बाङ्गलादेशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बंगलादेशः इत्यस्मात् पुनर्निर्दिष्टम्)
গণপ্রজাতন্ত্রী বাংলাদেশ (बाङ्गला)
पौरगणतन्त्रबाङ्लादेशः
बाङ्लादेशः राष्ट्रध्वजः बाङ्लादेशः राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
राष्ट्रगीतम्:

आमार् शोनार् बान्ला (बाङ्ला)
मम सुवर्णबङ्ग

Location of बाङ्लादेशः
Location of बाङ्लादेशः

राजधानी ढाका
23° 42' N 90° 21' E
बृहत्तमं नगरम् ढाका
देशीयता बाङ्गलादेशी
व्यावहारिकभाषा(ः) बाङ्गला
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः एकात्मिक संसदीय प्रजातन्त्रम्[१]
 - राष्ट्रपति: अब्दुल् हामिद्
 - प्रधानमन्त्री शेख् हसीना
 - संसदाध्यक्ष: शिरिन् शर्मीन् चौधरी
 - मुख्य न्यायाधीश: सय्यद् महमूद् होसैन्
विधानसभा जातीय संसद्
स्वतन्त्रता पाकिस्थानम् तः 
 - Declared २६ मार्च १९७१ 
 - Current constitution ४ नवम्बर १९७२[२] 
विस्तीर्णम्  
 - आविस्तीर्णम् 147,570 कि.मी2  (94वां)
  56,977 मैल्2 
 - जलम् (%) 6.4
जनसङ्ख्या  
 - 2011स्य माकिम् 148,000,000 (Census, 2011),[३]
158,570,535 (CIA, July 2011 est.)[४] (8वां)
 - सान्द्रता 964.42/कि.मी2(9वां)
2,497.4/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2011स्य माकिम्
 - आहत्य $282.229 billion[५] (39)
 - प्रत्येकस्य आयः $1,692[५] (193)
राष्ट्रीयः सर्वसमायः (शाब्द) 2011स्य माकिम्
 - आहत्य $113.032 billion[५] ()
 - प्रत्येकस्य आयः $678[५] ()
Gini(2021) 32.4[६] ({{{Gini_rank}}})
मानवसंसाधन
सूची
(2019)
increase 0.632[७] (मध्यम)(133rd)
मुद्रा टाका (BDT)
कालमानः बाङ्गलादेशीप्रमाणसमयः (UTC+6:00)
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD .bd
.বাংলা
दूरवाणीसङ्केतः +880

बाङ्गलादेशः (वङ्ग: বাংলাদেশ) तु आधिकारिकरूपेण "जनानां बाङ्गलादेश-गणतन्त्रम्" इति अभिहितः। स तु दक्षिणैशियायां स्थितम् एकं सम्प्रभु राज्यम्। एतस्य सीमायां भारतं, बर्मादेशः च। दक्षिणे च बङ्गालखातः। राजधानी एतस्य ढाका इति मध्य-बाङ्गलादेशस्थं नगरम्। बाङ्गलादेशस्य आधिकारिकी राज्यभाषाऽस्ति बङ्गाली। बाङ्गलादेशस्य संस्कृतनाम वङ्गदेश अस्ति । तत् नामस्य अर्थः 'वङ्गजनानां (बङ्गालजनानां) भूमिः'।

अद्यतनस्य बाङ्गलादेशस्य सीमारेखा तु 1947 तमे वर्षे बङ्गालस्य विभाजनसमये स्थापिता आसीत्, यदा हि ब्रिटिश-भारतस्य अवसानं जातम्। एतस्य मानचित्रम् सर् सिरिल् रैड्क्लिफ् महोदयेन राजादेशत्वेन ज्ञापितमासीत्, यदा तु 1947 तमे वर्षे पाकिस्थानं भारतं च निर्मिते। तस्मिन् काले स भागः पूर्वीयं पाकिस्थानं जातम्, यत्तु नूतनोद्भूतस्य पाकिस्थानराष्ट्रस्य भागोऽभूत्। पश्चिम-पाकिस्थान कृतात् राजनीतिकभेदभावात् तथा च आर्थिक-शोषणाद् ईरितम् एकं लोकप्रचलितम् आन्दोलनं समुद्भूतं पश्चिमपाकिस्थानं लक्ष्यीकृत्य। तच्च 1971 तमे वर्षे बाङ्ग्लादेश-मुक्ति-सङ्ग्रामरूपेण वर्धितम्। नवमासीयं इदं युद्धं दिसम्बरमासस्य 16 तमे दिनाङ्के अवसितं यदा भारतस्य सेनायाः 13 दिवसात्मिका-प्रत्यक्षक्रियापश्चात् पाकिस्तानसेनया रम्ना रेस कोर्स् इत्यत्र आत्मसमर्पणं कृतम्।

सन्दर्भाः[सम्पादयतु]

  1. Constitution of Bangladesh Archived २०१३-०१-१५ at the Wayback Machine, Part V, Chapter 1, Article 66; University of Minnesota, retrieved: 28 August 2010
  2. Central Intelligence Agency (2011). "Bangladesh". The World Factbook. Langley, Virginia: Central Intelligence Agency. Archived from the original on 1 January 2021. आह्रियत 5 October 2011. 
  3. The Daily Star
  4. The World Factbook Archived २०२१-०१-०१ at the Wayback Machine, CIA, accessed on 15 August 2011.
  5. ५.० ५.१ ५.२ ५.३ "Bangladesh". International Monetary Fund. आह्रियत 17 April 2012. 
  6. "Gini Coefficient by Country 2022". World Population Review. 
  7. "Human Development Report 2020" (PDF). United Nations Development Programme. 15 December 2020.  Unknown parameter |access-date= ignored (help)

बाह्यशृङ्खला[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बाङ्गलादेशः&oldid=485121" इत्यस्माद् प्रतिप्राप्तम्