तेलुगु

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तेलुगुभाषा /‌‌ आनध्रभाषा (తెలుగు) द्राविडभाषा परिवारस्‍य एका भाषा अस्ति । एषा दक्षिणभारते विद्यमानस्य आन्ध्रप्रदेश,तेलंगाणा राज्ययोः यानाम्(पुदुचेरी) केन्द्रशासित प्रदेशस्य च अधिकारभाषा वर्तते । इयं भाषा भारतस्य प्रान्तीयभाषासु प्रथमे स्थाने, तथा च विश्वस्तरे लोकैः भाष्यमाणासु भाषासु त्रयोदशे स्थाने च तिष्ठति । अपि च भारते राष्ट्रभाषायाः हिन्द्याः अनन्तरं द्वितीयं स्थानम् आवहति । अस्मिन् जगति उपसार्धनवकोटि (९.३२ कोटिः ) जनाः ( प्रमाणम् अपेक्ष्यते ) इमां तेलुगुभाषां भाषन्ते । ३१-१०-२००८ तमे दिनाङ्के भारतीयसर्वकारेण अतिप्राचीनासु राष्ट्रीयभाषासु संस्कृततमिलभाषाभ्यां सहैव तेलुगुभाषा अपि अन्तर्भाविता।

तेलुगु तदवलोकनं च[सम्पादयतु]

भाषाशास्त्रकाराः तेलुगुभाषां द्राविडभाषावर्गे अन्तर्भावितवन्तः । अनेन भाषेयं भारतार्यभाषा-वर्गस्य भाषा न भवति, यत्र हिन्दी, संस्कृतं, लाटिन्, ग्रीक् इत्यादिभाषाः वर्तन्ते । तेलुगुभाषा तु तमिल, कन्नड, मलयाल, तोड, तुळु, ब्रहुयी इत्यादिभाषाभिः सह द्राविडभाषावर्गे स्थानमाप्नोति । तेलुगुभाषा “मूलमध्यद्राविडभाषा” तः समुद्भूता अस्ति । अस्मिन् भाषाकुटुम्बे तेलुगुभाषया सार्धं कुयी, कोय, कोलमी इत्यादिभाषाः अपि सन्ति ।

साम्प्रतं षड्विंशतिः (२६) द्राविडभाषाः व्यवहारे उपयुज्यमानाः सन्ति । तत्र प्राग्दिशि कूरसा मान्तो च भाषे, वायव्यदिशि पाकिस्तानस्य बलूचिस्तने ब्रहूयी भाषा, दक्षिणदिशि च तेलुगु- तमिल- कन्नड- मलयालादयः भाषाः सन्ति । केषाञ्चन भाषावैज्ञानिकानां विश्वासः यत् आर्यभाषाणां भारतस्य प्रवेशात् प्रागेव द्राविडभाषाः आ भारतं व्याप्य स्थिताः आसन् इति । यद्यपि सिन्धुनागरिकाणां भाषाविषये निर्दिष्टप्रमाणानि नोपलभ्यन्ते, तथापि तत्रत्या भाषा द्राविडा एव इति वक्तुं सम्भवः अधिकः इति भाषाविदाम् अभिप्रायः । तेलुगुभाषा इतरभाषापदानि सुलभतया स्वीकरोति । तेलुगुसाहित्ये संस्कृतस्य प्रभावः महान् एव अवलोक्यते । संस्कृतस्य यावान् प्रभावः तेलुगुभाषायाम् अस्ति, न तावान् अन्यस्याः भाषायाः अस्ति । वस्तुतः तेलुगुलिप्यां विद्यमानाः अनेके वर्णाः, विशिष्य महाप्राणव्यञ्जनानि (aspirated) संस्कृतनिमित्तं केवलं लिप्यां स्वीकृतानि । “उत्तमं संस्कृतोच्चारणं कोस्तान्ध्राप्रान्तस्य पण्डितानां मुखात् श्रोतुं शक्यम्” इत्यत्र न कापि अतिशयोक्तिः वर्तते । वैदिककर्मणां विधानार्थम् अन्यरज्येभ्यः अत्रत्यानां वेदपण्डितानां विशेषाह्वानं भवति स्म इति प्रसिद्धिः वर्तते । तेलुगुभाषायाः संस्कृतस्य च सम्बन्धः अतीव निकटः इत्यतः तेषाम् उच्चारणं स्फुटं भवति इत्यत्र नास्ति अतिशयः । अद्यापि तेलुगुभाषायां संस्कृतपदानि बाहुल्येन अवलोकयितुं शक्यानि । संस्कृतभाषाप्रभावः भारतीयासु सर्वास्वपि भाषासु वर्तते एव । परन्तु तेलुगुभाषाम् अवलोकयामः चेत् संस्कृतं तस्याः मातृमूर्तिः इति प्रतिभासते । यतो हि तदीयम् उच्चारणं भावश्च संस्कृतमेव स्मारयतः ।

