हरियाणाराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(हरियाणा इत्यस्मात् पुनर्निर्दिष्टम्)
हरियाणाराज्यम्

हरि का आणा
भारतस्य मानचित्रे हरियाणाराज्यस्य स्थाननिर्देशः
भारतस्य मानचित्रे हरियाणाराज्यस्य स्थाननिर्देशः
हरियाणाराज्यस्य मानचित्रम्
हरियाणाराज्यस्य मानचित्रम्
देशः  भारतम्
वलयः उत्तर
स्थापनादिनम् १ नवम्बर १९६६
राजधानी चण्डीगढ
बृहत्तमं नगरम् फरीदाबाद्
मण्डलानि २१
Government
 • Body हरियाणा विधान सभा
 • राज्यपालः कप्तान सिंह सोलङ्की
 • मुख्यमन्त्री मनोहर लाल खट्टर (भाजपा)
 • विधानमण्डलम् एकसदनात्मकम् (९० स्थानानि)
 • लोकसभाक्षेत्राणि १०
 • राज्यसभाक्षेत्राणि
Area
 • राज्यम् ४४,२१२ km
Area rank 20
 • वनक्षेत्रम् १,६८४ km
 • कृषियोग्यक्षेत्रम् ३,५५० km
Population
 (२०११)
 • राज्यम् २,५३,५३,०८१
 • Rank अष्टादशः
 • Density ५७३/km
 • Density rank 11
 • Urban
८८,२१,५८८
 • Rural
१,६५,३१,४९३
भाषाः
 • अधिकृता पञ्जाबीभाषा, हिन्दीभाषा
 • प्रादेशिकी हरियान्वी
राज्यलाञ्छनानि
 • पक्षी ब्ल्याक् फ्र्याङ्क्लिन्
 • प्राणिः कृष्णमृगः
 • पुष्पम् कमलम्
 • वृक्षः अश्वत्थवृक्षः
Time zone UTC+05:30 (IST)
ISO 3166 code IN-HR
Vehicle registration HR-xx
HDI increase 0.644 (medium)
HDI rank सप्तदशः (२०११)
साक्षरतामानम् 76.64 %
लिंगानुपात 877
Life expectancy 66.2
GDP INR 3,093.26 billion (2011-12)
GDP per capita INR 109,227 (2011-12)
वृद्धिदर 8.1 %
Website www.haryana.gov.in

हरियाणाराज्यं (Haryana) भारतस्य किञ्चन राज्यम् अस्ति । क्रिस्ताब्दे १९६६ तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । हरियाणा राज्यं प्रवासाय उत्तमम् अस्ति । सर्वत्र उत्तममार्गाः निर्मिताः सन्ति । प्रवासिजनानाम् उत्तमभोजनवसत्यादिव्यवस्था प्रमुखस्थलेषु कल्पिता अस्ति । चण्डीगढ हरियाणाराज्यस्य राजधानी अस्ति । काल्का, अम्बाला, सूरजकुण्ड, कुरुक्षेत्रं, रेवारी, मुख्यनिस्थानानि सन्ति । अम्बाला, भिवानी, कुरुक्षेत्रं सूरजकुण्ड प्रेक्षणीयस्थलानि सन्ति । पानीपत्, गुड़गांव, फरीदाबाद औद्योगिकस्थलानि सन्ति। वस्तुतः तु चण्डीगढनगरं पञ्जाबहरियाणाराज्ययोः राजधानी अस्ति । चण्डीगढनगरस्य स्वच्छनगरं तथा उत्तमतया योजितनगरम् इति प्रसिद्धिः अस्ति । पाणिपतनगरेण एतिहासिकमहत्वं प्राप्तम् अस्ति । हिस्सार राजगृहाणि दुर्गं च अतीवाकर्षकाणि सन्ति । पिञ्जोरप्रदेशे सुन्दरवाटिकाः सन्ति।

कुरुक्षेत्रं महाभारतयुद्धस्थलमिति प्रख्यातम् अस्ति । पौराणिक पुण्यस्थलम् चास्ति । अत्र वाहनसञ्चारः सुगमः कल्पितः अस्ति । हरियाणाराज्ये सूरजकुण्ड, कर्नाल्, बडकल् लेक्, पिप्ली, पञ्चकुल इत्यादि प्रेक्षणीयानि स्थानानि सन्ति ।

नामकरणम्[सम्पादयतु]

हरियाणा-राज्यस्य नामकरणे विभिन्नमतानि सन्ति ।

  • प्राचीनकाले अस्मिन् प्रदेशे बृहदारण्यम् आसीत्, अतः इदं क्षेत्रं “हरि अरण्य” इति कथ्यते स्म । समयान्तरे “हरि अरण्य” इत्यस्य अपभ्रंशत्वात् हरियाणा इत्यभवत् ।
  • अस्मिन् प्रदेशे बहवः जनाः शिवस्य उपासकाः आसन्, अतः इदं स्थलं शिवस्य हरस्य वा गृहं कथ्यते स्म । तेन “हर अरण्य” इति नाम आसीत् । समयान्तरे हरियाणा इति नाम अभवत् ।
  • “आरयाणा” इत्यस्य अर्थः लुण्ठनम् इति । तस्मात् हरियाणा शब्दस्य निष्पत्तिः जाता ।
  • हरितमयं क्षेत्रं प्रदेशः वा इत्यर्थे “हरियाणा” शब्दस्य व्युत्पत्तिः अभवत् ।

ई. स. १३२८ तमस्य वर्षस्य कस्मिँश्चित् संस्कृताभिलेखे हरियाणा-शब्दस्य उल्लेखः दृश्यते [१]

भौगोलिकम्[सम्पादयतु]

हरियाणा-राज्यस्य उत्तरदिशि हिमाचलप्रदेश-राज्यं, दक्षिणदिशि, पश्चिमदिशि च राजस्थान-राज्यम्, उत्तर-पश्चिमदिशि पञ्जाब-राज्यं, पूर्वदिशि उत्तरप्रदेश-राज्यम्, उत्तराखण्ड-राज्यं, देहली-राज्यं च स्थितम् अस्ति । यमुना-नदी हरियाणा-राज्यस्य प्रमुखा नदी अस्ति । इयं नदी हरियाणा-राज्यस्य पूर्व-भागे प्रवहति । घग्गर, टङ्गरी, मरकण्डा इत्यादयः नद्यः अपि प्रवहन्ति ।

हरियाणा-राज्यं भौगोलिकदृष्ट्या द्वयोः प्राकृतिकक्षेत्रयोः विभक्तम् अस्ति । प्रथमं - हिमालयस्य क्षेत्रं, द्वितीयं – सिन्धु-गङ्गानद्योः स्थलीयक्षेत्रेषु विभक्तम् अस्ति । अस्य राज्यस्य स्थलीयक्षेत्रम् अत्यधिकम् उर्वरम् अस्ति । किन्तु दक्षिण-पश्चिमभागः शुष्कः, सिकतामयः च अस्ति । अस्य राज्यस्य चत्वारि प्रमुखाणि भौगोलिक वैशिष्ट्यानि सन्ति । प्रथमम् - उत्तर-दिशि शिवालिक-पर्वतशृङ्खला अस्ति । द्वितीयं – घग्गर-यमुनानद्योः स्थलीयभागः द्वयोः भागयोः विभक्तः अस्ति । बाङ्गर, खादर च । तृतीयं – मरुस्थलीयः अर्धभागः । चतुर्थं – दक्षिणदिशि अरावलीपर्वतशृङ्खला [२]

जलवायुः[सम्पादयतु]

हरियाणा-राज्ये ग्रीष्मर्तौ वातावरणम् अत्यधिकम् उष्णं, शीतर्तौ अत्यधिकं शीतलं च भवति । ग्रीष्मर्तौ हरियाणा-राज्यस्य तापमाम् अधिकतमं ५० डिग्री मात्रात्मकं भवति । वर्षतौ हरियाणा-राज्यस्य केषुचित् क्षेत्रेषु अधिकमात्रायां वर्षा भवति, केषुचित् क्षेत्रेषु अल्पमात्रायां वर्षा भवति । शिवालिक-क्षेत्रे अत्यधिकं वर्षा भवति । किन्तु अरावली-पर्वतीयक्षेत्रं शुष्कं भवति । तत्र अल्पवर्षा भवति [३]

प्रमुखनगराणि[सम्पादयतु]

गुडगांव[सम्पादयतु]

