धनबादमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

धनबादमण्डलम् (Dhanbad District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं धनबाद नगरम् ।

धनबादमण्डलम्
मण्डलम्
झारखण्डराज्ये धनबादमण्डलम्
झारखण्डराज्ये धनबादमण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total २,०७४ km
Population
 (२००१)
 • Total २६,८२,६६२
 • Density ३०८/km
Website http://dhanbad.nic.in/

भौगोलिकम्[सम्पादयतु]

धनबादमण्डलस्य विस्तारः २०७४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे डुम्कामण्डलम्, गिरिडीहमण्डलम् च, पश्चिमे पश्चिमबङ्गलराज्यम्, उत्तरे गिरिडीहमण्डलम्, बोकारोमण्डलम् च, दक्षिणे डुम्कामण्डलम्, गिरिडीहमण्डलम् च अस्ति । अत्र प्रवहन्त्यः नद्यः सन्ति दामोदर, बोकारो, कोनार्, बराकर च ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं धनबादमण्डलस्य जनसङ्ख्या २६८२६६२ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १२८४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १२८४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.९१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०८ अस्ति । अत्र साक्षरता ७५.७१ % अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले इदं प्रसिद्धं वीक्षणीयस्थलं अस्ति भटिण्डा जल्पातः

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=धनबादमण्डलम्&oldid=458371" इत्यस्माद् प्रतिप्राप्तम्