यथा संस्कृतभाषा तेलुगुसाहित्यप्रपञ्चे किञ्चन शाश्वतं स्थानम् आक्रान्तवती, तथैव पारशीक (पर्षिया) – उर्दूपदानि अपि कार्यनिर्वाहकपदबन्धेषु विलसन्ति । ब्रिटिषाणां परिपालनप्रभावात्, साङ्केतिकान्दोलनवशात् च अद्य यौ कावपि द्वौ तेलुगुजनौ परस्परम् एकनिमेषकालात् अधिकम् आङ्ग्लपदरहितां वार्तां कर्तुं न शक्नुतः इति नास्ति सत्यदूरम् । भारते निवासेन स्थिरतां गतः प्रमुखः जन्यु (genetic) शास्त्रज्ञः जे.बि.एस्. हाल्डेन् महाशयः कस्मिंश्चित् सन्दर्भे अवदत् – “भारतस्य राष्ट्रियभाषास्थानम् अलङ्कर्तुं तेलुगुभाषायाः अपेक्षिताः सर्वाः अर्हताः सन्ति” इति । अस्य कथने न वर्तते आश्चर्यस्य किमपि स्थानम् ।

यद्यपि आन्ध्रीयाणाम् आङ्ग्लभाषायां रुचिः अधिका वर्तते तथापि भाषाशास्त्रपरतया, संस्कृतिपरतया, व्याकरणपरतया च द्वयोः भाषयोः मध्ये महदन्तरं विद्यते । तेलुगुवाक्यनिर्माणं कर्ता, कर्म, क्रिया इत्येतेन क्रमेण प्रचलति । आङ्ग्लवाक्येषु तु कर्ता, क्रिया, कर्म इति क्रमशः आयान्ति । अतः आङ्ग्लभाषिणः तेलुगुपदपङ्क्तिषु व्युत्क्रमताम् अनुभवन्ति । भावाभिव्यक्तीकरणविषये तेलुगुभाषा विश्वभाषाभिः सह स्पर्धतेतराम् । अत्युत्कृष्टक्रमेण सुव्यवस्थीकृतासु अत्यल्पसङ्ख्याकासु च विश्वभाषासु तेलुगुभाषा अन्यतमा अस्ति । तेलुगुव्याकरणम् अत्यन्तं सरलं, निर्माणपरतया अतीव शुद्धं च भवति । अत्रत्यः सर्वोऽपि विषयः स्वरेण एव परिसमाप्तिं(अजन्त भाषा) याति इत्यतः इयं भाषा सङ्गीतपरतया सङ्गीतकाराणां प्रियतमा वर्तते । विशिष्य कर्णाटकसङ्गीतस्य नैकाः कृतयः तेलुगुभाषायाम् एव सन्ति । त्यागराजः, भद्राचलरामदासः, क्षेत्रय्यः, अन्नमाचार्यः च इत्यादयः स्वकीयकृतिरचनया सङ्गीतक्षेत्रे तेलुगुभाषां सुसम्पन्नताम् अगमयन् । नवदशशताब्दीयाः यूरोपीयाः तेलुगुभाषाम् इटालियन् आफ् दि ईस्ट् ( Italian of the East ) इति आख्यातवन्तः । तेलुगुभाषायाः ( अन्यभारतीयभाषाणां च ) प्रमुखः विषयः नाम सन्धिः । तत्र द्वयोः पदयोः अत्यन्तं संनिहिततया उच्चारणात् नवीनं तृतीयं पदम् आविर्भवति ।