गुडगांव-नगरं हरियाणा-राज्यस्य औद्योगिकनगरं विद्यते । अतः इदं नगरं हरियाणा-राज्यस्य आर्थिकराजधानी कथ्यते । नगरमिदं देहली-महानगरात् ३० किलोमीटर्मितं दूरे स्थितम अस्ति । तत्र “नया गुडगांव”, “पुराना गुडगांव” इत्येते द्वे नगरे स्तः । किन्तु तयोः नगरयोः भिन्नता दृश्यते । यतः “पुराना गुडगांव”-नगरे पुरातनानि भवनानि सन्ति । किन्तु “नया गुडगांव”-नगरे उच्चभवनानि दृश्यन्ते । नया गुडगांव”-नगरं विकाशीलं दृश्यते । गुडगांव-नगरं देहली-नगरस्य दक्षिण-पश्चिमदिशि स्थितम् अस्ति । पुरा गुडगांव-नगरे कृषिः क्रियते स्म । किन्तु साम्प्रतं तस्य नगरस्य जनसङ्ख्या अपि अधिका अस्ति । अस्मिन् नगरे अशीत्यधिकानि बृहद्क्रयणकेन्द्राणि (Shoping Centre) सन्ति । तानि – एम्बिएन्स् मॉल्, सिटी सेन्टर् मॉल्, प्लाजा मॉल् च । तेषु “एम्बिएन्स् मॉल्” भारतस्य बृहद्क्रयणकेन्द्रेषु दितीयः अस्ति । गुडगांव-नगरे भ्रमणार्थं बहूनि उद्यानानि अपि सन्ति । लीशर् वेली पार्क्, किङ्गडम् ऑफ् ड्रीम्स्, अप्पू घर, सुल्तानपुर पक्षी अभयारण्य, पटौदी महल च इत्यादीनि पर्यटनस्थलानि सन्ति ।

पुरा गुडगांव-नगरम् आर्थिकदृष्ट्या अविकसितम् आसीत् । किन्तु समयान्तरे अस्य नगरस्य आर्थिकः विकासः अभवत् । नगरेऽस्मिन् डी. एल्. एफ्. (DLF) इत्यनया संस्थया जनेभ्यः वृत्तिः प्रदत्ता । तेन स्थानीयजनाः धनिकाः अभवन् । गुडगांव-नगरस्य कृषकाः अपि धनिकाः अभवन् । तैः कृषकैः स्वस्य कृषिभूमिः उद्योगपतिभ्यः विक्रीता । अनेन कारणेन इदं नगरम् औद्योगिकगतिविधीनां महत्त्वपूर्णं केन्द्रं विद्यते । अस्मिन् नगरे बहुराष्ट्रियाणाम्, अन्ताराष्ट्रियाणां च व्यावसायिकसंस्थानां मुख्यालयाः अपि सन्ति । अतः इदं नगरं विकासशीलनगरेषु गण्यते ।

आवर्षं तत्र पर्यटकाः भ्रमणार्थं गच्छन्ति । किन्तु शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं भवति । अतः तस्मिन् समये अधिकमात्रायां वीक्षणार्थिनः आनन्दप्राप्तये गुडगांव-नगरं गच्छन्ति । देहली-महानगरस्य “इन्दिरागान्धीराष्ट्रियविमानस्थानकं” गुडगांव-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । अपरं च रेलमार्गेण, भूमार्गेण च नगरमिदं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

कुरुक्षेत्रम्[सम्पादयतु]

मुख्यलेखः : कुरुक्षेत्रम्

पौराणिककथानुसारं कुरुक्षेत्रं पौराणिकस्थलेषु अन्यतमम् अस्ति । अस्यां भूमौ पाण्डवकौरवाणां महाभारत-युद्धम् अभवत् । नगरमिदं हरियाणा-राज्यस्य मण्डलं विद्यते । कुरुक्षेत्र-मण्डलस्य मुख्यालयः कुरुक्षेत्रे एव अस्ति । नगरमिदं हरियाणा-राज्यस्य प्रसिद्धं स्थलं वर्तते । इदं नगरं हरियाणा-राज्यस्य उत्तरदिशि स्थितम् अस्ति । इदं नगरं परितः अम्बाला-नगरं, यमुनानगरं, करनाल-नगरं, कैथल-नगरं च स्थितम् अस्ति । इदं नगरं देहली-नगरेण, अमृतसर-नगरेण च सह सम्बद्धम् अस्ति । नगरमिदं राष्ट्रियराजमार्गे, रेलमार्गे च स्थितम् अस्ति । इदमेकम् ऐतिहासिकं हिन्दुतीर्थस्थलम अस्ति ।

समयान्तरे अस्य नगरस्य इतिहासस्य प्रभुत्वं वर्धमानम् अस्ति । भगवान् बुद्ध, नैकाः सिक्खधर्मगुरवः च अपि तत्र गतवन्तः आसन् । तत्र गत्वा तैः बहूनि सामाजिककार्याणि कृतानि सन्ति । अस्मिन् नगरे बहूनि धार्मिकस्थलानि सन्ति । यथा – मन्दिराणि, सिक्खोपासनागृहाणि च । एतैः स्थलैः कुरुक्षेत्रस्य आकर्षणे वृद्धिर्भवति । तत्र “ब्रह्मा सरोवर टैङ्क्” अस्ति । सूर्यग्रहणसमये श्रद्धालूनां सम्मर्दः भवति । समीपे सरोवरः अपि अस्ति । तस्मिन् सरोवरे श्रद्धालवः स्नानं कुर्वन्ति । जनाः तेषां मृतपितॄणां मोक्षार्थं पिण्डदानं कुर्वन्ति । इदं स्थलं विश्वस्य पुण्यतीर्थस्थलेषु अन्यतमम् अस्ति । यतः अस्य नगरस्य ज्योतिसार-क्षेत्रे भगवता कृष्णेअर्जुनागीतोपदेशः प्रदत्तः आसीत् ।

ई. स. १९८७ तमे वर्षे “कुरुक्षेत्र विकास बोर्ड्” इत्याख्येन कृष्णा सङ्ग्रहालयः स्थापितः आसीत् । अस्मिन् सङ्ग्रहालये भगवतः श्रीकृष्णस्य प्रसङ्गात्मकानि चित्राणि, कलाकृतयः, मूर्तयः, स्मृतिचिह्नानि च सन्ति । तैः कृष्णस्य कुशलराजनीतिः, दार्शनिकता, आध्यात्मिकता, प्रेम च ज्ञायते । तत्र कृष्णसम्बद्धाः पाण्डुलिपयः अपि सन्ति । “कल्पना चावला” इत्याख्यायाः स्मृतौ “कल्पना चावला प्लानेटेरियम्” इत्याख्यं संस्थापितम् आसीत् । अनेन कृत्रिमग्रहमण्डलमाध्यमेन “कल्पना चावला” इत्याख्यायै श्रद्धाञ्जलिः प्रदीयते । अस्य नगरस्य एकस्मिन् क्षेत्रे “शेख चेहली” इत्याख्यस्य समाधिः अपि अस्ति । तत्र स्थानेश्वरमहादेवमन्दिरं विद्यते । तस्मिन् मन्दिरे शिवलिङ्गं स्थितम् अस्ति । इदं मन्दिरं कुरुक्षेत्रस्य थानेसर-क्षेत्रे स्थितम् अस्ति । तत्र नाभिकमलमन्दिरम् अपि विद्यते । तस्मिन् मन्दिरे द्वयोः भगवतोः प्रतिमे स्थिते स्तः । कुरुक्षेत्रे श्वेतशैलैः निर्मितं बिरला-मन्दिरम् अपि अस्ति । तत्र भीष्मकुण्डः अस्ति । अयं कुण्डः महाभारतकालीनः अस्ति । अयं कुण्डः ऐतिहासिकः अस्ति । अपि च कुरुक्षेत्रमण्डलस्य नारकतारी-ग्रामः विद्यते । तस्मिन् एव ग्रामे महाभारतयुद्धे भीष्मपितामहः शरशय्यायाम् आसीत् । तत् स्थानम् अपि पवित्रतमम् अस्ति । वायुमार्गेण, धूमशकटमार्गेण, भूमार्गेण च कुरुक्षेत्र-नगरं प्राप्यते । अस्य नगरस्य समीपस्थं विमानस्थानकं चण्डीगढ-नगरे स्थितम् अस्ति ।

इतिहासः[सम्पादयतु]

