वालीबाल्-क्रीडा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वालीबाल्-क्रीडा
Typical volleyball action
नियामकगणः FIVB
प्रथमक्रीडा 1895, Holyoke, Massachusetts, United States
वैशिष्ट्यसमूहः
सम्पर्कः No contact
गणसदस्याः 6
उभयलिङ्गम् Single
वर्गीकरणम् Indoor, beach, grass
उपकरणम् Volleyball
उपस्थितिः
ओलिम्पिक् 1964

करकन्दुकक्रीडा (वालीबाल् VOLLeyball[सम्पादयतु]

शस्त्रप्रहारं कुरुते ह्यजस्त्रं यथा मियः सैन्यदलं समित्याम्
तद्वद् विधत्ते करकन्दुकेन क्रीडोच्यते सा किल ‘वालिबालः॥

ऐतिहासिकी पृष्ठभूमिः[सम्पादयतु]

यद्यापीदं बहुधा प्रतिपादितमस्ति यत् करकन्दुकक्रीडाऽतीव प्राचीनकालात् प्रचलिता वर्तते इति । परं साम्प्रतिक्यां स्थितावेतां क्रीडां सन् १८६५ तमे वत्सरे ‘विलियम् सीं मोरगनः’ अमेरिकायां मेसेसशुट’ नगरस्थे ‘होलीओक्’ नाम्नि स्थान आविरकरोत् । तदानीं बृहत्प्रकोष्ठेषु क्रीडन्-योग्या अन्तर्गृहक्रीडा अतिन्यूना आसन्,अत एव सर्वप्रथमेषा क्रीडाऽपि महत्सु प्रकोष्ठेषु क्रीडयते स्म ततः परं तत्रत्यया ‘यंगमेन क्रिश्चिन एसोसिएशन्’-नामिकया संस्थया क्रीडेयमात्मसात्कृता नियमाश्च विधिवद निर्मिताः । इयं संस्थाऽमेरिकायां बहुषु स्थानेषु लोकप्रीतिपात्री समभवदतस्तत्रेयं क्रीडाऽपि लोकप्रियतामार्जयत् ।

अमेरिकात् इयं क्रीडा, इंग्लेण्डमायाता ततश्च तदीयेषूपनिवेशेष्वस्याः पूर्णरुपेण प्रचारोऽभवत् । तत्रेयं क्रीडा क्रीडाङ्गणे क्रीडितुं प्रावर्तत । अस्यां केवलमेकस्या जालिकायास्तथा कन्दुकस्यावश्यकता भवति । कन्दुकस्याकृतिः सामान्यकन्दुकाद् मनाक् स्थूला भवति । अतोऽस्याः क्रीडनेऽधिकमात्रायां धनव्ययापेक्षाऽपि न भवति न च क्रीडाक्षेत्रमप्यतिविस्तृतं काम्यते । एतैः कारणैरेव भारतेऽपि क्रीहेयं लोकप्रिया जाता । अत्रत्येषु ग्रामेष्वपि क्रीडेयं सोत्साहं क्रीडयते ।

क्रीडाङ्गणं क्रीडोपकरणानि च[सम्पादयतु]

कर-कन्दुक-क्रीडेयं विशाले भवनेऽथवा निरावृतक्षेत्रे क्रीडितुं शक्यते । किञ्चप्राङ्गणे विविधा रेखा आकृष्य क्षेत्रस्य विभागा अपि क्रियन्ते येषामाधारेण क्रीडकानां दलद्वयं व्यवस्थाप्यते । मध्ये निबद्धया जालिकया परस्परं क्रीडकानां मध्ये कन्दुक-प्रक्षेपण प्रतिस्पर्धा भवति । अस्यां क्रीडायां पुरुषाः, महिलाः किंवा द्वावपि सम्मिश्ररुपेण, इत्यमेव बालक-बालिका अपि क्रिडन्ति । एतदनुसारं केचन क्षेत्रादिनिर्मितेर्नियमा अपि निर्घारिताः सन्ति, येषां परिचय इत्थं विद्यते-

वालीबाल्

क्रीडाङ्गणं तदायति-विस्तारादयश्च[सम्पादयतु]