इतिहासः[सम्पादयतु]

यथा अन्यद्राविडभाषाणाम् आविर्भावकालसम्बन्धीनि प्रमाणानि समुपलभ्यानि सन्ति, न तथा तेलुगुभाषायाः मूलान्वेषणाय सन्तृप्तिकराणि, निर्णेयाणि च प्रमाणानि लभ्यन्ते । तथापि क्री.श. प्रथमशताब्द्यां शातवाहनराजैः सृष्टे “गाथासप्तशती” इत्यस्मिन् महाराष्ट्रीयप्राकृतगद्य- सङ्कलने सर्वप्रथमं तेलुगुपदानि अदृश्यन्त । अतः तेलुगुभाषाभाषिणः शातवाहनवंश्यराजानाम् आगमनात् पूर्वं कृष्णागोदावरीनदीभ्यां मध्यभूभागे निवसन्ति स्म इति निर्णेतुं शक्यते । तेलुगुभाषायाः मूलपुरुषाः यानादयः । पुरातत्त्वपरिशोधकानां दृष्ट्या तेलुगुभाषायाः २४०० वर्षाणां प्राचीनता वर्तते ।

आदिमद्राविडभाषाणां चरित्रादिकं क्रीस्तोः पूर्वं कतिचनशताब्दीनां पृष्ठतः ज्ञातुं शक्यते । परन्तु तेलुगुभाषाचरित्रं क्री.श. षष्ठशतब्दीतः विद्यमानप्रमाणैः निर्णेतुं साध्यम् । तेलुगुभाषायाः सर्वप्रथमम् अतीव स्फुटं च प्राचीनशिलाशासनं सप्तमशताब्द्याः वर्तते । शासनेषु उपलब्धम् आदिमं तेलुगुपदं “नागबु” इति पदम् । क्री.श. एकादशशताब्दीतः ग्रन्थस्थीकृतं स्पष्टं तेलुगुभाषाचरित्रम् अवलोकयितुं शक्यते ।

तेलुगु, तेनुगु, आन्ध्रम् - एतेषां त्रयाणां पदानां मूलस्य, तन्मध्ये स्थितस्य परस्परसम्बन्धस्य च विषये चरित्रकाराणां भिन्नाभिप्रायाः सन्ति । क्री.पू. ७०० तमे वर्षे ऋग्वेदस्य ऐतरेयब्राह्मणे प्रथमतया “आन्ध्र” इति पदं जातिवाचकत्वेन प्रयुक्तम् । अतः अस्माकं ज्ञानानुसारम् इयमेव प्रचीनतमा प्रस्तुतिः । ततः पश्चात् बौद्धशासनेषु अशोकचक्रवर्तिनः शासनेषु च आन्ध्रीयाणां प्रस्तुतिः आसीत् । क्री.पू. चतुर्थशताब्द्यां मेगस्तनीसः इति ग्रीकराष्ट्रदूतः “आन्ध्रीयाः महासैनिकबलसम्पन्नाः” इति अवर्णयत् ।

