अन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमाला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमाला (अ॰सं॰लि॰व॰) (आङ्ग्ल: International Alphabet of Sanskrit Transliteration (IAST), आईएएसटी) एकः लिप्यन्तरणयोजना अस्ति या संस्कृतेन सम्बन्धितैः भारतीयभाषाभिः च प्रयुक्तानां भारतीयलिपानां हानिरहितं रोमनीकरणस्य साहाय्यं करोति । एतत् एकस्याः योजनायाः आधारेण अस्ति या नवदशमी शताब्द्याः कालखण्डे चार्ल्स् ट्रेवेलियन्, विलियं जोन्स्, मोनियर् मोनियर्-विलियम्स् इत्यादीनां विद्वानानाम् उपन्यासात् उद्भूतवती, जिनेवा प्राच्यकाङ्ग्रेसस्य लिप्यन्तरणसमित्या सितम्बर १८९४ तमे वर्षे औपचारिकरूपेण स्थापिता अस्ति च । IAST इत्यनेन पाठकस्य कृते भारतीयपाठस्य निर्विवादरूपेण पठनं सम्भवं भवति, यथा मूलभारतीयलिप्यां भवति । मूललिपीनां प्रति इयं निष्ठैव विद्वानेसु तस्य निरन्तरलोकप्रियतायाः कारण भवति ।

प्रयोगः[सम्पादयतु]

विद्वांसः सामान्यतया संस्कृतं, पालिः इत्यादिषु शास्त्रीयभारतीयभाषासु पाठ्यसामग्रीणां उद्धरणं दत्तवन्तः प्रकाशनेषु अ॰सं॰लि॰व॰ इत्यस्य उपयोगं कुर्वन्ति ।

अ॰सं॰लि॰व॰ इत्यस्य उपयोगः SARIT, मुक्तबोधः, GRETIL, sanskritdocuments.org इत्यादिषु प्रमुखेषु ई-पाठभण्डारेषु अपि भवति ।

अ॰सं॰लि॰व॰ योजना शास्त्रीयभारतीय अध्ययनविषये पुस्तकेषु पत्रिकासु च विद्वत्प्रयोगस्य शताब्दात् अधिकस्य प्रतिनिधित्वं करोति । तदपेक्षया भारतीयलिपिनां लिप्यन्तरणार्थं अ॰मा॰सं॰ (ISO) १५९१९ मानकः २००१ तमे वर्षे मानकानां पुस्तकालयजगतः च उद्भूतः । अधिकांशतः, आईएसओ १५९१९ आईएएसटी योजनायाः अनुसरणं करोति, तस्मात् केवलं लघुरूपेण (उदा. ṃ/ṁ, ṛ/r̥ च) प्रस्थानं करोति—अधः तुलनां पश्यन्तु ।

भारतीय कोलकाता राष्ट्रियग्रन्थालयरोमनीकरणम्, यत् सर्वेषां भारतीयलिपानां रोमनीकरणाय अभिप्रेतम् अस्ति, तत् आईएएसटी इत्यस्य विस्तारः अस्ति ।

प्रतीक-योजना[सम्पादयतु]

आईएएसटी अक्षराणि तेषां देवनागरी समकक्षैः सह IPA मध्ये ध्वन्यात्मकमूल्यानि च सूचीबद्धानि सन्ति, ये संस्कृत, हिन्दी इत्यादिषु आधुनिकभाषासु वैधानि सन्ति येषु देवनागरीलिपिः उपयुज्यते, परन्तु केचन ध्वनिपरिवर्तनानि अभवन् -

स्वराः
देवनागरी प्रतिलेखनम् श्रेणी
a A सामान्यस्वराः
ā Ā
i I
ī Ī
u U
ū Ū
e E सन्ध्यक्षराणि
ai Ai
o O
au Au
अनुस्वारः
विसर्गः
˜ चन्द्रबिन्दुः
' अवग्रहः
व्यञ्जनानि
कण्ठ्य तालव्य मूर्धन्य दन्त्य ओष्ठ्य श्रेणी

k  K

c  C

ṭ  Ṭ

t  T

p  P
अल्पप्राणाघोषाः

kh  Kh

ch  Ch

ṭh  Ṭh

th  Th

ph  Ph
महाप्राणाघोषाः

g  G

j  J

ḍ  Ḍ

d  D

b  B
अल्पप्राण-सघोषाः

gh  Gh

jh  Jh

ḍh  Ḍh

dh  Dh

bh  Bh
महाप्राण-सघोषाः

ṅ  Ṅ

ñ  Ñ

ṇ  Ṇ

n  N

m  M
नासिक्याः
 
y  Y

r  R

l  L

v  V
अन्तस्थानि
 
ś  Ś

ṣ  Ṣ

s  S
  उष्माः

h  H
        सघोष-सङ्घर्षी

आईएसओ १५९१९ इत्यनेन सह तुलना[सम्पादयतु]

अधिकांशतः, आईएएसटी आईएसओ १५९१९ इत्यस्य उपसमूहः अस्ति । निम्नलिखिताः सप्तापवादाः सन्ति यतः आईएसओ मानकेन देवनागरी इत्यादिभिः भारतीयलिपैः असंस्कृतभाषासु शब्दलेखनार्थं प्रयुक्तानि कानिचन अतिरिक्तचिह्नानि अपि स्वीकृतानि सन्ति ।

देवनागरी आईएएसटी आईएसओ १५९१९ टिप्पणी
ए / े e ē (e) आईएसओ e सामान्यतया लघु ऎ / ॆॆ इति वर्णयति परन्तु वैकल्पिकरूपेण देवनागरी, बङ्गला, गुरुमुखी, गुजराती, ओडिया लिपिषु दीर्घ ए / े वर्णयति ।
ओ / ो o ō (o) आईएसओ o सामान्यतया लघु ऒ / ॆ इति वर्णयति परन्तु वैकल्पिकरूपेण देवनागरी, बङ्गला, गुरुमुखी, गुजराती, ओडिया लिपिषु दीर्घ ओ / ो वर्णयति ।
अं / ं आईएसओ गुरुमुखी टिप्पी इति वर्णयति ।
ऋ / ृ आईएसओ ड़ /ɽ/ इति वर्णयति ।
ॠ / ॄ r̥̄ इत्यनेन सह निरन्तरतायाः कृते ।
ऌ / ॢ आईएसओ ळ /ɭ̆/ इति वर्णयति ।
ऌ / ॣ l̥̄ इत्यनेन सह निरन्तरतायाः कृते ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]