हिन्दीमेखला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रक्तवर्णे हिन्दीमेखला ।
सर्वाधिकं प्रचलितप्रथमभाषानुसारं भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च[१]

हिन्दीमेखला उत्तर-मध्य-पूर्व-पश्चिमभारतस्य भागान् समाविष्टं भाषाप्रदेशः अस्ति यत्र 'हिन्दी' इत्यस्य पदस्य अन्तर्गतं (उदाहरणार्थम्, भारतीयगणनाद्वारा) समाहिताः विविधाः केन्द्रीयहिन्द-आर्यभाषाः भाष्यन्ते । हिन्दीमेखला कदाचित् नवभारतीयराज्यानां सन्दर्भार्थमपि प्रयुक्ता भवति, येषां राजभाषा हिन्दी अस्ति, यथा उत्तरप्रदेशः, उत्तराखण्डः, छत्तीसगढ, झारखण्डः, बिहार, मध्यप्रदेशः, राजस्थान, हरियाणा, हिमाचलप्रदेशः, चण्डीगढ-देहली-केन्द्रशासितप्रदेशौ च । केषाञ्चन लेखकैः हिन्दी-उर्दूमेखला इति अपि निर्दिश्यते ।

उपभाषासातत्यत्वेन हिन्दीभाषा[सम्पादयतु]

हिन्दी भारतस्य उत्तरसमभूमिसु सांस्कृतिकहिन्दीमेखलायाः ​​अन्तः निहितस्य हिन्द-आर्य-उपभाषासातत्यस्य भागः अस्ति । हिन्दी अस्मिन् व्यापकार्थे जातीयसङ्कल्पना न अपितु समाजशास्त्रीयावधारणा अस्ति ।

हिन्दी इत्यस्य परिभाषा भारतीयजनगणनायां प्रयुक्तासु एका अस्ति, तस्य परिणामेण चत्वारिंशत् प्रतिशताधिकाः भारतीयाः हिन्दीभाषिणः इति ज्ञापिताः सन्ति, यद्यपि हिन्दीक्षेत्रस्य उत्तरदातारः स्वभाषां हिन्दी इति वदन्ति वा हिन्द्याः स्वभाषायाः भेदं कर्तुं स्थानीयभाषायाः प्रयोगं कुर्वन्ति इति विषये भिन्नाः सन्ति । १९९१ तमे वर्षे जनगणनायां यथा परिभाषितम्, हिन्दीभाषायाः व्यापकः सङ्कीर्णः च भावः अस्ति । नाम "हिन्दी" इति एवं द्विविधम् । पृथक् भाषा इति परिचयात् पूर्वं मैथिली हिन्दी-उपभाषा इति परिचिता आसीत् । एतादृशाः बहवः भाषाः अद्यापि मान्यतायै सङ्घर्षं कुर्वन्ति ।

व्यापकः अर्थः मैथिली व्यतिरिक्त बिहारीभाषाः, सर्वाः राजस्थानीभाषाः, केन्दीयपहाडीभाषाः च सहिताः अनेकाः केन्द्रीय-पूर्व-मध्य-पूर्व-उत्तर-अञ्चलाःभाषाः व्याप्नोति । इदं क्षेत्रं पश्चिमदिशि पञ्जाबी-सिन्धीभाषायाः सीमां कृत्वा स्थापितम् अस्ति; दक्षिणे गुजराती, मराठी, ओडिया च; पूर्वे मैथिली-बाङ्गलाभाषाः; उत्तरे नेपाली, काश्मीरी, पाश्चात्यपहाडी, तिब्बतिकभाषाः च । अस्याः मेखलायाः एकस्याः भाषायाः विविधाः उपभाषाः न अपितु पृथक् भाषाः इति गणयितुं शक्यन्ते ।

सङ्कीर्णतरेण अर्थे हिन्दी मध्यक्षेत्रस्य हिन्द-आर्यभाषाभिः सह समीकरणं भवति । एतेषां भाषावैशिष्ट्यानाम् आधारेण पाश्चात्य-पूर्वहिन्द्यो विभक्ताः सन्ति । हिन्द्याः सङ्कीर्णतमा परिभाषा अस्ति पाश्चात्यहिन्द्याः विविधतासु अन्यतमा हिन्दुस्थान्याः मानकीकृतपञ्जिका राजभाषायाः आधुनिकमानकहिन्द्याः । मानकीकृतहिन्दुस्थानी—मानकहिन्दी-उर्दूभाषाभ्यां सह—ऐतिहासिकरूपेण १७ शताब्द्याः देहल्याः खड़ीबोली-उपभाषाधारिता अस्ति ।

तदतिरिक्तम्, हिमाचलप्रदेशः इत्यादिषु अनेकेषु प्रदेशेसु हिन्दी राजभाषा अस्ति किन्तु अनेके हिन्दीमेखलाङ्कनस्य विरोधं कुर्वन्ति यतोहि इदं क्षेत्रं पाश्चात्यपहाडीभाषिकमेखलायाः ​​भागम् अस्ति यस्मिन् जम्मूकाश्मीरप्रदेशस्य जम्मू-क्षेत्राणि येषां पाकिस्थानस्य पोथोहारशैलप्रस्थं यावत् विस्तृतम् अपि सन्ति ।

वक्तृणां सङ्ख्या[सम्पादयतु]

२०११ तमस्य वर्षस्य भारतीयगणनायाः जनसङ्ख्यायाः दत्तांशः निम्नलिखितरूपेण अस्ति —

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. काश्चन भाषाः अति अथवा अल्पप्रतिनिधित्वं प्राप्नुवन्ति यतः प्रयुक्तः जनगणनादत्तांशः राज्यस्तरस्य अस्ति । यथा, यद्यपि उर्दूभाषायाः ५.२ कोटिभाषिणः (२००१) सन्ति तथापि कस्मिन् अपि राज्ये बहुमतं न भवति यतः भाषा एव मुख्यतया भारतीयमुस्लिमजनानामेव सीमितमस्ति ।
"https://sa.wikipedia.org/w/index.php?title=हिन्दीमेखला&oldid=469606" इत्यस्माद् प्रतिप्राप्तम्