बघेलीभाषा
दिखावट
| बघेली | |
|---|---|
| बघेली अथवा बघेलखण्डी | |
| विस्तारः | भारतम् |
| प्रदेशः | बघेलखण्डः |
| स्थानीय वक्तारः |
वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २ जनगणनापरिणामाः केचन वक्तारः हिन्दीभाषया सह संयोजयन्ति ।[१] |
| भाषाकुटुम्बः | |
| लिपिः | देवनागरी |
| भाषा कोड् | |
| ISO 639-3 |
either: फलकम्:ISO639-3 documentation – बघेली फलकम्:ISO639-3 documentation – पोवारी |
| Linguasphere | 59-AAF-rc |
|
बघेलखण्डप्रदेशः यत्र बघेली भाष्यते | |
बघेली अथवा बघेलखण्डी मध्यभारतस्य बघेलखण्डप्रदेशे भाष्यमाणा केन्द्रीयहिन्द-आर्यभाषा अस्ति ।
भौगोलिकवितरणम्
[सम्पादयतु]बघेली मुख्यतः मध्यप्रदेशस्य रीवा-सतना-सीधी-सिङ्गरौली-शहडोल-उमरिया-अनूपपुर-जबलपुर-मण्डलेषु, उत्तरप्रदेशस्य चित्रकूटमण्डले, छत्तीसगढराज्यस्य बैकुण्ठपुरे अपि भाष्यते ।