(१) क्रीडाङ्गणं -१८ मीटरायतं ६ मीटरमितं च विस्तृतं भवति । इदं प्राङ्गणं ‘कोर्ट’ इति कथ्यते । ऊर्ध्वं ७ मीटरमानं यावन्त काऽपि बाधा भवति ।
(२) रेखा -विधानानि -क्रीडाङ्गणं परितः ५ सै.मी.(२ इंच)स्थूला रेखाः क्रियन्ते । यदि क्रीडा क्वापि विशाले भवनेऽथवा गृहान्तर्वर्तिनि क्रीडास्थले भवति तदा सर्वा अपि बाधा रेखात एकमीटरमाराद् भविष्यन्ति, अतो मीटरत्रयमितमन्तरं परित ऊर्ध्वां च क्रियते । अत्रायते रेखे ‘पार्श्वरेखे’ तथा विस्ताररेखे ‘अन्त्यरेखे’ निगद्यन्ते ।
(३)मध्यरेखा- क्रीडाङ्गणस्य मध्ये रेखाविधानेन क्षेत्रं द्वयोर्भागयोर्विभज्यते । इमौ द्वावपि भागौ पक्ष-विपक्षरुपेण क्रीडतां क्रीडास्थलीत्वेन मन्येते । मध्य रेखामुभतोऽग्रे १ मीं मितां वर्धयित्वा तत्रोभयभागयोरेकैकः स्तम्भो निखन्यते । क्रीडार्थिनां मध्यस्थस्य (रेफ्री) च सहायतायै मध्यरेखां त्रिषु भागेषु लध्वीभी रेखाभिर्भूयोऽपि विभजन्ति । एवं १५ सै० मी० मिताऽऽयता ५ सै० मी० मिता विस्तृताश्च रेखाः भवन्ति । अन्त्यरेखातो ६ मीटर मितस्यान्तराले एकैका समानान्तररेखाऽऽकृष्यते, याम् ‘प्राक्रमणरेखा’ (लाइन् आफ अटैक) इति कथयन्ति । किञ्चान्त्यरेखाया दक्षिणे पार्श्वरेखां १५ सै० मी० मितां पुनरग्रे वर्धयन्ति तथा ३ मीट्रमितस्यान्तराले १५ सै० मी० प्रलम्बैका रेखा विधीयते सा ‘समारम्भस्थली’ (सर्विस एरिया) नाम्ना सम्बोध्यते ।
(४) अवरोधरेखा -प्रत्येकमर्धक्षेत्रे ६ मीटरदीर्धा ५. सै.मी.विस्तृता च रेखा मध्यरेखातः ३ मीटरमितेनान्तरेण मध्यरेखायाः समानान्तरेण दीयते ।
(५) जालिका (नेट)क्रीडाङ्गणस्य मध्यभागे द्वयोरपि पार्श्वयोर्नि खातयोः स्तम्भयोः साहाय्येन जालिका निबद्ध्यते, यस्या आकारः ६० सै.मी. विस्तृतस्तथा १० मीट्र आयतो भवति । वर्गाकारश्च्च तस्या १० सै.मी. मानवान् । उभयत आकृष्य बद्धयमानेयं जालिका दृढसूत्रनिर्मिता, ऊर्ध्वभागाच्च ५ सै.मी. मितयैकया स्फीतया सीविता भवति । भूमेः ८ फुटमितमिच्चैर्निबद्धयते, दलद्वयस्य च मध्यसीमबोधिकाऽपीयमेव सम्पद्यते । पुरुषेभ्यो जालिकाया उच्चता २ मी.४३ सै.मी. (२.फुट) मिता महिलाभ्यः २ मी. २४ सै.मी. मिता बालकबालिकाभ्यश्च स्थित्यनुसारं व्यवस्था क्रियते ।

उपकरणम्[सम्पादयतु]

कन्दुक एवास्याः क्रीडाया मुख्यमुपक्रणम् । तत्र-

(१)कन्दुकस्याकारो वृत्तात्मकः, ६५ अथवा ६८ सै.मी.परिधिशाली, बहिश्वर्मनिर्मितावरण-रुपकन्दुकवान्, अन्तर्द्रव-(रबर्)-निर्मितकन्दुकयुक्तः । आवरणं ८ अथवा १२ यतुकान्वितं च ।
(२) कन्दुकस्य भारः २५० तो ३०० गेनमितः स्यात् ।
(३) कन्दुके वायुपूरणमेतावत् कर्तव्यं येन तस्यापूर्तिभारः ०५२ किलोग्रामतः ०५८ किलो ग्रामं यावद् भवेत् ।

