मध्यभारतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मध्यभारतम्

मध्य भारत
Central India
क्षेत्रम्
Location of मध्यभारतम्
देशः  भारतम्
राज्यानि केन्द्रशासितप्रदेशाः च
अन्येषु राज्येषु कदाचित् अन्तर्भूतम्
बृहत्तमं नगरम् इन्दौर
सर्वाधिक जनसङ्ख्यायुक्त नगराणि (2011)
Area
 • Total ४,४३,४४६ km
Population
 (२०११)
 • Total ९,८१,७२,००७
 • Density २२०/km
Time zone भारतीयमानकसमयः (आईएसटी) (UTC+५:३०)
आधिकारिक भाषाः

मध्यभारतम् (हिन्दी: मध्य भारत, आङ्ग्ल: Central India) शिथिलरूपेण परिभाषितः भारतस्य मध्यभागात्मकः क्षेत्रम् । स्पष्टा आधिकारिकपरिभाषा नास्ति विविधानि च प्रयोक्तव्यानि । एकसामान्यपरिभाषायां छत्तीसगढ मध्यप्रदेशः राज्यानि सन्ति, ये प्रायः सर्वेषु परिभाषेषु समाविष्टाः सन्ति ।[१]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Discover Central India’s iconic destinations (मध्यभारतस्य प्रतिष्ठितगन्तव्यस्थानानि अन्वेष्यताम्)", andbeyond.com
"https://sa.wikipedia.org/w/index.php?title=मध्यभारतम्&oldid=468902" इत्यस्माद् प्रतिप्राप्तम्