पूर्वभारतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पूर्वभारतम्

पूर्वी भारत
পূর্ব ভারত
ପୂର୍ବ ଭାରତ
East India
क्षेत्रम्
Location of पूर्वभारतम्
Coordinates: २३°१५′उत्तरदिक् ८६°००′पूर्वदिक् / 23.25°उत्तरदिक् 86.00°पूर्वदिक् / २३.२५; ८६.००निर्देशाङ्कः : २३°१५′उत्तरदिक् ८६°००′पूर्वदिक् / 23.25°उत्तरदिक् 86.00°पूर्वदिक् / २३.२५; ८६.००
देशः  भारतम्
राज्यानि केन्द्रशासितप्रदेशाः च
बृहत्तमं नगरम् कोलकाता
सर्वाधिक जनसङ्ख्यायुक्त नगराणि (2011)
Area
 • Total ४,१८,३२३ km
Population
 • Total २२,६९,२५,१९५
 • Density ५४०/km
Time zone भारतीयमानकसमयः (आईएसटी) (UTC+५:३०)
आधिकारिक भाषाः

पूर्वभारतं (हिन्दी: पूर्वी भारत; वङ्ग: পূর্ব ভারত; आङ्ग्ल: East India) भारतस्य पूर्वभागः क्षेत्रम्, यत् ओडिशा, झारखण्ड, पश्चिमवङ्ग, बिहार च, अण्डमाननिकोबारद्वीपसमूहः केन्द्रशासितप्रदेशः च समाविष्टम् । क्षेत्रं मोटेन ऐतिहासिक मगधप्रदेशस्य अनुरूपं भवति, यस्मात् तस्य विविधाः पूर्वहिन्द-आर्यभाषाः प्राप्यन्ते ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पूर्वभारतम्&oldid=468903" इत्यस्माद् प्रतिप्राप्तम्