ई. स. १९६६ तमस्य वर्षस्य नवम्बर-मासस्य प्रथमे दिनाङ्के (१ नवम्बर १९६६) हरियाणा-राज्यस्य स्थापना अभवत् । हरियाणा-राज्यस्य इतिहासः सिन्धुघाटीसभ्यतया सह सम्बद्धः अस्ति । हस्तिनापुरतः गान्धारपर्यन्तम् इदं सप्तसिन्धुक्षेत्रम् आसीत् । आर्याणाम् आगमनानन्तरम् अस्मिन् क्षेत्रे आर्याणां जनानां सङ्ख्या वर्धिता । अनन्तरं बहूनि राज्यानि स्थितानि, वैदिकसंस्कृतीनां विकासश्चाभवत् । प्रागैतिहासिककाले इदं राज्यम् आर्यसंस्कृतेः मुख्यकेन्द्रम् आसीत् । वैदिकवाङ्मये इदं राज्यं देवभूमिः कथ्यते । अस्मिन् राज्ये सरस्वती-नदी प्रवहति । सा वैदिकनदी कथ्यते । अस्मिन् राज्ये वैदिकमन्त्राणां रचना जाता । महाभारतकाले कौरव-पाण्डवानां युद्धं कुरुक्षेत्रे अभवत् । तत् कुरुक्षेत्रं हरियाणा-राज्ये स्थितम् अस्ति । मध्यकाले मुस्लिम-शासनकाले अस्मिन् प्रदेशे त्रीणि युद्धानि अभवन् । तेषु ई. स. १५२६ तमे वर्षे प्रथमं पानीपत-नामकं युद्धम् अभवत् । तस्मिन् समये बाबर-इत्याख्येन राज्ञा भारते मुघल-साम्राज्यं स्थापयितुम् इब्राहिम लोदी इत्याख्येन राज्ञा सह युद्धं कृतम् आसीत् । द्वितीयं युद्धम् ई. स. १५५६ तमे वर्षे अभवत् । तस्मिन् समये अकबर-इत्याख्येन अफगान-राजा पराजितः । एवं च तृतीयं युद्धम् ई. स. १७६१ तमे वर्षे अभवत् । ई. स. १८५७ तमे वर्षे स्वातन्त्र्यान्दोलने हरियाणा-राज्यस्य महद्योगदानम् आसीत् । ई. स. १९१९ तमे वर्षे पलवल-रेलस्थानके आङ्ग्लैः महात्मा परासेधितः [४] [५]

मध्यकालीनेतिहासः[सम्पादयतु]

हुण-शासनानन्तरं हर्षवर्धनेन सप्तमशताब्द्यां कुरुक्षेत्रस्य समीपे थानेसर-नामिका राजधानी स्थापिता । हर्षवर्धनस्य मृत्योः अनन्तरं प्रतिहार-राज्ञा तत्र शासनं कृतम् । तेन कन्नौज-नगरी स्वस्य राज्यस्य राजधानीत्वेन कारिता । द्वादशशताब्द्यां “पृथ्वीराज चौहान” इत्याख्येन “हांसी”, “तरावडी” च इत्येतयोः नगरयोः स्वस्य दुर्गः स्थापितः । मुहम्मद गौरी इत्याख्येन तराईन-युद्धे अत्र अधिकारः प्राप्तः । अनन्तरं दीर्घकालं यावत् देहली-साम्राज्येन अत्र शासनं कृतम् आसीत् । वैदेशिकशत्रुभिः यदा यदा देहली-साम्राज्यस्य अधिकाराय युद्धानि कृतानि, तेषु बहूनि युद्धानि हरियाणा-राज्ये अभवन् ।

राजनीतिः[सम्पादयतु]

हरियाणा-राज्ये एकं सदनात्मकं विधानमण्डलं विद्यते । राज्ये विधानसभायाः नवतिः (९०) स्थानानि (Seats) सन्ति । लोकसभायाः दश (१०) स्थानानि, राज्यसभायाः पञ्च (५) स्थानानि च सन्ति । ई. स. १९६७ तमस्य वर्षस्य नवम्बर-मासस्य द्वितीये दिनाङ्के (२ नवम्बर १९६७) हरियाणा-राज्ये राष्ट्रपतिशासनस्य आरम्भः जातः । साम्प्रतं हरियाणा-राज्ये एकविंशतिः (२१) मण्डलानि सन्ति । अस्मिन् राज्ये चत्वारः सम्भागाः सन्ति । अम्बाला, हिसार, गुडगांव, रोहतक च । “इण्डियन् नेशनल् लोक दल”, “हरियाणा विकास पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, भारतीय जनता पार्टी च इत्येते राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । “बंसीलाल चौधरी” इत्याख्येन “हरियाणा विकास पार्टी” इत्यस्य समूहस्य स्थापना कृता [६]

मण्डलानि[सम्पादयतु]

हरियाणा-राज्यम् एकविंशतिः मण्डलेषु विभक्तम् अस्ति ।


  1. फरीदाबादमण्डलम्
  2. पञ्चकुलामण्डलम्
  3. अम्बालामण्डलम्
  4. यमुनानगरमण्डलम्
  5. कुरुक्षेत्रमण्डलम्
  6. कैथलमण्डलम्
  7. करनालमण्डलम्
  8. पानीपतमण्डलम्
  9. सोनीपतमण्डलम्
  10. जीन्दमण्डलम्
  11. फतेहाबादमण्डलम्
  12. सिरसामण्डलम्
  13. हिसारमण्डलम्
  14. भिवानीमण्डलम्
  15. रोहतकमण्डलम्
  16. झज्जरमण्डलम्
  17. महेन्द्रगढमण्डलम्
  18. रिवाडीमण्डलम्
  19. गुडगांवमण्डलम्
  20. मेवातमण्डलम्
  21. पलवलमण्डलम्

शिक्षणम्[सम्पादयतु]

२०११ जनगणनानुगुणं हरियाणा-राज्यस्य साक्षरतामानं ७६.१० प्रतिशतम् अस्ति । पुरुषस्य साक्षरतामानं ८५.५० प्रतिशतं, महिलानां साक्षरतामानं ६६.८० प्रतिशतं च अस्ति । हरियाणा-राज्यस्य गुडगांव-मण्डलस्य साक्षरतामानं सर्वाधिकम् अस्ति । तस्य मण्डलस्य साक्षरता ८४.२ प्रतिशतम् अस्ति । किन्तु मेवात-मण्डलस्य साक्षरतामानम् न्यूनतमम् अस्ति । २०११ जनगणनानुसारं मेवात-मण्डलस्य साक्षरतामानं ५६.१ प्रतिशतम् अस्ति । हरियाणा-राज्यस्य विकासाय सर्वकारेण बहवः महाविद्यालयाः, विश्वविद्यालयाः च स्थापिताः । शैक्षणिकविकासाय हरियाणा-राज्यस्य वैयक्तिकसंस्थानानाम् अपि महद्योगदानम् अस्ति । ई. स. १९६६ तमे वर्षे कलाविज्ञानयोः ४० महाविद्यालयाः आसन् । ई. स. १९९७ तमे वर्षे १४० महाविद्यालयाः अभवन् । राज्ये ३५१७ उच्चतरमाध्यमिकविद्यालयाः सन्ति । एवं च १०,१३४ आधारभूताः पाठशालाः सन्ति । एतानि सर्वाणि संस्थानानि हरियाणा-राज्यस्य ६,७५९ ग्रामेषु, ९४ पत्तनेषु च स्थितानि सन्ति । हरियाणा-राज्ये चत्वारः विश्वविद्यलयाः सन्ति । कुरुक्षेत्र-नगरे “कुरुक्षेत्र विश्वविद्यालयः”, रोहतक-नगरे “महर्षि दयानन्द विश्वविद्यालयः”, हिसार-नगरे गुरु जम्भेश्वर-विश्वविद्यालयः, हिसार-नगरे “चौधरी चरण सिंह कृषि विश्वविद्यालयः” च । अपरं च दुग्धोत्पादकानां विकासाय करनाल-नगरे “राष्ट्रीय डेयरी अनुसन्धान संस्थानं” स्थितम् अस्ति [७] [८]

अर्थव्यवस्था, कृषिः[सम्पादयतु]

हरियाणा-राज्यस्य अर्थव्यवस्थायाः मुख्याधारः कृषिः एव अस्ति । अस्य राज्यस्य ७० प्रतिशतं जनाः कृषिकार्ये संलग्नाः सन्ति । हरियाणा-राज्ये कृषकाः उत्पादनकरमुक्ताः सन्ति । सर्वकारेण कृषकेभ्यः कृषिकार्यस्य उत्पादने करात् मुक्तिः प्रदत्ता । ई. स. १९७० तमे वर्षे भारतस्य राज्येषु सर्वप्रथमं हरियाणा-राज्यस्य ग्रामेषु विद्युत्सौकर्यं प्रदत्तम् आसीत् । अस्मिन् राज्ये गोधूमस्य उत्पादनं सर्वाधिकं भवति । करनाल-नगरे, कुरुक्षेत्र-नगरे च बासमती-तण्डुलाः उत्पाद्यन्ते । अस्माद् राज्यात् एव बासमती-तण्डुलानां विक्रयणं सर्वाधिकं भवति । अत्र इक्षुदण्डस्य, कार्पासस्य, लवेटिकायाः च उत्पादनम् अपि क्रियते । कृषिदृष्ट्या हरियाणा-राज्यं समृद्धम् अस्ति [९] [१०]

