अपभ्रंशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अपभ्रंशः (प्राकृतम्: अवहन्स; तमिळ: அவப்பிரஞ்சனம், अवप्पिरञ्चऩम्) इति पदं वैयाकरणाः आधुनिकभाषानां उदयात् पूर्वं उत्तरभारते भाष्यमाणानां भाषाणां सन्दर्भार्थं पतञ्जलितः प्रयुक्तं पदम् अस्ति । भारतीयाध्ययनेसु उत्तरार्ध-मध्य प्रारम्भिक-आधुनिकहिन्द-आर्यभाषयोः च मध्ये परिस्थानं निर्मायमाणानाम् उपभाषाणां कृते छत्रपदरूपेण अस्य प्रयोगः भवति, यत् ६-१३ शताब्दयोः मध्ये व्याप्तम् अस्ति । परन्तु एताः अपभ्रंशाः परम्परागतरूपेण मध्यहिन्द-आर्यकालस्य अन्तर्भूताः सन्ति । संस्कृते अपभ्रंशस्य शाब्दिक अर्थः "भ्रष्टः" अथवा "अव्याकरणिकभाषा" इति भवति, या संस्कृतव्याकरणस्य मानदण्डात् विचलति ।

अपभ्रंशसाहित्यं १२ तः १६ शताब्द्याः यावत् उत्तरभारतस्य इतिहासस्य बहुमूल्यं स्रोतः अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अपभ्रंशः&oldid=468562" इत्यस्माद् प्रतिप्राप्तम्