क्रीडकाः क्रीडाविधयश्च[सम्पादयतु]

(१)वेषभूषा-क्रीडार्थिनां ‘वेषभूषा’ ‘जानुपर्यन्तमधोवस्त्रं, ‘नैकर’, कूर्परान्तं कञ्चुकं पादौ निरुपानहावथवा रबरनिर्मितोपानद्वन्तौ स्युरिति समुचितं मन्यते । अथ च -
(२) अस्मिन् क्रीडने दलद्वयं भवति । उभयोरपि दलयोः -६-६ क्रीडका भागं गृह्णन्ति ।
(३)उभयोर्दलयोः १२-१२ क्रीडकेभ्योऽधिका न भवन्ति । षट् क्रीडकानतिरिच्य शिष्टाः क्रीडास्थलीतो बहिस्तथा मध्यस्थस्याभिमुखं तिष्ठन्ति ।
(४)समयपूर्तेरनन्तरं क्रीडकाः परिवर्तितुं शक्यन्ते परं दलनायकेन तदर्थं मध्यस्थस्यानुमतिर्गृहीतव्या भवति । यदि समयपूर्ति-सूचनात् परमेकक्षणानन्तरमेव द्वितीयः क्रीडकः पूर्ववर्तिनः क्रीडकस्य स्थाने क्रीहितुं नायाति तदा तददलमेके-नाङ्केन पराजयते ।

यदि क्रीडकयाचनानुमत्यनन्तरमेकमिनटाभ्यन्तरमन्यः क्रीडार्थी नायाति किंवा परिवर्तनानुमतिं दलनेता ददाति तदा तददलमेकेनाङ्केन पराजितं भवत्याऽथवा विपक्षिदलं तत स्थाने क्रीडारम्भं कुरुते । क्रीडास्थल्यां गमनागमनाभ्यां पूर्वं मध्यस्थस्यानुमतिः सर्वथाऽऽवश्यकी।

(५) कस्यापि क्रीडकस्य स्थानेऽपरः क्रीडार्थि ‘स्थानापन्नः’ कथ्यते । स यस्य स्थाने दीव्यति तस्य स्थान एव तिष्ठति । केवलमेकवारञ्च स क्रीडितुं शक्नोति ततः परं पूवस्थानीयः पुनरपि क्रीडने प्रभवति । यदि कश्चन क्रीडको मध्यस्थेन केनापि कारणेन बहिष्कृतश्चेत ततस्थाने तेन क्रीडितुं पार्यते परं स द्वितीयवारं भागी न भवति । चक्रमध्ये च स्थानापन्नस्य बहिर्गत्या स चक्रपूतिं यावन्न क्रीडिष्यति यदि कस्या अपि दुर्घटनाया वशात् कस्मिंश्चिददले क्रीडकानां न्यूनता भवति तदा स्थानापन्नः क्रीडको रुग्णस्य स्थाने क्रीडति । किञ्च कस्यापि दलस्य क्रीडार्थिनां संख्या बहिष्कृतिकारणात् न्यूना भवति तदा तच्चक्रं पराजयते तथाऽङ्कोपलब्धि ०.१५ भवति ।
(६)प्रतिक्रीडनमारम्भे पूर्वं क्रीडकाः स्व-स्वस्थले तिष्ठन्ति ते समाक्रमणरेखायाः पृष्ठे गन्तुं शक्नुवन्ति परं पृष्ठवर्तिनः क्रीडकादग्र एव तैः स्थातव्यम् ।
(७)षटत्सु क्रीडकेष्वेको दलनायको भवति । इत्यमुभयोर्दलयोर्नायकौ क्रीडाया आरभ्याय तथा कस्माद् भागात कः क्रीडिष्यत्येतदर्थं कर्गदचिटिकाः समायोज्योत्थापयतः, विजेतृनायकोऽस्य निर्णयं करोति यत् तदीयं दलं क्रीडारम्भं करिष्यत्यथ च तदिच्छानुसारं स्वीकृताद भागात् क्रीडिष्यतीति । प्रथमं चक्रारम्भे दलनेता गणकायेदं सूचयति यत्तदीयाद् दलात् कः पूर्वं कन्दुकप्रक्षेपणमारप्स्यते ? क्र्मशः सर्वेऽपि दलक्रीडकाः कन्दुकक्षेपारम्भं कर्तुं शक्नुवन्ति । क्रीडास्थले पृष्ठवर्तिन्या रेखाया निकटे दक्ष-वाम-मध्यपार्श्वगस्तथा दक्ष-वाम-मध्याग्रगाः क्रीडकाश्च तिष्ठन्ति ।