सेचनं, विद्युदुत्पादनञ्च[सम्पादयतु]

हरियाणा-राज्यस्य सर्वकारः सम्पूर्णे राज्ये सेचनाय, जलस्य आपूर्तये च समानरूपेण कार्यरतः अस्ति । अतः हरियाणा-राज्यस्य सर्वकारेण विविधाः योजनाः आरब्धाः । वर्षर्तौ यमुनानद्याः अतिरिक्तजलस्य उपयोगार्थं “दादूपुर शाहाबाद वाल्वी नहर परियोजना” इतीयं योजना प्रचालिता [११]

उद्योगः[सम्पादयतु]

हरियाणा-राज्यस्य औद्योगिकक्षेत्रं विस्तृतं, विशालं च अस्ति । राज्ये १,३४३ बृहदुद्योगस्य, ८०,००० लघूद्योगस्य च घटकाः सन्ति । हरियाणा-राज्ये विभिन्नवस्तूनाम् उत्पादनं भवति । अस्मिन् राज्ये विभिन्नप्रकारकाणाम् उपकरणानाम् उत्पादनम् अपि क्रियते । पानीपत-नगरस्य हस्तकलाकार्यस्य वस्तूनि अपि विश्वस्मिन् प्रसिद्धानि सन्ति । राज्ये बहवः यन्त्रागाराः, औद्योगिकघटकाः च अपि सन्ति । तेषां विकासाय ४,१२४ कोटि रूप्यकाणां निवेशः अभवत् । तेषु ९२,५५९ जनाः वृत्तिं प्राप्तवन्तः । “भारतीय तेल निगम” इत्याख्येन पानीपत-नगरे ५,००० कोटिरुप्यकाणां निवेशः कृतः आसीत् । अस्मिन् राज्ये मारुति, हीरो हॉण्डा इत्यादयः यानोद्योगानां विकासः अभवत् । तेषु उद्योगेषु १०,००० कोटिरुप्यकाणां निवेशः कृतः ।

हरियाणा-राज्यं “दूध-दही का प्रदेश” इति नाम्ना विख्यातम् अस्ति । “दूध की कहाडी” इत्यपि नाम्ना ज्ञायते इदं राज्यम् । ई. स. १९६७ तमे वर्षे अस्मिन् राज्ये “हरियाणा डेयरी विकास एवं मिल्क सप्लाई विभाग” इत्यस्य विभागस्य स्थापना कृता आसीत् । अस्मिन् राज्ये पशुपालनम् अपि कृषिकार्यस्य महत्त्वपूर्णः घटकः विद्यते । पशुपालने गौः, महिषी, अजा च इत्यादयः मुख्याः पशवः सन्ति । कार्पासकाणां, वनस्पतिघृतस्य, सीवनयन्त्राणां (sewing machine), यन्त्राणां, द्विचक्रिकाणां, कारयानानां, काचवस्तूनां, चीनीयवस्त्राणां, कर्गजानां च उद्योगाः हरियाणा-राज्यस्य मुख्याः उद्योगाः सन्ति [१२]

कला, संस्कृतिश्च[सम्पादयतु]

हरियाणा-राज्यस्य सांस्कृतिकजीवने लोककथाः, लोकनृत्यानि, लोकगीतानि दृश्यन्ते । वसन्तर्तौ होली-उत्सवे जनाः परस्परं गुलालं प्रक्षिपन्ति । गुलालेन जनेषु प्रीतिः वर्धते । अस्मिन् उत्सवे जनेषु वयभेदः, जातिभेदः न भवति । हरियाणा-राज्ये भगवतः कृष्णस्य जन्मदिवसः अपि उत्साहपूर्वकम् आचर्यते । यतः अस्य राज्यस्य कुरुक्षेत्र-युद्धस्थले एव भगवता कृष्णेन अर्जुनाय श्रीमद्भगवद्गीतायाः उपदेशः प्रदत्तः आसीत् । हिसार-नगरस्य समीपे अग्रोह-तीर्थं, पेहोवा-तीर्थं च स्थितम् अस्ति । अग्रोह-तीर्थं भगवतः अग्रसेनस्य जन्मस्थलं वर्तते । अग्रसेनः अग्रवाल-समाजस्य पूर्वजः, प्रवर्तकः वा मन्यते । अग्रवाल-समाजस्य जनाः सम्पूर्णे भारते व्यापारं कुर्वन्ति । अयं समाजः सम्पूर्णे भारते विस्तृतः अस्ति । भारतस्य व्यापारिवर्गेषु अग्रवाल-समाजः प्रमुखः वर्तते । अग्रोहा-तीर्थम् अग्रसेनस्य जन्मभूमिः अस्ति । अतः अग्रवाल-समाजेन अग्रसेनस्य सम्मानत्वेन तत्र चिकित्साविद्यालयः स्थापितः । पेहोवा-तीर्थस्थलं सरस्वती-नद्याः तटे स्थितम् अस्ति । इदं स्थलं पितृश्राद्धकर्मणे महत्त्वपूर्णं पवित्रस्थलं वर्तते [१३]

हरियाणा-राज्यं लोककथासंस्कृत्या सह संलग्नम् अस्ति । हरियाणा राज्यस्य मुख्या भाषा “हरियाणवी” अस्ति । अस्यां भाषायां “झाडुफिरी” इति नामकः प्रथमः उपन्यासः अस्ति । “चन्द्रावल” इति नामकं चलच्चित्रं हरियाणवी-भाषायाः प्रथमं चलच्चित्रम् आसीत् । हरियाणा-राज्यस्य भूमौ बहवः कवयः अभवन् । तेषु हिन्दी-भाषायाः पुष्पदन्तः अपि रोहतक-नगरे जनिं लेभे । हरिदासः, गरीबदासः, “काजी महमूद” चेत्यादयः सन्तकवयः अभवन् । “उदय भानु हंस” इत्याख्यः अस्य राज्यस्य प्रथमः राजकविः आसीत् । हरियाणा-राज्ये “पण्डित नेकीराम शर्मा” इत्याख्यः प्रसिद्धसाहित्यकारः अभवत् । सः “हरियाणा केसरी” इति नाम्ना ज्ञायते स्म । बालमुकुन्द-गुप्तः हिन्दी-भाषायाः प्रसिद्धः लेखकः आसीत् । तेन “शिवशम्भू के चिठ्ठे” इत्यस्यां रचनायां ब्रिटिश्-सर्वकारस्य विद्रोहार्थं व्यङ्ग्यात्मकलेखाः लिखिताः आसन् । अयं कविः अपि हरियाणा-राज्येन सह सम्बद्धः अस्ति [१४]। हरियाणा-राज्ये जनैः विभिन्नाः उत्सवाः आचर्यन्ते । तेषु होली, दीपावलिः, वैशाखीपर्व, गणगौर, गुग्गा पीर, साँझी च इत्यादयः उत्सवाः मुख्याः सन्ति । अस्मिन् राज्ये आवर्षं नैके उत्सवाः आचर्यन्ते । तेषु सूरजकुण्ड शिल्प मेला, गोपाल मोचन मेला, मसानी मेला च इत्यादयः प्रमुखाः उत्सवाः सन्ति । “सूरजकुण्ड शिल्प मेला” इत्यस्य उत्सवस्य प्रतिवर्षं फरवरी-मासे आयोजनं भवति । कुरुक्षेत्र-नगरे अपि प्रतिवर्षं मेला-उत्सवः आयोज्यते । अयम् उत्सवः लोकप्रियः अपि अस्ति । हरियाणा-राज्ये सूर्यग्रहणे कुरुक्षेत्रे मेला-उत्सवः आयोज्यते । बहुत्र “पशुमेला” अपि आयोज्यते । हरियाणा-राज्यस्य पारम्परिकावासानां वास्तुशिल्पकला भारते ख्याता अस्ति । तेषाम् आवासानां द्वाराणां संरचना अपि विशिष्टा वर्तते ।

