लोहारडागामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लोहारडागामण्डलम् (Lohardaga District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं लोहारडागा नगरम् ।

लोहारडागामण्डलम्
मण्डलम्
झारखण्डराज्ये लोहारडागामण्डलम्
झारखण्डराज्ये लोहारडागामण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total १,४९० km
Population
 (२००१)
 • Total ४,६१,७३८
 • Density ३०८/km
Website http://lohardaga.nic.in/

भौगोलिकम्[सम्पादयतु]

लोहारडागामण्डलस्य विस्तारः १४९० चतुरस्रकिलोमीटर्मितः अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं लोहारडागामण्डलस्य जनसङ्ख्या ४६१७३८ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३१० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३१० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २६.६७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८५ अस्ति । अत्र साक्षरता ६८.२९ % अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-

  1. लोहारडागा
  2. कुरु
  3. भण्ड्रा
  4. काय्रो
  5. किस्को
  6. पेश्रार्
  7. सेन्हा

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लोहारडागामण्डलम्&oldid=458383" इत्यस्माद् प्रतिप्राप्तम्