मणिपुरीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मेइतेइभाषा
ꯃꯤꯇꯩꯂꯣꯟ
मणिपुरी, मेइथेइलॊन्, मीतेइलॊन्, कथॆ
मेइतेइलिप्यां 'मेइतेइलॊन्'
विस्तारः ईशान्यभारतम्, बाङ्गलादेशः, म्यान्मार्
Ethnicity मेइतेइ, पाङ्गाल्, मेइतेइ क्रैस्ताः च
स्थानीय वक्तारः 17.6 लक्षाः[१]  (date missing)
भाषाकुटुम्बः
उपभाषा(ः)
मानक मेइतेइ
पाङ्गाल्
हाओ
सेकमै
आन्द्रो
उखरुल
सेनापति
चुराचान्दपुर
तमेङ्गलोङ्ग्
चन्देल
जिरी
ककचिङ्ग्
खुरखुल
मोइराङ्ग्
फायेङ्ग्
लिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा

 भारतम्

नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-2 mni
ISO 639-3 either:
फलकम्:ISO639-3 documentation – Meiteilon
फलकम्:ISO639-3 documentation – Ancient Meiteilon
LINGUIST List omp Ancient Meitei language

मणिपुरी वा मेइतेइ (मेइथेइलॊन्, मीतेइलॊन्, कथॆ अपि) एकम् तिब्बती-बर्मीभाषा, ईशान्यभारते मणिपुरराज्यस्य प्रधानभाषा लोकभाषा च अस्ति । भारतसर्वकारस्य आधिकारिकभाषासु अन्यतमा अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. १.० १.१ १.२ "Meitei". Ethnologue (in English). आह्रियत 10 April 2020. 
"https://sa.wikipedia.org/w/index.php?title=मणिपुरीभाषा&oldid=467058" इत्यस्माद् प्रतिप्राप्तम्