भाषाकुटुम्बः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भाषाकुटुम्बः अथवा भाषापरिवारः संबंधितानां भाषाणाम् कश्चन समूहः वर्तते याः कस्याश्चित् आद्यभाषया जन्यन्ते । एतेन कारणेनैव सा आद्यभाषा तस्य भाषापरिवारस्य सर्वेषां भाषाणां जननी कथ्यते । अत्र 'भाषाकुटुम्बः' इत्यस्मिन् शब्दे 'कुटुम्बः' इति दर्शयति यत् कश्चिदपि भाषाकुटुम्बे पुत्री-भाषाः परस्परायाम् आनुवंशिकरूपेण सम्बन्द्धिताः भवन्ति ।

विश्वे प्रमुखभाषापरिवाराणाम् वक्तॄणाम् प्रतिशतः

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भाषाकुटुम्बः&oldid=484130" इत्यस्माद् प्रतिप्राप्तम्