तिब्बती-बर्मीभाषाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तिब्बती-बर्मीभाषाः
भौगोलिकविस्तारः आग्नेय-पूर्व-दक्षिणजम्बुद्वीपाः
भाषायाः श्रेणीकरणम् चीनी-तिब्बतीय
  • तिब्बती-बर्मीभाषाः
आदि-भाषाः आद्यतिब्बती-बर्मी
उपश्रेण्यः
ओलेखा, गोङ्दुक्, तानी, लेप्चा, लोक्पु
पाश्चात्य – कनौरिक (पाश्चात्यहिमालयीय), किराँती, त्शाङ्ला, तामाङ्गिक, नेवारिक, बृहम्मगरिक, भोटी
प्राच्यकरेनिक, तुजिया, नुङ, बर्मी-कियाङ्गी
तिब्बती-बर्मीत्वं सन्दिग्धम् - खो-ब्वा, दिगारो, पुरोइक, मिड्जू, सियाङ्गिक, ह्रुसिश्
आइसो ६३९-५: tbq

तिब्बती-बर्मीभाषाणां प्रमुखाः शाखाः –
  रुङ्ग्


  तानी
  कियाङ्ग्


तिब्बती-बर्मीभाषाः चीनी-तिब्बतीयभाषापरिवारस्यचीनीयसदस्याः सन्ति, यासु ४०० तः अधिकाः सम्पूर्णे आग्नेयजम्बुद्वीपस्य पर्वतसमूहे ("जोमिया"), पूर्व-दक्षिणजम्बुद्वीपयोः भागेषु अपि भाष्यन्ते । प्रायः ६ कोटयः जनाः तिब्बती-बर्मीभाषाः वदन्ति । एतेषु भाषासु सर्वाधिकप्रचलितभाषाभ्यां बर्मी-तिब्बतिकभाषाभ्याम् अयं नाम व्युत्पादयति, ययोः अपि विस्तृताः साहित्यपरम्पराः सन्ति, याः क्रमशः १२-७ शताब्द्योः सन्ति । अन्येषु अधिकांशभाषासु बहु लघुसमुदायेन भाष्यते, तेषु बहवः विस्तरेण न वर्णिताः ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=तिब्बती-बर्मीभाषाः&oldid=470135" इत्यस्माद् प्रतिप्राप्तम्