समारम्भक्षेपणम् (सर्विस्)[सम्पादयतु]

क्रीडारम्भे कन्दुकक्षेप्ता समारम्भ-स्थल्या बहिः स्थित्वैकेन ह्स्तेन कन्दुकमुत्प्लाव्य द्वितीयेन ह्स्तेन विपक्षस्य क्षेत्रे प्रक्षिपति । धावित्वाऽपीदं प्रक्षेपणं कर्तुं शक्यते परमन्त्यरेखाया निकटेऽवरोध आवश्यकोऽस्ति । ततः परं क्रीडाऽऽरभते । विपक्षक्षेत्र पतन्तं कन्दुकं कोऽपि स्प्रष्टुं न शक्नोति स च पतति तदा पुनरारम्भः पूर्ववदेव भवति । निरीक्षकस्येदं क्रर्तव्यं भवति यदेवं विधानेनाधिकः कालो न व्यतीयात् । जालिकाया उपरिभागाद् द्वितीयदलक्षेत्रे स्पर्शं विना विपक्षक्षेत्रे कन्दुको गच्छति तदा समारम्भक्षेपणं समुचितं मन्यते । एवं क्रीडाऽग्रे किमप्यङ्कनं यावत् प्रचलति । यदि समारम्भक्षेपादनन्तरं विपक्षिदलं कन्दुकं परावर्तयितुं न क्षमेत तदैकमङ्कनं (पाइन्ट)भवति । कन्दुकस्य पार्श्वरेखातो बहिः पतनादेकं त्यक्त्वा तृतीयेऽवसरे क्रमेणोभयोरपि दलयोः क्रीडका समारम्भक्षेपणं कुर्वन्ति । तत्र द्वितीयवारं क्रमाङ्कद्वयशाली किं वा दक्षक्रीडकः समारम्भं करोति शेषाश्च क्रमेणा प्रवर्तन्ते ।

त्रुटीनां (फाउल)कारणानि[सम्पादयतु]

(१) प्रक्षेपणकाले जालिकास्पर्शः (२)मध्यरेखोल्लङ्घनम्, (३) प्रक्षेपारम्भे निक्षेपाभावः, (४) प्रक्षेपारम्भे तदीयरेखालङ्घनम्, (५) युगपत कन्दुक्स्य द्विवारं स्पर्शः, (६) कन्दुकस्य नीचैः प्रक्षेपणम्, (७) पार्श्वरेखास्पर्शः (८) क्रीडासमये शरीराङ्गस्य जालिकास्पर्शश्च त्रिटीनां कारणत्वेन परिगण्यन्ते ।

प्रङ्कप्राप्ति (स्कोरिंग)-नियमाः[सम्पादयतु]

समारम्भक्षेपो यदि समुचितपद्धत्या भवति परं विपक्षिदलं तं यथारीत्या परिवर्तने समर्थं न भवति तदैकोङ्को दीयते तथा समारम्भकदलं तमङ्क जयति । १५ अङ्कविजयेन क्रीडा जीयते परं तत्रायं पणोऽस्ति यद विपक्षाद् न्यूनान्यूनौ द्वावङ्कावधिकं भवेताम् । यदि गणना १४-१४ सञ्जायते तर्हि यावद् विजेतृदलं द्वावङ्कौ न प्राप्नुयात् तावत् क्रीडा प्रचलति । प्रतिचक्रानन्तरं मिनटद्वयस्य मध्यान्तरं तथा चतुर्थ -पञ्चमचक्रानन्तरं पञ्चमिनटात्मकं मध्यान्तरं क्रियते ।

