बोकारोमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

बोकारोमण्डलम् (Bokaro District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं बोकारो नगरम् ।

बोकारोमण्डलम्
मण्डलम्
Skyline of बोकारोमण्डलम्
झारखण्डराज्ये बोकारोमण्डलम्
झारखण्डराज्ये बोकारोमण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total २,८६१ km
Population
 (२००१)
 • Total २०,६१,९१८
 • Density ३०८/km
Website http://bokaro.nic.in/

भौगोलिकम्[सम्पादयतु]

बोकारोमण्डलस्य विस्तारः २८६१ चतुरस्रकिलोमीटर्मितः अस्ति । अत्र दामोदर नदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं बोकारोमण्डलस्य जनसङ्ख्या 20,61,918 अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ७१६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ७१६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.९९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९१६ अस्ति । अत्र साक्षरता ७३.४८ % अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. कालिका मन्दिरम्
  2. अय्यप्पन् मन्दिरम्
  3. सिवाटि पर्वतः
  4. चिरा चास् इत्यादि ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बोकारोमण्डलम्&oldid=458367" इत्यस्माद् प्रतिप्राप्तम्