उर्दू

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उर्दू
اُردُو
मानक उर्दू
नस्तालीक्-लिप्याम् उर्दू इति
उच्चारणम् [ˈʊrduː]
विस्तारः पाकिस्थानं भारतं
प्रदेशः भारतदेशे –
हिन्दी-उर्दूमेखला, दक्खन
पाकिस्थानदेशे –
सिन्धप्रदेशः (कराची, हैदराबाद्, सख्खर, मीरपुर खास् च)
Ethnicity उर्दूभाषी जनाः (हिन्दी-उर्दूमेखला मुस्लिम्, दक्खनजनाः, मुहाजिर् च)
स्थानीय वक्तारः ५.१ कोटिः भारते (२०११ जनगणना), १.५ कोटिः पाकिस्थाने (२०१८ जनगणना), ३० लक्षम् अन्यदेशे ।  (date missing)
द्वितीया उपयोक्ता – १४.९ कोटिः पाकिस्थाने (२०१८), १.२ कोटिः भारतदेशे (२०११)
भाषाकुटुम्बः
उपभाषा(ः)
ढाकैया
रेख्ता
लिपिः
आधिकारिकस्थितिः
व्यावहारिकभाषा

Pakistan पाकिस्थानम् (राष्ट्रिय)
भारतम् भारतम्
(राज्य-अतिरिक्ताधिकारिक)[१]

Recognised minority language in दक्षिण-आफ्रिका दक्षिण-आफ्रिका (संरक्षितभाषा)[२]
नियन्त्रणम् राष्ट्रियभाषाप्रचारविभागः (पाकिस्थानम्)
राष्ट्रिय उर्दूभाषाविकासपरिषद् (भारतम्)
भाषा कोड्
ISO 639-1 ur
ISO 639-2 urd
ISO 639-3 urd
Linguasphere 59-AAF-q
  भारते-पाकिस्थाने क्षेत्राणि यत्र उर्दू आधिकारिक अथवा सह-आधिकारिकभाषा
  क्षेत्राणि यत्र उर्दू न आधिकारिक नैव सह-आधिकारिकभाषा

उर्दू (उर्दू: اُردُو) एका हिन्द-आर्यभाषा अस्ति, दक्षिणजम्बुद्वीपे मुख्यतया भाष्यते । पाकिस्थानस्य राष्ट्रियभाषा लोकभाषा च अस्ति । भारतदेशे उर्दू इति अष्टम-अनुसूचीभाषा अस्ति, अनेकेषु भारतीयराज्येषु अपि अस्य आधिकारिकस्थितिः अस्ति ।

उर्दू हिन्दुस्थानीभाषायाः फारसीपञ्जिका इति वर्णितम् अस्ति ।

हिन्दीभाषा उर्दुभाषा च[सम्पादयतु]

भाषाकोविदाः हिन्दी उर्दूभाषा च समाना इति मन्यन्ते । हिन्दीभाषा देवनागरीलिप्या लिख्यते । अस्याः शब्दाः अधिकतया संस्कृतशब्दाः एव । उर्दूभाषा अरबीलिप्या लिख्यते । फारसी-अरबीभाषयोः प्रभावः अस्याः उपरि अधिकतया विद्यते । व्याकरणदृष्ट्या हिन्दी-उर्दुभाषयोः शतप्रतिशतं समानता विद्यते । उर्दूभाषायाः केचन विशेषध्वनयः अरबी-फारसीसम्बद्धाः । अतः उर्दुभाषा हिन्दीभाषायाः काचित् विशेषशैली इति चिन्तयितुं शक्या ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Official languages specified in the Constitution of India" [भारतस्य संविधाने निर्दिष्टाः राजभाषाः]. जागरण प्रकाशन. २९ मार्च् २०१८. 
  2. "Constitution of the Republic of South Africa, 1996 - Chapter 1: Founding Provisions". www.gov.za. 
"https://sa.wikipedia.org/w/index.php?title=उर्दू&oldid=469053" इत्यस्माद् प्रतिप्राप्तम्