“लोहरी” इति हरियाणा-राज्यस्य प्रमुखः उत्सवः अस्ति । अयम् उत्सवः मकरसङ्क्रान्तेः पूर्वम् आचर्यते । अयमुत्सवः मुलरूपेण पञ्जाब-राज्यस्य प्रमुखोत्सवः अस्ति । प्रतिवर्षं नवम्बर-मासस्य प्रथमः दिनाङ्कः हरियाणा-राज्ये स्थापनादिवसत्वेन आचर्यते । अस्मिन् दिवसे हरियाणा-राज्यस्य स्थापना अभवत् । हरियाणा-राज्यस्य पर्यटनविभागस्य स्थापना अपि अस्मिन् दिवसे एव अभवत् । हरियाणा-पञ्जाब-राज्ययोः संस्कृतिः समाना एव अस्ति । यतः पुरा हरियाणा-राज्यं पञ्जाब-राज्यस्य एव अंशः आसीत् ।

वीक्षणीयस्थलानि[सम्पादयतु]

हरियाणा-राज्यं धार्मिकदृष्ट्या, ऐतिहासिकदृष्ट्या च समृद्धम् अस्ति । अस्मिन् राज्ये पौराणिककालीनानि बहूनि स्थलानि सन्ति । तत्र श्रीकृष्णेन कुरुक्षेत्रे अर्जुनाय गीतायाः उपदेशः प्रदत्तः आसीत् । अपरं च तत्र पानीपत-युद्धस्य इतिहासः अपि दृश्यमानः भवति । अतः अस्मिन् राज्ये पर्यटकाणां भ्रमणार्थं बहूनि ऐतिहासिकस्थलानि, धार्मिकस्थानानि च सन्ति । अस्मिन् राज्ये अधिकमात्रायां पर्यटकाणाम् आवागमनं भवति । अस्मिन् राज्ये मन्दिराणि, तडागाः, जलाशयाः चापि सन्ति । हरियाणा-राज्ये चत्वारिंशदधिकानि वीक्षणीयस्थलानि सन्ति । तेषु केषाञ्चित् स्थलानां सामान्यपरिचयः अधः प्रदत्तः अस्ति [१५]

यमुनानगरम्[सम्पादयतु]

यमुनानगरं हरियाणा-राज्यस्य औद्योगिकं नगरं विद्यते । इदं नगरं स्वच्छतमं, सुन्दरं च अस्ति । अस्मिन् नगरे काष्ठकर्मणः बहवः घटकाः सन्ति । अतः नगरमिदं समृद्धं चास्ति । इदं नगरं यमुना-नद्याः तटे स्थितम् अस्ति । अस्य नगरस्य उत्तरभागः पर्वतैः आवृतः अस्ति । तत्र वनानि, नद्यः च सन्ति । अस्य नगरस्य पश्चिमदिशि, दक्षिणदिशि च अम्बाला-नगरं, कुरुक्षेत्र-नगरं, करनाल-नगरं च स्थितम् अस्ति । पुरा इदं नगरं “अब्दुल्लापुर” नाम्ना ज्ञायते स्म । ई. स. १९४७ तमे वर्षे विभाजनानन्तरं ये जनाः भारत-देशम् आगतवन्तः, तेभ्यः इदं नगरं निवासस्थानत्वेन अभवत् । हडप्पा-क्षेत्रस्य पाषाणाः अस्मिन् क्षेत्रे प्राप्यन्ते ।

यमुना-नगरस्य पूर्वभागे “कालेसर-वन्यजीवाभयारण्यं” स्थितम् अस्ति । तस्मिन् अभयारण्ये बहवः वन्यजीवाः निवसन्ति । इतः परं विभिन्नप्रकारकाः वृक्षाः अपि सन्ति । तत्र “चौधरी देवीलाल हर्बल् नेचर् पार्क्” इति उद्यानम् अपि स्थितम् अस्ति । अस्मिन् उद्याने औषधीयपादपाः बहवः उद्भवन्ति । बिलासपुर-नगरम् अस्य नगरस्य समीपे एव स्थितम् अस्ति । बिलासपुर-नगरे कपालमोचन, ऋणमोचन, सूर्यकुण्डतडागः च पवित्रतमं स्थलम् अस्ति । तत्र आदिबारी-इत्यपि एकं शान्तस्थलं वर्तते । तस्य स्थलस्य प्राकृतिकसौन्दर्यं महत्त्वपूर्णम् अस्ति । हिन्दी-भाषा, पञ्जाबी-भाषा, बाङ्गरू-भाषा च इत्यादयः यमुना-नगरस्य प्रमुखाः भाषाः सन्ति । हरियाणा-राज्यस्य चिकित्सायाः, स्वास्थस्य सेवायां यमुनानगरम् अग्रगण्यम् अस्ति । अस्मिन् नगरे शैक्षणिकसंस्थानानि अपि बहूनि सन्ति । तत्र विभिन्नमन्दिराणि, सिक्ख-उपासनागृहाणि च सन्ति ।

इदं नगरं व्यापारक्षेत्रे विकासशीलं वर्तते । औद्योगिकक्षेत्रे यमुनानगरेण उद्योगाणां विस्तारः कृतः अस्ति । व्यापारः जनानां महत्त्वपूर्णः व्यवसायः अभवत् । तत्र “रिलायन्स् इण्डस्ट्रीज्” इत्यनया संस्थया थर्मल-विद्युद्यन्त्रागारः आरब्धः । अस्मिन् नगरे बृहत्तमस्य रेलयानस्य छादितयानस्य सन्धानाय कार्यशालाः अपि सन्ति । अस्मिन् नगरे समाचारपत्रं, शर्करां च निर्मातुम् एशिया-खण्डस्य बृहत्तमः यन्त्रागारः अस्ति । तत्र काष्ठोद्योगः अपि अस्ति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः यमुनानगरं भ्रमणार्थं गच्छन्ति । तस्मिन् समये यमुनानगरस्य वातावरणं सुखदं भवति । धूमशकटमार्गेण, भूमार्गेण च यमुनानगरं प्राप्यते । चण्डीगढ-नगरे समीपस्थं विमानस्थानं स्थितमस्ति ।

पलवल[सम्पादयतु]

इदं नगरं हरियाणा-राज्यस्य पलवल-मण्डले स्थितम् अस्ति । दिल्ली-महानगरात् ६० किलोमीटर्मिते दूरे स्थितम् अस्ति पलवल-नगरम् । महाभारतकालीनानां पाण्डवानां शासनकाले पलवासुर-नामाख्यः कश्चन असुरः आसीत् । तस्य नाम्ना एव अस्य नगरस्य नामकरणम् अभवत् । इन्द्रप्रस्थ-राज्यस्य कस्यचित् भागत्वेन पलवल-क्षेत्रस्य उल्लेखः महाभारते प्राप्यते । भगवतः कृष्णस्य भ्रात्रा बलरामेण पलवासुरः हतः । इदं नगरं राज्ञा विक्रमादित्येन सह अपि सम्बद्धम् अस्ति । ब्रिटिश-शासनकाले इदं नगरं पञ्जाब-गुडगांवक्षेत्राभ्यां सह सम्बद्धम् आसीत् । ऐतिहासिकदृष्ट्या अपि पलवल-नगरं प्रसिद्धम् अस्ति । यतः अस्य नगरस्य बहुभिः क्रान्तिकारिभिः स्वातन्त्रतायै योगदानं प्रदत्तम आसीत् । नगरे दाऊजी इति नामकं बलरामस्य अपि मन्दिरं विद्यते । कार्पासोत्पादकेषु नगरेषु पलवल-नगरम् अन्यतमम् अस्ति । इतः कार्पासस्य सम्पूर्णदेशाय आपूर्तिः क्रियते ।

भारतस्य पञ्चवटी-नामकं प्रसिद्धं मन्दिरं पलवल-नगरे एव स्थितम् अस्ति । इदं मन्दिरं हिन्दुधर्मे अत्यधिकं महत्त्वं बिभर्ति । अन्यानि अपि बहूनि मन्दिराणि सन्ति । तानि – परशुराममन्दिरं, जागेश्वरमन्दिरं, देवीमन्दिरं च । तत्र बहूनि उद्यानानि अपि सन्ति । तानि – श्रद्धानन्द पार्क्, डी पार्क्, तिकोना पार्क्, किले वाला पार्क्, टङ्की वाला पार्क्, ताऊ देवीलाल पार्क्, दशहरा ग्राउण्ड् पार्क्, हुडा पार्क् च । एतानि पलवल-नगरस्य वीक्षणीयस्थलानि सन्ति । वर्षर्तौ पलवल-नगरस्य जलवायुः अनुकूला भवति । तस्मिन् काले जनाः पलवल-नगरे भ्रमणार्थं गच्छन्ति । पलवल-नगरं भारत-देशस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । अतः सरलतया पलवल-नगरं प्राप्तुं शक्यते ।

नूह[सम्पादयतु]