आन्ध्रीयैः भाष्यमाणायाः भाषायाः आन्ध्रं, तेलुगु, तेनुगु इत्याख्याः सन्ति । केषाञ्चन अभिप्रायोऽयं यत् आन्ध्रं तेलुगु इत्येतत् पदद्वयं भिन्नजातिद्वयम् इति, कालक्रमेण च तद्द्वयं सम्मिलितं जातम् इति । परम् अस्याभिप्रायस्य जन्युशास्त्रपरतया भाषाशास्त्रपरतया वा सबलानि प्रमाणानि नोपलभ्यन्ते । वैदिकवाङ्मयानुसारेण आन्ध्रीयाः नाम साहसोपेता सञ्चारजातिः । भाषाशास्त्रदृष्ट्या तेलुगुभाषा कृष्णागोदावर्योः नद्योः मध्यभागे निवसतां स्थिरवासिनां भाषा वर्तते । यस्मिन् प्रान्ते तेलुगु भाषा भाष्यमाणा आसीत् तत् प्रान्तम् आदौ अन्ध्रराजैः पालितम् इत्यतः आन्ध्रं, तेलुगु इति द्वे पदे समानार्थवचके सञ्जाते इति केषाञ्चित् अध्याहारः । दशमशताब्द्याः पारशीकचरित्रकारः श्रीमान् अल्बरूनिः तेलुगुभाषाम् “आन्ध्री” इति अभ्यवर्णयत् । क्री.श. १००० तमवर्षात् पूर्वशासनेषु वङ्मये वा “तेलुगु” इति शब्दः कुत्रापि न दृश्यते । एकादशशताब्द्याः आरम्भतः ’तेलुङ्गु भूपालुरु’, ’तेल्गरमारि’, ’तेलिङ्गकुलकाल’, ’तेलुङ्ग नाडोलगण माधविकेरिय’ इत्यादीनि पदानि शासनेषु प्रयुक्तानि । एकादशशताब्द्यां नन्नयभाट्टारकस्य काले तेलुगुशब्दस्य रूपान्तरत्वेन “तेनुगु” इति शब्दः व्यवहारपथमागतः । त्रयोदशशताब्द्यां महम्मदीयचारित्रकाः एतं देशं “तिलिङ्ग्” इति व्यवहृतवन्तः । पञ्चदशशताब्द्याः पूर्वभागे विद्वान् विन्नकोट पेद्दन्नः स्वकीये काव्यालङ्कारचूडामणौ आन्ध्रदेशं त्रिलिङ्गनाम्ना व्यपदिष्टवान् ।

श्रीशैलं, कालेश्वरं, द्राक्षारामः च इत्येतेषां त्रयाणां शिवलिङ्गक्षेत्राणां मध्ये विद्यमानः भूभागः त्रिलिङ्गदेशः इति तच्च “त्रिलिङ्ग” इति पदं गच्छता कालेन “तेलुगु” इति रूपान्तरं प्राप्नोत् इति एकः पक्षः । अन्यच्च गाम्भीर्यप्रकाशनार्थमेव “त्रिलिङ्ग” इति संस्कृतीकृतमिति, तेलुगु इति पदं तु प्राचीनरूपमेव इति चरित्रकाराणाम् अभिप्रायः । द्वादशशताब्द्यां पाल्कुरिकि सोमनाथः “नवलक्षतेलुङ्गु” इति अर्थात् नवलक्षग्रामैः विस्तीर्णः तेलुगुदेशः इति वर्णितवान् । निष्कर्षः अयमेव यत् तेलुगु, तेनुगु, आन्ध्रम् इति त्रीणि पदानि भाषायाः जातेश्च पर्यायवाचकत्वेन स्वरूपं प्राप्नुवन् ।

भाषास्वरूपम्[सम्पादयतु]

स्वराः[सम्पादयतु]

Vowels - acchulu (అచ్చులు)
అ (अ) ఆ (आ) ఇ (इ) ఈ (ई)
ఉ (उ) ఊ (ऊ) ఋ (ऋ) ౠ (ॠ)
ఌ (लृ) ౡ (लॄ) ఎ (ए१ ) ఏ (ए२)
ఐ (ऐ) ఒ (ओ१) ఓ (ओ२) ఔ (औ)
అం (अं) అః (अः)

व्यञ्जनाक्षराणि[सम्पादयतु]

तेलुगु व्यञ्जनोच्चारणपट्टिका [१]
Prayatna Niyamāvali कण्ठ्याः तालव्याः मूर्धन्याः दन्ताः दन्तौष्ठः औष्ठ्याः
, tenuis క (क) చ (च) ట (ट) త (त) - ప (प)
Plosive, aspirated ఖ (ख) ఛ (छ) ఠ (ठ) థ (थ) - ఫ (फ)
Plosive, voiced గ (ग) జ (ज) డ (ड) ద (द) - బ (ब)
Plosive, breathy voiced ఘ (घ) ఝ (झ) ఢ (ढ) ధ (ध) - భ (भ)
Nasal ఙ (ङ) ఞ (ञ) ణ (ण) న (न) - మ (म)
Liquid - య (य) ర (र) (Rhotic)
ళ (ळ) (Lateral)
ల (ल) (Lateral)
ఱ (Ra) (Trill)
వ (व) -
Fricative హ (ह) శ (श) ష (ष) స (स) - -

