डुम्कामण्डलम्
डुम्कामण्डलम् (Dumka District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं डुम्का नगरम् ।
डुम्कामण्डलम् | |
---|---|
मण्डलम् | |
![]() झारखण्डराज्ये डुम्कामण्डलम् | |
Country | भारतम् |
States and territories of India | झारखण्डराज्यम् |
Area | |
• Total | ३,७१६ km२ |
Population (२००१) | |
• Total | १३,२१,०९६ |
• Density | ३०८/km२ |
Website | http://164.100.150.4/dumka/ |
भौगोलिकम्[सम्पादयतु]
डुम्कामण्डलस्य विस्तारः ३७१६ चतुरस्रकिलोमीटर्मितः अस्ति ।
जनसङ्ख्या[सम्पादयतु]
२००१ जनगणनानुगुणं पूर्व डुम्कामण्डलस्य जनसङ्ख्या १३२१०९६ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३०० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३०० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९५.३९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७४ अस्ति । अत्र साक्षरता ६२.५४ % अस्ति ।
उपमण्डलानि[सम्पादयतु]
अस्मिन् मण्डले केवलम् एकम् उपमण्डलम् स्ति - डुम्का
वीक्षणीयस्थलानि[सम्पादयतु]
अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- बाबा बसुकिनाथ धाम
- मलूटि
- बाबा सुरेश्वरनाथ मन्दिरम्
- मसन्जोरे जलबन्धः
- टट्लोइ
- कुम्राबाद्
- कुर्वा इत्यादि ।
बाह्यानुबन्धाः[सम्पादयतु]
- [ http://164.100.150.4/dumka/ Dumka district website]