पूर्वहिन्द-आर्यभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पूर्वहिन्द-आर्य
मागधन
भौगोलिकविस्तारः पूर्वभारतं, बाङ्गलादेशः, दक्षिणनेपालदेशः
भाषायाः श्रेणीकरणम् हिन्द-यूरोपीय
उपश्रेण्यः

दक्षिणजम्बुद्वीपस्य प्रमुखहिन्द-आर्यभाषाः; पीतवर्णे पूर्वहिन्द-आर्यभाषाः

पूर्वहिन्द-आर्यभाषा: (वङ्ग: পূর্ব হিন্দ-আর্য ভাষা), मागधनभाषाः (वङ्ग: মাগধন ভাষা) इति अपि ज्ञायन्ते, सम्पूर्णे पूर्वभारतीय-उपमहाद्वीपे (पूर्वभारत, असम च, बाङ्गलादेशः) भाष्यन्ते, बिहार-झारखण्ड-वङ्गः-त्रिपुरा-असम-ओडिशा च सहितं; ईशान्यहिमालयक्षेत्रः परितः अन्येषां प्रदेशानां पार्श्वे । बाङ्गला बाङ्गलादेशस्य आधिकारिकभाषा, पश्चिमवङ्गराज्यस्य त्रिपुराराज्यस्य च राज्यभाषा च अस्ति, असमिया, ओडिया च क्रमशः असमराज्यस्य ओडिशाराज्यस्य च राजभाषा अस्ति । पूर्वहिन्द-आर्यभाषाः मागधन-अपभ्रंसात् अन्ततः मागधीप्राकृतात् अवतरन्ति ।

वर्गीकरणम्[सम्पादयतु]

हिन्द-आर्यभाषाणां पूर्वशाखायाः समीचीनव्याप्तिः विवादास्पदम् अस्ति । सर्वे विद्वांसः एकस्य कर्नलस्य विषये सहमताः सन्ति यस्मिन् ओडियासमूहः, बाङ्गला–असमियाभाषाः च समाविष्टाः सन्ति, यदा तु बहवः बिहारीभाषाः अपि समाविष्टाः सन्ति । सर्वाधिकव्याप्तिः सुनीतिकुमारचट्टर्जी इत्यनेन प्रस्ताविता येषु पूर्वहिन्दीप्रकाराः समाविष्टाः आसन्, परन्तु एतत् व्यापकतया स्वीकृतं न कृतम् ।[१]

यदा बिहारीभाषाः समाविष्टाः भवन्ति तदा पूर्वहिन्द-आर्यभाषा व्यापकवर्गद्वयोः भाषासमूहचतुर्षु पतन्ति –

पाश्चात्यमागधन[सम्पादयतु]

पूर्वमागधन[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. Masica, Colin (१९९१). The Indo-Aryan Languages [हिन्द-आर्यभाषाः]. कॅम्ब्रीज्: कॅम्ब्रीज्-विश्वविद्यालय मुद्रणालयः. pp. ४४६–४६२. 
"https://sa.wikipedia.org/w/index.php?title=पूर्वहिन्द-आर्यभाषाः&oldid=468531" इत्यस्माद् प्रतिप्राप्तम्