कोरीयामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कोरीयामण्डलम् (Koriya District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं कोरीया नगरम् ।

कोरीया
मण्डलम्
छत्तीसगढराज्ये कोरीयामण्डलम्
छत्तीसगढराज्ये कोरीयामण्डलम्
Country भारतम्
States and territories of India छत्तीसगढराज्यम्
Area
 • Total ५,९७८ km
Population
 (२००१)
 • Total ६,५९,०३९
Website http://korea.gov.in/

भौगोलिकम्[सम्पादयतु]

कोरीयामण्डलस्य विस्तारः ५९७८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्दलस्य पूर्वे सरगुजामण्डलम्, उत्तरे, पश्चिमे च मध्यप्रदेशराज्यम्, दक्षिणे कोर्बामण्डलम् च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं कोरीयामण्डलस्य जनसङ्ख्या ६५९०३९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १०० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १०० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९७१ अस्ति । अत्र साक्षरता ७१.४१% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि-

  1. बैकुन्तपुरम्
  2. भरतपुरम्
  3. चिरमिरि
  4. मनेन्द्रगढ
  5. सोन्हाट

बाह्यानुबन्धाः[सम्पादयतु]

  • [१] List of places in Korea
"https://sa.wikipedia.org/w/index.php?title=कोरीयामण्डलम्&oldid=316476" इत्यस्माद् प्रतिप्राप्तम्