वृजिकाभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बज्जिकाभाषा इत्यस्मात् पुनर्निर्दिष्टम्)
वृजिका
𑂥𑂔𑂹𑂔𑂱𑂍𑂰, बज्जिका
वज्जिका
पाश्चात्यमैथिली
विस्तारः भारतस्य बिहारराज्यम्, नेपालदेशस्य तराईक्षेत्रम् (मधेशप्रदेशः)
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
लिपिः तिरहुता
कैथी
देवनागरी
भाषा कोड्
ISO 639-3
LINGUIST List mai-baj

वृजिका वज्जिका वा (𑂥𑂔𑂹𑂔𑂱𑂍𑂰/बज्जिका) पूर्वभारतस्य नेपालस्य च केषुचित् भागेषु भाष्यमाणः हिन्द-आर्यापभ्रंश अस्ति । पाश्चात्यमैथिली इति वर्गीकृत्य तिरहुतिया इति अपि ज्ञायते । सामाजिकभाषिकदृष्ट्या इयं मैथिलीभाषायाः एका उपभाषा इति मन्यते, भारतस्य बिहारराज्यस्य वायव्यमण्डलेषु, नेपालदेशस्य समीपस्थेषु क्षेत्रेषु च एषा भाषा भाष्यते ।

प्रदेशः वक्तारः च[सम्पादयतु]

तिरहुतिया इति नाम्ना अपि प्रसिद्धा बज्जिका बिहारस्य वायव्यभागे भाष्यते, यः प्रदेशः तिरहुत इति नाम्ना प्रसिद्धः अस्ति । बिहारराज्ये मुख्यतया वैशाली, समस्तीपुर, सीतामढी, मुजफ्फरपुर, शिवहर मण्डलेषु भाष्यते । चम्पारणमण्डलयोः मुख्यतया अभाष्यत यदा तु सम्प्रति अधिकांशमण्डलयोः भोजपुरीभाषिणः सन्ति । सम्प्रति पूर्वचम्पारणमण्डलस्य भागेषु एव वज्जिकाभाषिणां महती जनसङ्ख्या अस्ति । बेगूसराय-मुजफ्फरपुर-समस्तीपुर-मण्डलेभ्यः समीपस्थेषु दरभङ्गामण्डलस्य भागेषु अपि एषा भाष्यते । वज्जिकाभाषिणः क्षेत्राणि रूक्षतया तिरहुतविभागेन सह सङ्गच्छन्ति; तिरहुती इति मैथिलीभाषायाः अपरं नाम ।

शोधकर्त्ता अभिषेक कश्यपः (२०१३) २००१ जनगणनाङ्काणाम् आधारेण आकलनं कृतवान् यत् बिहारराज्ये कोटिद्वयं वज्जिकाभाषिणः सन्ति ।

वज्जिकाभाषा नेपालदेशस्य प्रमुखजनसङ्ख्यायाः अपि भाषते, यत्र देशस्य २००१ तमे वर्षे जनगणनानुसारं २,३७,९४७ वक्तारः आसन्, २०११ तमे वर्षे ७,९३,४१६ वक्तारः आसन् च । मुख्यमण्डले यत्र वज्जिका मातृभाषारूपेण भाष्यते स्तः सर्लाही रौतहटः च ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वृजिकाभाषा&oldid=478884" इत्यस्माद् प्रतिप्राप्तम्