ईशान्यभारतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ईशान्यभारतम्

উত্তর-পূর্ব ভারত
पूर्वोत्तर भारत
Northeast India
क्षेत्रम्
पूर्वोत्तरक्षेत्रम् (NER)
Northeast india map.png
Coordinates: २६°उत्तरदिक् ९१°पूर्वदिक् / 26°उत्तरदिक् 91°पूर्वदिक् / २६; ९१निर्देशाङ्कः : २६°उत्तरदिक् ९१°पूर्वदिक् / 26°उत्तरदिक् 91°पूर्वदिक् / २६; ९१
देशः  भारतम्
राज्यानि
बृहत्तमं नगरम् गुवाहाटी
प्रमुखनगराणि (भारतस्य २०११ जनगणना)[१]
Area
 • Total २,६२,१७९ km
Population
 (२०११)
 • Total ४,५७,७२,१८८
 • Density १७३/km
Time zone UTC+५:३० (भारतीयमानकसमयः (आईएसटी))
आधिकारिकभाषाः

ईशान्यभारतम् (हिन्दी: पूर्वोत्तर भारत; असमिया: উত্তর-পূর্ব ভারত; आङ्ग्ल: Northeast India) (आधिकारिकरूपेण - पूर्वोत्तरक्षेत्रम् वा NER) भारतस्य पूर्वतमं क्षेत्रम् अस्ति, देशस्य भौगोलिक-राजनीतिक-प्रशासनिक-विभाजनयोः प्रतिनिधित्वं करोति । अस्मिन् अष्टराज्यानि सन्ति - अरुणाचलप्रदेशः, असम, त्रिपुरा, नागालैण्ड, मणिपुर, मिजोरं, मेघालय, सिक्किम च ।[२]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Indian cities by population" [जनसङ्ख्यानुसारं भारतीयनगराणि]. Archived from the original on २३ जुलाई २०१३. आह्रियत ३० मै २०१८. 
  2. "North Eastern Council" [ईशान्य-परिषद्]. Archived from the original on १५ एप्रिल् २०१२. आह्रियत २५ मार्च् २०१२. 
"https://sa.wikipedia.org/w/index.php?title=ईशान्यभारतम्&oldid=468905" इत्यस्माद् प्रतिप्राप्तम्