शब्दः[सम्पादयतु]

तेलुगु अजन्तभाषा, अर्थात् प्रायः सर्वोऽपि तदीयशब्दः स्वरेणैव अन्ततां याति । इदम् अवलोक्य एव (१५) पञ्चदशशताब्द्याम् इटलीदेशीययात्रिकः श्रीमान् निकोलो डा काण्टी तेलुगुभाषां “प्रागिटलीयभाषा” (Italian of the East) इति अभिवर्णितवान् । तेलुगुभाषा साधारणतया तत्रत्यपदानि अन्यपदैः साकं संमिलितानि भवन्ति इति परिगण्यते । अत्र नामवाचकस्य तदावश्यकतानुसारम् अन्यानि विशिष्टाक्षराणि संयोज्यन्ते । व्याकरणदृष्ट्या तेलुगुभाषायां कर्ता कर्म क्रिया इत्येतानि त्रीणि क्रमशः एकस्य अनन्तरम् एकम् इति क्रमेण वाक्येषु प्रयुज्यन्ते ।

सङ्ख्यासङ्केताः[सम्पादयतु]

0

भाषायाः माण्डलिकाः[सम्पादयतु]

अङ्कति, आन्ध्र, बुडबुक्कल, डोक्कल, चेञ्चु, एकिडि, गिडारि, बेरादि, दासरि, दोम्मर, गोलारि, कम्मरि, कामादि, काशिकापिडि, कोडुव, मेदरि मालबास, मातङ्गि, नगिलि, पद्मसालि, जोगुल, पिच्चुकुण्ट्ल, पामुल, कोण्डारेड्डी, तेलङ्गाणा, तेलुगु, सगर, वडग, वडरि, वाल्मीकि, यानादि, बगट, श्रीकाकुलं, प्राग्गोदावरी, पश्चिमगोदावरी, रायलसीमा, नेल्लूरु, गुण्टूरु, मद्रासु (वडुग), ओरिस्सा (बडग), बञ्जारा (लम्बाडी) इत्यादयः ।

लिपिः[सम्पादयतु]

यथा अन्यभारतीयभाषालिपयः तथैव तेलुगुभाषालिपिः अपि ब्राह्मीलिपितः समुद्भूता । अशोकचक्रवर्तिनः काले मौर्यसाम्राज्यस्य सामन्तराजाः शातवाहनाः दक्षिणभारतं प्रति ब्राह्मीलिपिं समानयन् । अतः कारणादेव सर्वाः अपि दक्षिणभारतीयभाषाः यद्यपि मूलद्राविडभाषातः समुद्भूताः तथापि तत्तद्भाषायाः लिपयः तु ब्राह्मीतः एव समजायन्त । अशोककालीनायाः ब्राह्मीलिप्याः एव रूपान्तरं भट्टिप्रोलुलिपिः । ततः एव तेलुगुलिपिः समुद्भूता । बौद्धाः वर्तकाश्च तेलुगुलिपिम् आग्नेयासियाप्रान्तेभ्यः प्रदत्तवन्तः । इयमेव लिपिः तत्र मान्, बर्मीस्, थाय्, ख्मेर्, काम्, जावनीस्, बालिनीस् इत्यादिभाषाणा, लिपिसमुद्भवे कारणं जाता ।

तेलुगुलिपिः प्रायशः उच्चारणयोग्यैः एकाक्षरैः युक्ता भवति । अपि च वामतः दक्षिणं प्रति सरलाक्षरसरणियुता भवति । एवम् उच्चारणयोग्यानाम् एकाक्षराणाम् आधिक्येन अक्षराणि अचः (स्वराः) हलः (व्यञ्जनानि) चेति प्रधानप्रमाणानि समधिष्ठितानि सन्ति । व्यञ्जनानां स्वरूपं तत्तत्प्रयोगदृष्ट्या सन्दर्भानुसारेण परिवर्तमानं भवति । स्वररहितानि व्यञ्जनानि शुद्धानि परिगण्यन्ते । अथ च व्यञ्जनानां लेखनाय पठनाय च तत्र “अ” इत्यस्य स्वरस्य निवेशनं सम्प्रदायः । तेलुगुभाषायां वाक्यं पूर्णविरामेण अर्धविरामेण वा समाप्यते । संख्यानाम् अभिज्ञानार्थं यद्यपि तेलुगुभाषायां पार्थक्येन सङ्केताः वर्तन्ते, तथापि अरबिक्-संख्यासङ्केताः एव विस्तृततया, सर्वसाधारणतया च उपयुज्यन्ते । एवं तेलुगुभाषायां (१६) षोडश स्वराः, (३) त्रयः विशिष्टस्वराः, (४१) एकचत्वारिंशत् व्यञ्जनानि च सन्ति । आहत्य (६०) षष्टिः लिपिसङ्केताः वर्तन्ते ।

