हिन्द-आर्यभाषासु अकार-विलोपनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(हिन्द-आर्यभाषासु श्वा-विलोपनम् इत्यस्मात् पुनर्निर्दिष्टम्)
अकारः (श्वा) इत्यस्य कृते अ॰ध्व॰व॰ (आईपीए) चिह्नम्

अकार-विलोपनम् (आङ्ग्ल: Schwa deletion) एकं घटनावस्तु अस्ति यत् कदाचित् असमिया, हिन्दी, उर्दू, बाङ्गला, काश्मीरी, पञ्जाबी, गुजराती, अन्येषु च कतिपयेषु हिन्द-आर्यभाषासु च भवति ये तेषां लिखितलिप्यां निहिताः सन्ति । मराठी, मैथिली इत्यादयः भाषाः अन्यभाषाभ्यः तेषां सम्पर्कम् आगमनद्वारा प्रभावं वर्धयन्तः, अपि एतादृशी घटना दर्शयन्ति । काश्चन अकाराः उच्चारणे अनिवार्यतया विलोपिताः भवन्ति यद्यपि लिपिः अन्यथा सूचयति ।

बोधगम्य-अनुदात्तभाषणयोः कृते अकार-विलोपनं महत्त्वपूर्णम् अस्ति । अदेशिकवाचक-वाक्संश्लेषणतन्त्रांशयोः कृते अयम् एकम् आव्हानं प्रस्तौति यतोहि देवनागरीसहिताः लिपयः कदा अकार-विलोपनीयाः इति न दर्शयन्ति ।

उदाहरणार्थं संस्कृतस्य "राम" (IPA: [raːmɐ], Rāma) इति शब्दः हिन्दीभाषायां "राम्" (IPA: [raːm], Rām) इति उच्चारयति । शब्दस्य अन्ते यः अकारः (श्वा, ə) अस्ति सः हिन्दीभाषायां लोपः भवति । तथापि उभयत्र राम इति शब्दः लिख्यते ।

संस्कृत अथवा पाली इत्यादिषु प्राचीनभाषासु, अथवा प्रारम्भिक-असमिया इत्यादिषु मध्ययुगीनरूपेषु अकारः न लोप्यते । तमिळ्-तेलुगु-कन्नड-मलयाळ-द्राविडीयभाषाणां सर्वेषु आधुनिकपञ्जिकासु, हिन्द-आर्य-ओडियाभाषाणाम् अपि अकारः अवशिष्टः अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]