मगहीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मगहीभाषा
  • 𑂧𑂏𑂯𑂲/𑂧𑂏𑂡𑂲
  • मगही/मगधी
  • মগহী/মগধী

मगधीभाषा
Magahi
कैथीलिप्या लिखितं मगही
विस्तारः भारतम्
प्रदेशः बिहार, झारखण्ड, पश्चिमवङ्ग[१]
Ethnicity मगही
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
(अतिरिक्तवक्तृणां गणना हिन्दीभाषायाः अन्तर्गता)[२]
भाषाकुटुम्बः
उपभाषा(ः)
दक्षिणमगही
उत्तरमगही
मध्यमगही
लिपिः देवनागरी
कैथी (पूर्वे)
Recognised minority language in

 भारतम्

भाषा कोड्
ISO 639-2 mag
ISO 639-3 mag
Magahi map.png
मगही भाषितप्रदेशाः

मगही (कैथी: 𑂧𑂏𑂯𑂲), मगधी (कैथी: 𑂧𑂏𑂡𑂲) इति च ख्यातः, पूर्वभारतस्य बिहार, झारखण्ड, पश्चिमवङ्ग राज्यानि च नेपालदेशस्य तराईक्षेत्रं च इत्यत्र भाष्यते । मागधीप्राकृतः मगहीयाः पूर्वजः आसीत्, यस्मात् उत्तरस्य नाम उत्पद्यते ।[५]

लोकगीतानां कथानां च अतिसमृद्धा पुराणी परम्परा वर्तते । बिहारराज्यस्य नवसु मण्डलेषु (गया, पटना, नालन्दा, शेखपुरा, नवादा, लक्खिसराय, अरवल), झारखण्डराज्यस्य अष्टसु मण्डलेषु (हजारीबाग, पलामु, चत्रा, कोडर्मा, जमताडा, बोकारो, धनबाद, गिरिडीह), पश्चिमवङ्गराज्यस्य मालदामण्डले च भाष्यते । खोरठाभाषायाः वक्तारः सहितं (या मगहीभाषायाः अपभ्रंश इति मन्यते) मगहीभाषायाः २,०७,००,००० वक्तारः सन्ति ।

प्राचीन मागधीप्राकृतभाषया व्युत्पादिता मगही, या मगधस्य प्राचीने राज्ये निर्मिता, यस्य मूलं गङ्गायाः दक्षिणदिशि सोननद्याः पूर्वदिशि च क्षेत्रम् आसीत् ।

यद्यपि मगहीभाषिणां सङ्ख्या प्रायः १.२६ कोटिः (12.6 मिलियन्), भारतवर्षे संवैधानिकरूपेण न स्वीकृतम् । बिहारराज्ये शैक्षिक-आधिकारिक-विषयेषु हिन्दीभाषायाः उपयोगः भवति ।[६] १९६१ जनगणनायां मगही हिन्दीभाषायाः अधीनं विधिपूर्वकं अवशोषितम् आसीत् ।

इतिहासः[सम्पादयतु]

मगहीभाषायाः पूर्वजः, मगधीप्राकृतः भारतीय उपमहाद्वीपे निर्मितम् । एते प्रदेशाः प्राचीनमगधराज्यस्य भागः आसन्, यस्य मूलं गङ्गायाः दक्षिणदिशि बिहारराज्यस्य क्षेत्रम् आसीत् ।

नाम मगही इति साक्षात् मगधी-शब्दात् निष्पन्नम् । आधुनिक भाषायाः कृते मगहीभाषायाः अनेकाः शिक्षिताः वक्तारः "मगही" अपेक्षया "मगधी" इति नाम प्राधान्यं ददति ।

मगहीभाषायाः वर्तमानरूपेण विकासः अज्ञातः अस्ति । तथापि भाषाविदः निष्कर्षं गतवन्तः यत् 8 तः 11 शताब्दयोः कालखण्डे मगही असमिया, ओडिया बाङ्गला, भोजपुरी, मैथिली च इत्यनेन सह मगधीप्राकृतोद्भवः

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. अत्रेय, लता. "Magahi and Magadh: Language and the People" [मगही मगधः च– भाषा जनाः च]. Global Journal of Interdisciplinary Social Sciences. 
  2. "Magahi" [मगही]. ethnologue. 
  3. झारखण्डराजयस्य अतिरिक्त-आधिकारिकभाषा
  4. "झारखंड : रघुवर कैबिनेट से मगही, भोजपुरी, मैथिली व अंगिका को द्वितीय भाषा का दर्जा" [झारखण्ड – रघुवरमन्त्रिमण्डलात् मगही-भोजपुरी-मैथिली-अङ्गिका-भाषाः प्रति द्वितीयभाषायाः स्थितिः]. प्रभात ख़बर (in हिन्दी). २१ मार्च २०१८. आह्रियत १७ नवम्बर २०१८. 
  5. "How a Bihari lost his mother tongue to Hindi" [कश्चन बिहारीव्यक्तिः हिन्दीभाषायाः कृते कथं स्वमातृभाषां नष्टवती]. २२ सितम्बर २०१७.  हिन्दीनिरन्तरतायाः उपभाषा इति मन्यते ।
  6. "History of Indian Languages" [भारतीयभाषाणाम् इतिहासः]. Diehardindian.com. Archived from the original on २६ फरवरी २०१२. आह्रियत २९ फरवरी २०१२. 
"https://sa.wikipedia.org/w/index.php?title=मगहीभाषा&oldid=468565" इत्यस्माद् प्रतिप्राप्तम्