नूह-नगरं हरियाणा-राज्यस्य मेवात-मण्डले स्थितम् एकं धार्मिकं स्थलं विद्यते । इदं नगरं देहली-अलवर-राजमार्गे स्थितम् अस्ति । पुरा तत्र “बहादुर सिंह” इत्याख्यस्य राज्ञः शासनम् आसीत् । तस्य शासनकाले लवणस्य व्यापारः भवति स्म । तदा इदं नगरं लवणस्य प्रमुखं व्यापारिकं केन्द्रम् आसीत् । नूह-नगरस्य प्रतिवेशिषु ग्रामेषु लवणनिर्माणं क्रियते स्म । इदानीमपि तेषां भवनानां भग्नावशेषाः स्थिताः सन्ति । नूह-नगरे “हिलता मीनार” इत्याख्यम् ऐतिहासिकं स्थलं वर्तते । तस्य स्थलस्य वास्तुकला विशिष्टा अस्ति । तत्स्थलं नूह-नगरस्य आकर्षणकेन्द्रं विद्यते । नल्लद-क्षेत्रे एकः प्राकृतिकः जलाशयः अस्ति । सः जलाशयः नूह-नगरात् २ किलोमीटर्मितं दूरे स्थितम् अस्ति । अरावली-पर्वतशृङ्खलायाः समीपे स्थितम् अस्ति इदं नगरम् । तत्र शिवमन्दिरम् अपि अस्ति । पाण्डवाः वनवासे तत्रैव विश्रामं कृतवन्तः, जलाशयस्य जलम् अपि पीतवन्तः च इति जनानां मान्यता अस्ति । सितम्बर-मासतः नवम्बर-मासपर्यन्तं बहवः जनाः भ्रमणार्थं तत्र गच्छन्ति । तस्मिन् समये नूह-नगरस्य वातावरणं मनोहरं भवति । गुडगांव-रेलस्थानकं नूह-नगरस्य समीपस्थं रेलस्थानकं वर्तते । गुडगाव-रेलस्थानकम् नूह-नगरात् ४५ किलोमीटर्मिते दूरे स्थितम् अस्ति ।

होडल[सम्पादयतु]

होडल-नगरं हरियाणा-राज्यस्य पलवल-मण्डले स्थितम् अस्ति । इदं नगरम् उत्तरप्रदेशस्य सीमायां स्थितम् अस्ति । होडल-नगरं देहली-नगरात् ८८ किलोमीटर्मिते, आग्रा-नगरात् १५० किलोमीटर्मिते च दूरे स्थितम् अस्ति । अस्मिन् नगरे चमेली-वनं, हनुमन्-मन्दिरं च स्थितम् अस्ति । विशेषतः मङ्गलवासरे बहवः श्रद्धालवः दर्शनार्थं तत्र गच्छन्ति । तत्र “त्यागी बाबा” इत्याख्यः अपि प्रसिद्धः अस्ति । फरवरी-मासतः अप्रैल-मासपर्यन्तं, अगस्त-मासतः नवम्बर-मासपर्यन्तं वसन्तर्तौ अधिकमात्रायां जनाः भ्रमणार्थं गच्छन्ति । राष्ट्रियराजमार्गेण इदं होडल-नगरं देहली-नगरेण, गुडगांव-नगरेण च सह सम्बद्धम् अस्ति ।

अम्बाला[सम्पादयतु]

हरियाणा-राज्यस्य एकं लघुनगरम् अस्ति अम्बाला-नगरम् । इदं नगरं द्वयोर्भागयोः विभक्तम् अस्ति । एकम् अम्बाला-नगरम्, अपरं च अम्बाला छावनी च । अम्बाला-नगरात् अम्बाला-छावनी इत्येतत् ३ किलोमीटर्मितं दूरे अस्ति । अम्बाला-नगरं गङ्गा-सिंधु-नद्यौ पृथक्करोति । अस्य नगरस्य दक्षिणदिशि टाङ्गडी-नदी, उत्तरदिशि च घग्गर-नदी च वहति । अत्र कानिचन एव पर्यटनस्थलानि सन्ति । तानि – बादशाह बाग गुरुद्वारा, शीश गञ्ज गुरुद्वारा, लखी शाह, टकवाल शाह, सेण्ट् पॉल् चर्च्, काली माता मन्दिरं च । इदं नगरं पञ्जाब-हरियाणा-राज्ययोः सीमायां स्थितम् अस्ति । “भवानी अम्बा मन्दिरम्” अस्मिन् नगरे लोकप्रियम् अस्ति । तस्य मन्दिरस्य नाम्ना एव अस्य नगरस्य नामकरणं कृतम् आसीत् । अम्बाला-नगरं रेलस्थानकानां सम्भागीयः मुख्यालयः अपि अस्ति । अनेन प्रकारेण हरियाणा-राज्यस्य प्रमुखरेलस्थानकम् अपि अस्ति । अम्बाला-नगरे वस्त्र-हट्टः भवति । सः हट्टः हरियाणा-राज्ये प्रसिद्धः अस्ति । अस्मिन् हट्टे वस्त्राणि अल्पमूल्येषु प्राप्यन्ते । तस्मिन् हट्टे सहस्राधिकाः आपणाः सन्ति । तत्र हस्तनिर्मितानि वस्त्राणि, कौशेय-वस्त्राणि च प्राप्यन्ते । अम्बाला-नगरे विज्ञान-आपणः अपि अस्ति । तस्मिन् आपणे वैज्ञानिकशल्योपकरणानि सन्ति । अतः एव नगरमिदं “वैज्ञानिकोपकरणानां नगरम्” इति कथ्यते । जनाः अक्टूबर-मासतः नवम्बर-मासपर्यन्तम् अम्बाला-नगरं गच्छन्ति । चण्डीगढ-नगरे अम्बाला-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । एवं च रेलमार्गेण, भूमार्गेण च अम्बाला-नगरं विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

जगाधरी[सम्पादयतु]

जगाधरी-नगरं हरियाणा-राज्यस्य यमुनानगर-मण्डले स्थितम् अस्ति । नगरमिदं धातुपात्रनिर्माणाय, एल्यूमीनियम्-धातूत्पादनाय, स्टील्-धातूत्पादनाय च प्रसिद्धम् अस्ति । अपरं च अस्मिन् नगरे काष्ठस्य व्यापारः अपि क्रियते । जगाधरी-नगरे बहूनि मन्दिराणि सन्ति । तानि- लठमार-मन्दिरं, खेडा-मन्दिरं, गौरीशङ्कर-मन्दिरं, मनसादेवी-मन्दिरं, गुगामादी-मन्दिरं च । जगाधरी-नगरे वीक्षणीयस्थलानि अपि बहूनि सन्ति । कलेसर-वन्यजीवाभयारण्यं, बिलासपुरं, पञ्चमुखीहनुमन्-मन्दिरं, कपाललोचन, छछरौली, तेजवाला, आदि बद्री, चनेटी च इत्यादीनि जगाधरी-नगरस्य आकर्षणस्य केन्द्राणि सन्ति । जगाधरी-नगरस्य जलवाष्पः उष्णकटीबन्धीयः भवति । अतः जनाः भ्रमणार्थं शीतर्तौ तत्र गच्छन्ति । जगाधरी-नगरं गन्तुं बस-यानानि प्राप्यन्ते । इदं नगरं समीपस्थैः विमानस्थानकैः, रेलस्थानकैः च सह सम्बद्धम् अस्ति ।

रेवाडी[सम्पादयतु]

इदं नगरं हरियाणा-राज्यस्य मण्डलत्वेन अपि स्थितम् अस्ति । रेवाडी-नगरं देहली-नगरात् ८२ किलोमीटर्मिते दूरे स्थितम् अस्ति । “हेमचन्द्र विक्रमादित्यः” भारतस्य अन्तिमः हिन्दुसम्राट आसीत् । सः अस्मिन् नगरे एव शिक्षणं प्राप्तवान् । राज्ञा हेमचन्द्रेण ताम्रपात्राणां, पीतलधातूनां च उद्योगाय यन्त्रागाराः स्थापिताः । अतः साम्प्रतमपि इदं नगरं धातूत्पादनाय प्रसिद्धम् अस्ति । रेवाडी-नगरे “रेवाडी हेरिटेज् स्टीम् लोकोमोटिव् सङ्ग्रहालयः” स्थितः अस्ति । तस्मिन् सङ्ग्रहालये बाष्पयन्त्राणि सन्ति । रेवाडी-नगरस्य जलवायुः अर्धशुष्कः अस्ति । तत्र त्रयः ऋतवः समानाः एव भवन्ति । रेवाडी-नगरं प्रमुखं रेलस्थानकम् अस्ति । नगरमिदं वायुमार्गेणम् भूशकटमार्गेण, भूमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