तेलुगुसाहित्यम्[सम्पादयतु]

तेलुगुभाषासाहित्यं षट्सु युगेषु वर्गीकर्तुं शक्यते । यथा-

सा.श. १०२० पर्यन्तम् – नन्नयकवेः पूर्वतनकालः[सम्पादयतु]

(११) एकादशशताब्दकाले नन्नयविरचितं “श्रीमदान्ध्रमहाभारतं” तेलुगुभाषायाः सर्वप्रथमं साहित्यकाव्यमिति सर्वत्र वदन्ति । सपदि एव एतावत् बृहत्तरं परिपक्वं च महाकाव्यं समुद्भूतम् इति तु सर्वथा अनूह्यम् । अतः एतस्मात् पूर्वमपि योग्यं साहित्यं स्यादेव । प्रायः तत् साहित्यं ग्रन्थरूपतां न गतं स्यात् । अथवा अस्माभिः न उपलभ्येत । ततः पूर्वतनं साहित्यं बाहुल्येन जानपदरूपेण स्थितं स्यात् इत्यत्र अस्ति कश्चन सम्भवः । परं तद्विषये उपलभ्यमानं प्रमाणं सर्वथा शून्यम् । क्री.श. ५७५ तमवर्षस्य रेनाटिचोलानां शासनमेव आदिमं तेलुगुशासनम् ( कडपजिल्लायाः कमलापुरतालुकायाः एर्रगुडिपाडुग्रामे उपलब्धम् ) । ततः पूर्वकालसम्बद्धे अमरावतीशासने “नागबु” इति पदं दृश्यते ।


.श. १०२० – १४०० – पुराणयुगम्[सम्पादयतु]

युगमिदं नन्नययुगमिति वक्तुं शक्यते । नन्नयः आन्ध्रीयः आदिकविः । अयं च महाकविः श्रीमन्महाभारतं तेलुगुभाषया अनूदितुम् उद्युक्तः सन् तत्रत्यम् आदिमं पर्वद्वयं परिसमाप्य तृतीयं ( अरण्यपर्व ) च अर्धं यावत् विलिख्य पञ्चत्वं गतः । नारायणभट्टः नन्नयस्य सहायत्वेन अतिष्ठत् । नारायणभट्टः वाङ्मयदुरन्धरः अष्टभाषाकविशेखरः च । सहाध्यायिनौ नारायणनन्नयभट्टौ भारतयुद्धाय सन्नद्धौ कृष्णार्जुनौ इव महाभारतान्ध्रीकरणाय कृतसङ्कल्पौ भारतं विज्ञानसर्वस्वम् इति समुद्घोषयितुं प्रयत्नम् आरब्धवन्तौ । ततश्च तेलुगुकाव्यभाषास्वरूपस्य परिपूर्णतां सम्पाद्य पण्डितैः पामरैश्चापि श्लाघनीयां शैलीम् आरचय्य उत्तरोत्तरकवीनां मार्गदर्शकौ सञ्जातौ । आन्ध्रभाषाचरित्रे नन्नयनारायणभट्टौ युगपुरुषौ । एतौ तेलुगुभाषायाः कञ्चन मार्गं निर्दिष्टवन्तौ । अनयोः अनन्तरकवयः सर्वेऽपि तद्यदा नन्नयमार्गम् अनुसृतवन्तः एव । नन्नयकालानन्तरं मुख्यानि सामाजिकधार्मिकसंस्करणानि अभवन् । वीरशैवस्य भक्तिमार्गस्य च प्राबल्यवशात् नैकानि काव्यानि प्रादुरभूवन् । तिक्कनः (१३ शतब्दीयः ) एर्रणः ( १४ शतब्दीयः ) च भारतान्ध्रीकरणम् अनुवर्तितवन्तौ । नन्नयप्रदर्शितमार्गेण असंख्याकाः कवयः पद्यकाव्यानि व्यरचयन् । तत्र विद्यमानेषु अधिकानि पुराणानाम् आधारेण एव लिखितानि ।

