राञ्चीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

राञ्चीमण्डलम् (Deoghar District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं राञ्ची नगरम् ।

राञ्चीमण्डलम्
मण्डलम्
झारखण्डराज्ये राञ्चीमण्डलम्
झारखण्डराज्ये राञ्चीमण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total ७,५७४ km
Population
 (२००१)
 • Total २९,१२,०२२
 • Density ३०८/km
Website http://ranchi.nic.in/

भौगोलिकम्[सम्पादयतु]

राञ्चीमण्डलस्य विस्तारः ७५७४ चतुरस्रकिलोमीटर्मितः अस्ति । अत्र सुवर्णरेखा नदी प्रवहती ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं राञ्चीमण्डलस्य जनसङ्ख्या २९१२०२२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५५७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५५७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५० अस्ति । अत्र साक्षरता ७७.१३% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले द्वे उपमण्डले स्तः। ते-

  1. राञ्ची
  2. खुन्ती

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. कान्के जलबन्ध
  2. जुन्ड्रु जलपात
  3. जोन्हा जलपात
  4. सीता जलपात इत्यादि ।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=राञ्चीमण्डलम्&oldid=458388" इत्यस्माद् प्रतिप्राप्तम्