर्मा, जमताडा, बोकारो, धनबाद, गिरिडीह), पश्चिमवङ्गराज्यस्य मालदामण्डले च भाष्यते । खोरठाभाषायाः वक्तारः सहितं (या मगहीभाषायाः अपभ्रंश इति मन्यते) मगहीभाषायाः २,०७,००,००० वक्तारः सन्ति ।
प्राचीन मागधीप्राकृतभाषया व्युत्पादिता मगही, या मगधस्य प्राचीने राज्ये निर्मिता, यस्य मूलं गङ्गायाः दक्षिणदिशि सोननद्याः पूर्वदिशि च क्षेत्रम् आसीत् ।
यद्यपि मगहीभाषिणां सङ्ख्या प्रायः १.२६ कोटिः (12.6 मिलियन्), भारतवर्षे संवैधानिकरूपेण न स्वीकृतम् । बिहारराज्ये शैक्षिक-आधिकारिक-विषयेषु हिन्दीभाषायाः उपयोगः भवति ।[६] १९६१ जनगणनायां मगही हिन्दीभाषायाः अधीनं विधिपूर्वकं अवशोषितम् आसीत् ।
इतिहासः[सम्पादयतु]
मगहीभाषायाः पूर्वजः, मगधीप्राकृतः भारतीय उपमहाद्वीपे निर्मितम् । एते प्रदेशाः प्राचीनमगधराज्यस्य भागः आसन्, यस्य मूलं गङ्गायाः दक्षिणदिशि बिहारराज्यस्य क्षेत्रम् आसीत् ।
नाम मगही इति साक्षात् मगधी-शब्दात् निष्पन्नम् । आधुनिक भाषायाः कृते मगहीभाषायाः अनेकाः शिक्षिताः वक्तारः "मगही" अपेक्षया "मगधी" इति नाम प्राधान्यं ददति ।
मगहीभाषायाः वर्तमानरूपेण विकासः अज्ञातः अस्ति । तथापि भाषाविदः निष्कर्षं गतवन्तः यत् 8 तः 11 शताब्दयोः कालखण्डे मगही असमिया, ओडिया बाङ्गला, भोजपुरी, मैथिली च इत्यनेन सह मगधीप्राकृतोद्भवः ।
सम्बद्धाः लेखाः[सम्पादयतु]
सन्दर्भाः[सम्पादयतु]
- ↑ अत्रेय, लता. "Magahi and Magadh: Language and the People" [मगही मगधः च– भाषा जनाः च]. Global Journal of Interdisciplinary Social Sciences.
- ↑ "Magahi" [मगही]. ethnologue.
- ↑ झारखण्डराजयस्य अतिरिक्त-आधिकारिकभाषा
- ↑ "झारखंड : रघुवर कैबिनेट से मगही, भोजपुरी, मैथिली व अंगिका को द्वितीय भाषा का दर्जा" [झारखण्ड – रघुवरमन्त्रिमण्डलात् मगही-भोजपुरी-मैथिली-अङ्गिका-भाषाः प्रति द्वितीयभाषायाः स्थितिः]. प्रभात ख़बर (in हिन्दी). २१ मार्च २०१८. आह्रियत १७ नवम्बर २०१८.
- ↑ "How a Bihari lost his mother tongue to Hindi" [कश्चन बिहारीव्यक्तिः हिन्दीभाषायाः कृते कथं स्वमातृभाषां नष्टवती]. २२ सितम्बर २०१७. हिन्दीनिरन्तरतायाः उपभाषा इति मन्यते ।
- ↑ "History of Indian Languages" [भारतीयभाषाणाम् इतिहासः]. Diehardindian.com. Archived from the original on २६ फरवरी २०१२. आह्रियत २९ फरवरी २०१२.