पञ्चकूला[सम्पादयतु]

पञ्चकूला-नगरं चण्डीगढ-नगरस्य उपग्रह-नगरम् अस्ति । अस्य नगरस्य सीमा मोहाली-नगरेण सह सम्मिलति । चण्डीमन्दिर-नामकं सेनाशिबिरं पञ्चकूला-नगरे स्थितम् अस्ति । इदं शिबिरं भारतीयसेनायाः मुख्यालयः अपि अस्ति । घग्गर-नद्याः तटे स्थितम् अस्ति इदं पञ्चकूला-नगरम् । अस्मिन् नगरे घग्गर-नद्याः पञ्च कुल्याः सन्ति । एताः कुल्याः स्थानीयजनेभ्यः अर्थसाधिकाः भवन्ति । ग्राम्यजनाः तासां कुल्यानां संरक्षणं कुर्वन्ति । पञ्चकूला-नगरस्य पूर्वदिशि, पश्चिमदिशि च हिमाचलप्रदेश-राज्यं, पश्चिमदिशि पञ्जाब-राज्यं, दक्षिणदिशि चण्डीगढ-नगरं च स्थितम् अस्ति । अस्य नगरस्य समीपे शिवालिक-पर्वतशृङ्खला अपि अस्ति । नगरेऽस्मिन् “ताऊ देवीला-क्रीडाङ्गणम्” अस्ति । इदं क्रीडाङ्गणम् “आई. पी. एल्. (IPL)” इत्यस्यै क्रीडायै प्रसिद्धम् अस्ति । अस्य नगरस्य समीपे पिञ्जौर-क्षेत्रम् अस्ति । क्षेत्रमिदम् औद्योगिकं वर्तते । तत्र “एच्. एम्. टी (HMT)” इत्याख्यः यन्त्रागारः अपि अस्ति । तत्र बहवः स्थानीयजनाः कार्यरताः सन्ति । पञ्चकूला-नगरे “मोरनी हिल्” इत्येतत् पर्वतीयक्षेत्रम् अस्ति । इदं प्राचीनस्थले स्थितम् अस्ति । शिवालिक-पर्वतशृङ्खलायाः कश्चन भागः अस्ति इदं क्षेत्रम् । शिवालिक-पर्वतशृङ्खलायाः तले बहूनि मन्दिराणि अपि सन्ति । पिञ्जौर-क्षेत्रे मुघल-उद्यानम् अस्ति । तद् उद्यानं यादवेन्द्र-उद्यानम् इति नाम्ना अपि ज्ञायते । घग्गर-नद्याः तटे सिक्ख-उपासनागृहम् अस्ति । ई. स. १८१५ तमे वर्षे निर्मितं मनसादेवी-मन्दिरं चण्डीगढ-नगरात् ८ किलोमीटर्मिते दूरे स्थितम् अस्ति । इयं देवी वरदायिनी अस्ति इति मन्यते । ३६० वर्षेभ्यः पूर्वं निर्मितं रामगढ-दुर्गम् अपि तत्र स्थितम् अस्ति । पञ्चकूला-नगरस्य जलवायुः उपोष्णकटिबन्धीयः अस्ति । अक्टूबर-मासतः नवम्बर-मासपर्यन्तं जनाः पञ्चकूला-नगरं गच्छन्ति । चण्डीगढ-नगरस्य विमानस्थानकं पञ्चकूला-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । एवं च रेलमार्गेण, भूमार्गेण च देशस्य विभिन्ननगरैः सह इदं नगरं सम्बद्धम् अस्ति ।

फरीदाबाद[सम्पादयतु]

हरियाणा-राज्यस्य द्वितीयं बृहत्तमं नगरम् अस्ति फरीदाबाद-नगरम् । “बाबा फरीद” इत्याख्येन इदं नगरं स्थापितम् । अतः तस्य नाम्ना फरीदाबाद-नगरम् इति नामकरणम् अभवत् । “बाबा फरीद” इत्याख्येन तत्र एकः दुर्गः, मुस्लिम-उपासनागृहं च निर्मापितम् आसीत् । अधुनापि तेषां भग्नावशेषाः प्राप्यन्ते । इदं नगरं परितः देहली-महानगरं, गुडगांव-नगरम् उत्तरप्रदेश-राज्यं च स्थितम् अस्ति । अतः अस्य नगरस्य भौगोलिकस्थितिः महत्त्वपूर्णा अस्ति । देहली-नगरात् फरीदाबाद-नगरं २५ किलोमीटर्मिते दूरे अस्ति । इदं नगरं यमुना-नद्याः केषुचित् क्षेत्रेषु व्याप्तम् अस्ति । फरीदाबाद-नगरं हरियाणा-राज्यस्य औद्योगिककेन्द्रम् अपि अस्ति । तन्नगरे विभिन्नवस्तूनाम् उत्पादनं भवति ।

बदखल झील, सूरज-कुण्डः, राजा नाहर सिंह पैलेस, शिरडी-सांईबाबा-मन्दिरं, शिवमन्दिरं, सेण्ट् मेरी चर्च्, धौज झील, अरावली गोल्फ् कोर्स्, नाहर सिंह क्रिकेट् स्टेडियम्, टाउन् पार्क्, झरना मन्दिर गांव, मोहब्बताबाद, फरीदखान का मकबरा, वैष्णोदेवी-मन्दिरसंस्थानं, फरीदाबाद-तापीय-विद्युत्गृहं च इत्येतानि फरीदाबाद-नगरस्य समीपस्थानि प्रमुखाणि वीक्षणीयस्थलानि सन्ति । वर्षर्तुं विहाय फरीदाबाद-नगरस्य जलवायुः अर्द्धशुष्कः, उष्णः, शुष्कश्च भवति । वर्षर्तौ फरीदाबाद-नगरस्य वातावरणम् आर्द्रमयं भवति ।

नारनौल[सम्पादयतु]

नारनौल-नगरं हरियाणा-नगरस्य महेन्द्रगढ-मण्डले स्थितम् अस्ति । इदम् ऐतिहासिकनगरं विद्यते । महाभारते अपि अस्य नगरस्य नामोल्लेखः प्राप्यते । अकबर-राज्ञः नवरत्नेषु अन्यतमस्य बीरबल-इत्याख्यस्य जन्मस्थलं मन्यते इदं नारनौल-नगरम् । “शेर शाह सूरी” इत्याख्यस्य जन्म अपि अस्मिन् नगरे अभवत् । अस्मिन् नगरे विभिन्नौषधिभिः च्यवनप्राशः निर्मीयते । आयुर्वेदिकच्यवनप्राशाय इदं नगरं सम्पूर्णभारते प्रसिद्धम् अस्ति । “धौसी हिल्” इत्येतत् पर्वतीयक्षेत्रं नारनौल-नगरस्य प्रमुखं वीक्षणीयस्थलं वर्तते । इदं स्थलं लुप्तज्वालामुखीत्वेन मन्यते । यतः साम्प्रतमपि ततः लाक्षा प्राप्यते । वैदिककालीनस्य च्यवनर्षेः आश्रमः अपि नारनौल-नगरे स्थितः अस्ति । अतः एव इदं नगरं भारते प्रसिद्धम् अस्ति ।

नारनौल-नगरे चामुण्डादेव्याः विशिष्टं मन्दिरं विद्यते । इदं मन्दिरं प्राचीनम् अस्ति । मुघल-शासनकाले अस्मिन् मन्दिरे मुस्लिम-उपासनागृहं निर्मापितम् आसीत् । किन्तु स्वन्त्रतानन्तरम् उत्खननेन मन्दिरमिदं पुनः प्राप्तम् । भारतस्य प्रत्येकेभ्यः स्थानेभ्यः जनाः दर्शनार्थं तत्र गच्छन्ति । नारनौल-नगरस्य उत्तरभागे एकस्मिन् शैले “चोर गुम्बद” इत्येतत् प्रसिद्धस्थलम् अस्ति । तदपि नारनौल-नगरस्य पर्यटनस्थलं वर्तते । “इब्राहिम खान सूर् की कब्र”, “जल महल”, त्रिपोलिया गेटवे च इत्यादीनि अपि पर्यटनस्थलानि सन्ति । त्रिषु ऋतुषु अस्य नगरस्य वातावरणं सामान्यं भवति । अतः जनाः आवर्षं भ्रमणार्थं तत्र गच्छन्ति । नारनौल-नगरं हरियाणा-राज्यस्य अन्यनगरैः, प्रतिवेशिराज्यैः च सह भूमार्गेण सम्बद्धम् अस्ति । देहली-नगरात् नारनौल-नगरं १६८ किलोमीटर्मिते दूरे स्थितम् अस्ति । देहली-नगरे स्थितम् विमानस्थानकं नारनौल-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं नगरं रेलमार्गेण, भूमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

