उर्दू
दिखावट
| उर्दू | |
|---|---|
|
اُردُو मानक उर्दू | |
|
नस्तालीक्-लिप्याम् उर्दू इति | |
| उच्चारणम् |
[ˈʊrduː] ( |
| विस्तारः | पाकिस्थानं भारतं च |
| प्रदेशः |
भारतदेशे – हिन्दी-उर्दूमेखला, दक्खन पाकिस्थानदेशे – सिन्धप्रदेशः (कराची, हैदराबाद्, सख्खर, मीरपुर खास् च) |
| Ethnicity | उर्दूभाषी जनाः (हिन्दी-उर्दूमेखला मुस्लिम्, दक्खनजनाः, मुहाजिर् च) |
| स्थानीय वक्तारः |
५.१ कोटिः भारते (२०११ जनगणना), १.५ कोटिः पाकिस्थाने (२०१८ जनगणना), ३० लक्षम् अन्यदेशे । (date missing) द्वितीया उपयोक्ता – १४.९ कोटिः पाकिस्थाने (२०१८), १.२ कोटिः भारतदेशे (२०११) |
| भाषाकुटुम्बः | |
| उपभाषा(ः) |
ढाकैया
रेख्ता
|
| लिपिः |
|
| आधिकारिकस्थितिः | |
| व्यावहारिकभाषा |
|
| Recognised minority language in |
|
| नियन्त्रणम् |
राष्ट्रियभाषाप्रचारविभागः (पाकिस्थानम्) राष्ट्रिय उर्दूभाषाविकासपरिषद् (भारतम्) |
| भाषा कोड् | |
| ISO 639-1 | ur |
| ISO 639-2 | urd |
| ISO 639-3 | urd |
| Linguasphere | 59-AAF-q |
|
भारते-पाकिस्थाने क्षेत्राणि यत्र उर्दू आधिकारिक अथवा सह-आधिकारिकभाषा
क्षेत्राणि यत्र उर्दू न आधिकारिक नैव सह-आधिकारिकभाषा | |
उर्दू (उर्दू: اُردُو) एका हिन्द-आर्यभाषा अस्ति, दक्षिणजम्बुद्वीपे मुख्यतया भाष्यते । पाकिस्थानस्य राष्ट्रियभाषा लोकभाषा च अस्ति । भारतदेशे उर्दू इति अष्टम-अनुसूचीभाषा अस्ति, अनेकेषु भारतीयराज्येषु अपि अस्य आधिकारिकस्थितिः अस्ति ।
उर्दू हिन्दुस्थानीभाषायाः फारसीपञ्जिका इति वर्णितम् अस्ति ।
हिन्दीभाषा उर्दुभाषा च
[सम्पादयतु]भाषाकोविदाः हिन्दी उर्दूभाषा च समाना इति मन्यन्ते । हिन्दीभाषा देवनागरीलिप्या लिख्यते । अस्याः शब्दाः अधिकतया संस्कृतशब्दाः एव । उर्दूभाषा अरबीलिप्या लिख्यते । फारसी-अरबीभाषयोः प्रभावः अस्याः उपरि अधिकतया विद्यते । व्याकरणदृष्ट्या हिन्दी-उर्दुभाषयोः शतप्रतिशतं समानता विद्यते । उर्दूभाषायाः केचन विशेषध्वनयः अरबी-फारसीसम्बद्धाः । अतः उर्दुभाषा हिन्दीभाषायाः काचित् विशेषशैली इति चिन्तयितुं शक्या ।
सम्बद्धाः लेखाः
[सम्पादयतु]सन्दर्भाः
[सम्पादयतु]- ↑ "Official languages specified in the Constitution of India" [भारतस्य संविधाने निर्दिष्टाः राजभाषाः]. जागरण प्रकाशन. २९ मार्च् २०१८.
- ↑ "Constitution of the Republic of South Africa, 1996 - Chapter 1: Founding Provisions". www.gov.za.