सा.श. १४०० – १५०० – (मध्ययुगम् श्रीनाथयुगम्)[सम्पादयतु]

अस्मिन् काले संस्कृतकाव्यानां नाटकानां च अनुवादः अन्ववर्तत । कथाकाव्यानि अपि समुदितानि । “प्रबन्धः” इति काव्यप्रभेदः अस्मिन्नेव काले समजनि । श्रीनाथः, पोतनः, जक्कनः, गौरनः च इत्यादयः अस्मिन् काले सुप्रख्याताः कवयः आसन् । छन्दश्शास्त्रं च महतीं परिणतिं गता । श्रीनाथस्य शृङ्गारनैषधम्, पोतनस्य श्रीमद्भागवतम्, जक्कनस्य विक्रमार्कचरितम्, ताल्लपाक तिम्मक्कायाः सुभद्राकल्याणम् इत्यादीनि युगस्यास्य प्रमुखानि काव्यानि आसन् । सन्दर्भेऽस्मिन् रामायणकवीनां प्रस्तुतिः अपि शक्यते । गोन बुद्धारेड्डिविरचितं “रङ्गनाथरामायणम्” एव अस्मत्प्राप्तम् आदिमं रामायणम् ।

सा. १५१० – १६०० – (प्रबन्धयुगम्)[सम्पादयतु]

विजयनगरसाम्राज्यस्य चक्रवर्तिनः श्रीकृष्णदेवरायस्य समादरवशात् (१६) षोडशशताब्द्यां तेलुगुसाहित्यस्य स्वर्णयुगं विकसितम् । स्वयं कविः महाराजः “आमुक्तमाल्यदा” इति स्वकीयरचनया “प्रबन्धः” नाम काव्यप्रभेदं समुपास्थापयत् । अस्य कालस्य अतीव प्रमुखैः “अष्टदिग्गजकविभिः” महाराजास्थानं नितारां समशोभत ।

सा.श. १६०० – १८२० – (दाक्षिणात्ययुगम्)[सम्पादयतु]

कर्णाटकसङ्गीतस्य नैके विद्वांसः तदीयं साहित्यं तेलुगुभाषया एव अरचयन् । तादृशप्रसिद्धेषु विद्वत्सु त्यागराजः, अन्नमाचार्यः, क्षेत्रय्यः, रामदासः च इत्यादिवाग्गेयकाराः अन्यतमाः सन्ति । मैसूरुवासुदेवाचार् इत्यादयः आधुनिकरचयितारः अपि स्वरचनानां माध्यमत्वेन तेलुगुभाषाम् एव स्वीकृतवन्तः ।

सा.श. १८२० अनन्तरम् – आधुनिकयुगम्[सम्पादयतु]

यद्यपि १७९६ तमे वर्षे एव मुद्रितस्य तेलुगुग्रन्थस्य विमुक्तिः सञ्जाता, तथापि तेलुगुसाहित्यस्य पुनरुद्धरणं तु (१९) नवदशशताब्द्याः आरम्भे साध्यम् अभूत् । (१९) नवदशशताब्द्याः मध्यकाले षेल्ली, कीट्स्, वर्ड् वर्त् इत्यादिपाश्चात्यकवीनां कविताभिः नितरां प्रभाविताः युवकवयः “भावकवित्वम्” इत्यस्य विनूत्नस्य प्रणयकविताप्रभेदस्य आविष्कारम् अकुर्वन् ।

बाह्यसम्पर्काः[सम्पादयतु]

  1. Book "Telugulo Chandovisheshaalu", Page 127.
"https://sa.wikipedia.org/w/index.php?title=तेलुगु&oldid=480437" इत्यस्माद् प्रतिप्राप्तम्