मराठीभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Marathi
मराठी Marāṭhī
विस्तारः भारतम्
प्रदेशः महाराष्ट्रम्, गोवा, कर्नाटकम्, मध्यप्रदेशम्, छत्तीसगड विभागाः गुजरात, आन्ध्रप्रदेशम्, तमिलनाडु, दादरा नगरहवेलिः च, दमणं दीवश्च
स्थानीय वक्तारः 73 millionफलकम्:Infobox language/ref  (date missing)
भाषाकुटुम्बः
उपभाषा(ः)
Varhadi , मालवणी, खानदेशी, अहिराणी,
लिपिः देवनागरी
मोडी (historical)
आधिकारिकस्थितिः
व्यावहारिकभाषा  भारतम्: Maharashtra, Daman and Diu[२] and Dadra and Nagar Haveli[३]
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1 mr
ISO 639-2 mar
ISO 639-3 either:
फलकम्:ISO639-3 documentation – Modern Marathi
फलकम्:ISO639-3 documentation – Old Marathi
LINGUIST List omr Old Marathi
Indic script
Indic script
This page contains Indic text. Without rendering support you may see irregular vowel positioning and a lack of conjuncts. More...

मराठी आर्य-भाषापरिवारस्य भाषा अस्ति। अधिकतया महाराष्ट्रराज्ये भाष्यते । महाराष्ट्रराज्यस्य राजभाषात्वेन इयं भाषा प्रचलिताऽस्ति।

भाषापरिवारेऽस्मिन् स्थानम्[सम्पादयतु]

मराठीभाषा भारतीय-आर्यभाषापरिवार:, भारतीय-इराणीभाषापरिवार:, भारोपीयभाषापरिवार:, दाक्षिणात्यभाषापरिवार: च इत्येतेषु भाषापरिवारेषु अन्तर्भवति ।

इतिहासः[सम्पादयतु]

मराठीभाषाया: इतिहासविषये बहुजनै: संशोधनं, लेखनं च कृतम् अस्ति । तत्र केचन मतान्तराणि अपि सन्ति । परं सामान्यत: यत् मन्यते तत् वयम् अत्र पश्याम: ।

मराठीभाषाविकास: त्रिषु स्तरेषु वैविध्यपूर्णम् दृश्यते इति अभ्यासकानाम् अभिप्राय: । त्रय: स्तरा: यथा - महाराष्ट्री-प्राकृत, अपभ्रंशी, मऱ्हाठी च सन्ति । महाराष्ट्री इत्यस्मिन् स्थाने केचनजना: महारठ्ठी, मरहट्टी इत्येतयो: शब्दयोः योजनां कुर्वन्ति । मराठीभाषया 'विवेकसिन्धु:' इति कविमुकुन्दराजस्य(११८८) रचना प्रथमा मन्यते । आद्यग्रन्थेषु 'विवेकसिन्धु:', 'ज्ञानेश्वरी'-'भावार्थदीपिका'(१२९०) इति भगवद्गीताभाषान्तरं, 'लीळाचरित्रं' च इत्येतान् प्राचीनग्रन्थान् दीयते । प्रतिष्ठान(पैठण)स्थाः सातवाहन-प्रशासका: महाराष्ट्रीभाषाया उपयोगं प्रशासनार्थं कृतवन्त: । तदा मराठीभाषा, संस्कृते: च विकास: प्रारब्ध: । मराठा-आधिपत्ये मराठीभाषां राजाश्रयम् आसीत् अत: तस्मिन् कालेऽपि मराठीभाषा विकास:, रचना: च अधिका: जाता: । मराठा-आधिपत्यकाले मोरोपन्तः, मुक्तेश्वर:, वामनपण्डित एत्येते रचनाकारा: आसन् यै: राजाश्रय: लब्ध: । मराठीभाषाविकासे नाथसाम्प्रदायिकानां महत्त्वपूर्णसहभाग अस्ति । एकनाथी भागवतं, भावार्थ-रामायणं च महत्त्वपूर्णरचनाकार्ये । १९४७ तमे वर्षे स्वातन्त्र्यप्राप्त्यनन्तरं मराठीभाषा राजभाषात्वेन स्वीकृता । अनन्तरं १९६० तमे वर्षे यदा मराठीभाषाधारिता राज्यरचना अभवत् तदा अधिकृततया राज्यभाषा जाता मराठीभाषा । १९३० तमवर्षात् मराठीसाहित्यसम्मेलनम् आरब्धम् ।

देवनागरी लिपिः[सम्पादयतु]

मराठीभाषा प्रमुखतया देवनागरी माध्यमेन लिख्यते । मराठीलेखनार्थं या लिपिः युज्यते सा देवनागरी, 'बाळबोध लिपिः' वा ज्ञायते जनै: ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. Nationalencyklopedin "Världens 100 största språk 2007" The World's 100 Largest Languages in 2007
  2. The Goa, Daman and Diu Official Language Act, 1987 makes Konkani the sole official language, but provides that Marathi may also be used "for all or any of the official purposes". The Government also has a policy of replying in Marathi to correspondence received in Marathi. Commissioner Linguistic Minorities, 42nd report: July 2003 - June 2004, pp. para 11.3
  3. Marathi is an official language of Dadra and Nagar Haveli Administration's profile.
"https://sa.wikipedia.org/w/index.php?title=मराठीभाषा&oldid=480757" इत्यस्माद् प्रतिप्राप्तम्