सोहना[सम्पादयतु]

सोहना-नगरं हरियाणा-राज्यस्य गुडगांव-मण्डले स्थितम् अस्ति । अत्र बहूनि पर्यटनस्थलानि सन्ति । अतः जनाः सप्ताहान्ते वीक्षणार्थं तत्र गच्छन्ति । इदं स्थलम् अरावली-पर्वतशृङ्खलासु स्थितम् अस्ति । तत्र उष्णजलस्य जलप्रपाताः अपि सन्ति । सोहना-नगरे शिवस्य एकं प्राचीनं मन्दिरं विद्यते । प्रतिवर्षं तत्र गङ्गास्नानम् इति नामकः उत्सवः आयोज्यते । सोहना-नगरस्य पर्वतशिखरे एकम् उद्यानम् अपि अस्ति । “दमदम झील” इत्येतत् स्थलं सोहना-नगरस्य प्रसिद्धम् वीक्षणीयस्थलं वर्तते । तस्य स्थलस्य प्राकृतिकं सौन्दर्यं मनोहरं वर्तते । तत्र प्रतिवर्षस्य फरवरी-मासे “विण्टेज् कार् रैली” इत्यस्याः स्पर्धायाः आयोजनम् अपि क्रियते । फरवरी-मासतः अप्रैल-मासपर्यन्तम्, अगस्त-मासतः नवम्बर-मासपर्यन्तं च वसन्तर्तौ जनाः भ्रमणार्थं तत्र गच्छन्ति । देहली-नगरात्, गुडगांव-नगरात्, पटलव-नगरात् च सोहना-नगराय बसयानानि प्राप्यन्ते । सोहना-नगरं देहली-राज्येन, राजस्थान-राज्येन, उत्तरप्रदेश-राज्येन च सह भूमार्गेण सम्बद्धम् अस्ति ।

फतेहाबाद[सम्पादयतु]

फतेहाबाद-नगरं हरियाणा-राज्यस्य मण्डलत्वेन अपि स्थितम् अस्ति । मन्यते यत् – आर्यजनाः पुरा सरस्वती-नद्याः, दृषद्वती-नद्याः तटे निवसन्ति स्म । समयान्तरे ते हिसार-नगरे, फतेहाबाद-नगरे निवासाय गतवन्तः । पुराणेषु अपि अस्य नगरस्योल्लेखः दृश्यते । पुराणेषु कथ्यते यत् – “इदं नगरं नन्दी-साम्राज्यस्य कश्चन भागः आसीत् । फतेहाबाद-नगरे अशोकस्तम्भः अपि अस्ति । तेन ज्ञायते यत् – “इदं नगरं मौर्यसाम्राज्यस्य अपि अंशः आसीत्” । पुरातत्त्वविभागेन तत्र उत्खननं कृतम् । उत्खनने प्राचीनाः पुरावशेषाः प्राप्ताः । अतः ज्ञायते यत् – “अस्मिन् नगरे प्राचीनभारतीयसंस्कृतेः प्रभावः अपि आसीत्” । चतुर्दशशताब्द्यां फिरोजशाह तुगलक इत्याख्येन शासकेन इदं नगरं स्थापितम् आसीत् । फिरोजशाह इत्याख्यस्य “फतेह खान” इत्याख्यः पुत्रः आसीत् । अतः तस्य नाम्ना अस्य नगरस्य नाम फतेहाबाद-इति कारितम् ।

फतेहाबाद-नगरे बहूनि पर्यटनस्थलानि सन्ति । तेषु अशोकस्य कीर्तिस्तम्भः प्रसिद्धम् अस्ति । किन्तु फिरोजशाह तुगलक इत्याख्येन राज्ञा अयं स्तम्भः नाशितः । फिरोजशाह इत्याख्यः स्तम्भस्य अधोभागं फतेहाबाद-नगरं नीतवान् आसीत् । अस्मिन् नगरे “हुमायूं मस्जिद्” इति मुस्लिम-उपासनागृहम् अस्ति । हुमायूम् इत्याख्येन राज्ञा एव अस्य निर्माणं कारितम् आसीत् । हुमायूम् इत्याख्यः राजा प्रतिशुक्रवासरं तत्र प्रार्थनां कर्तुं गच्छति स्म । अस्य उपासनागृहस्य निर्माणं मुघल-स्थापत्यशैल्यनुसारं कारितम् । ई. स. १५२६ तमे वर्षे अस्य निर्माणकार्यम् आरब्धम् । ई. स. १५५६ तमे वर्षे अस्य निर्माणकार्यं सम्पूर्णं जातम् । फतेहाबाद-नगरे कुणाल-क्षेत्रम् ऐतिहासिकं स्थलं वर्तते । तत्स्थलं हडप्पासंस्कृत्या सह सम्बद्धम् अस्ति । फतेहाबाद-नगरस्य समीपे बन्वाली-नामकं स्थलम् अपि अस्ति । वन्वाली इति नाम्ना अपि तत्स्थलं ज्ञायते । इदं स्थलं फतेहाबाद-नगरात् १५ किलोमीटर्मिते दूरे स्थितम् अस्ति । बन्वाली-स्थलस्य उत्खनने अपि हडप्पा-युगस्य ऐतिहासिकाः अवशेषाः प्राप्ताः । ते अवशेषाः प्रायः ४००० वर्षेभ्यः पुरातनानि सन्ति । सितम्बर-मासतः नवम्बर-मासपर्यन्तं फतेहाबाद-नगरस्य वातावरणं मनोहरं भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति । फतेहाबाद-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति ।

इतः परम् अपि हरियाणा-राज्ये बहूनि पर्यटनस्थलानि सन्ति । हरियाणा-नगरस्य समालखा-नगरे “ब्लू जे”, पानीपत-नगरे “स्काईलार्क्”, उचाना-नगरे “चक्रवर्ती झील”, पीपाली-नगरे “पराकीट”, अम्बाला-नगरे “किङ्गफिशर्”, फरीदाबाद-नगरे “मैगपाई”, होडल-नगरे “दबचिक”, धारूहेडा-नगरे “जङ्गल बबलर”, हिसार-नगरे “रेड बिशप्”, गुडगांव-नगरे “शमा”, बहादुरगढ-नगरे “गौरैया” च इत्यादीनि वीक्षणीयस्थलानि सन्ति ।

परिवहनम्[सम्पादयतु]

"हरियाणा-राज्यस्य प्रमुखाणि नगराणि भारतदेशस्य प्रमुखनगरैः सह वायुमार्गेण, भूमार्गेण, रेलमार्गेण च सम्बद्धानि सन्ति । इदं राज्यं देहली-राज्यस्य समीपे स्थितम् अस्ति । अतः पर्यटकाः सरलतया हरियाणा-राज्यस्य पर्यटनस्थलानि प्राप्नुवन्ति । हरियाणा-राज्यस्य भूमार्गाः ३१,०१० किलोमीटर्मिताः दीर्घाः सन्ति । कालका-नगरं, कुरुक्षेत्र-नगरं, रोहतक-नगरं, जीन्द-नगरं, हिसार-नगरम्, अम्बाला-नगरं, पानीपत-नगरं, जखाल-नगरं च इत्यादिषु नगरेषु हरियाणा-राज्यस्य प्रमुखाणि रेलस्थानकानि सन्ति । जगाधरी-नगरे रेल-यानस्य कार्यशाला अपि अस्ति । अस्य राज्यस्य हिसार-नगरे, करनाल-नगरे, पिञ्जौर-नगरे, नारनौल-नगरे, भिवानी-नगरे च असैनिकविमानस्थानकानि सन्ति ।

सम्बद्धा: विषया:[सम्पादयतु]


बाह्यानुबन्धाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - १६१
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - १६५
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - १६६
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १६२-१६३
  5. http://bharatdiscovery.org/india/हरियाणा
  6. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १६३
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – 166
  8. http://bharatdiscovery.org/india/हरियाणा
  9. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १६६
  10. http://bharatdiscovery.org/india/हरियाणा
  11. http://bharatdiscovery.org/india/हरियाणा
  12. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १६६
  13. http://bharatdiscovery.org/india/हरियाणा
  14. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १६७
  15. http://hindi.nativeplanet.com/sitemap/


"https://sa.wikipedia.org/w/index.php?title=हरियाणाराज्यम्&oldid=483459" इत्यस्माद् प्रतिप्राप्तम्