कर्मचारिणस्तेषां कर्तव्यानि च[सम्पादयतु]

अत्र क्रीडने (१) सञ्चालको द्रष्टा च (रेफ्री), (२) तटस्थद्रष्टा निर्णायकश्च (अम्पायर) (३) गणकः(स्कोरर) तथा (४-५) द्वौ रेखा-पुरुषौ कार्यकर्तारौ भवन्ति । तत्र सञ्चालकः क्रीडां प्रवर्तयति तदीयो निर्णयश्चान्तिमो मन्यते । क्रीडका अन्ये कर्मचराश्चास्य निर्णयस्वीकरणे प्रतिबद्धा भवन्ति । अयं जालिकाया एकस्मिन् भागे स्थित्वा सर्वं पश्यति । द्वितीये भागे द्वितीयो द्र्ष्टाऽम्पायरः स्थित्वा सूक्ष्मेक्षिकया क्रीडाविधिं पश्यति निर्णयति च । गणकोऽङ्कगणनां लिखति तथेदमपि पश्यति यत्क्रीडितारो नियमान् पालयन्ति न वेति । रेखापुरुषौ द्वयोरपि कोणयोः पार्श्वे स्थित्वा कन्दुकप्रक्षेपारम्भे सहयोगं कुरुतः, सञ्चालकस्य समस्यां समादधतस्तथा कन्दुकपतनौचित्यं निरीक्षेते ।

केचन विशिष्य ज्ञेयाः शब्दाः[सम्पादयतु]

करकन्दुक-क्रीडायां केचन विशिष्टाः शब्दा विद्यन्ते, येषां ज्ञानं विना क्रीडा-दर्शनेऽप्यानन्दोपलब्धिर्न भवति किं पुनः क्रीडने ? एते शब्दा आंगलभाषायाः सन्तोऽपि साम्प्रतं सर्वासु भाषासु रुढाः प्रतीयन्ते । यथा -

(१) पास (The Pass) प्रापणम्-एकस्मात् क्रीडकादन्यस्य निकटे कन्दुक प्रापणक्रिया ।
(२) पोजिशन (Position) स्थितिः -क्रीडायां कन्दुक्स्य प्रक्षेपणे ताडने प्रापणे वा या शरीरस्य स्थितिर्भवति सा । अस्या निर्मिति ‘स्टान्स’ (Stance) इति कथयन्ति । अस्या ज्ञानमत्यावशयकं विद्यते । पदयोः स्थितिः, पूर्वं समाना, सत्यामावश्यकतायां निम्ना, मध्यस्थोर्ध्वगा,. शिरस ऊर्ध्वगा, समक्षवर्तिनी पृष्ठगा चेति विविधरुपेण कन्दुकस्यागतिं वीक्ष्य विधीयते । एवमेव हस्तयोर्वक्षसश्चापि स्थितिश्चिन्त्यते ।
(३) सर्विस (the service) -प्रक्षेपारम्भः समारम्भप्रक्षेपणं वा -इदं प्रक्षेपणं तदा क्रियते तदा क्रीडकः (क) अन्तर्भुजावस्थया, (ख) पार्श्वभुजावस्थया, (ग) उच्चैः प्रक्षेपणेन च कन्दुकं प्रक्षिपति ।
(४) सैट (the set vp)चक्रम्-दलस्य क्रीडकाः कुत्र कथं स्थित्वा क्रीडेयुरित्यस्य कश्चन क्रमो निर्धारितोऽस्ति, तस्य कदा कथं परिवर्तनं कृत्वा व्यवस्था विधीयते, तदर्थं ‘चक्रव्यवस्था’ भवति । तत्र (क) क्षेत्रे क्रीडकस्य स्थितिः ‘सैटाप्’ इति कथ्यते ।
(५) स्मैश (Smash) -उच्चैर्वर्ती कन्दुक इत्थमधोगमिन्या ताडनया ताडनीये यतो विपक्षित्रीडकस्तं परावर्तयितुं न क्षमेत् । अनया प्रक्रियया क्रीडकाः परस्परं निकटस्थेन क्रीडकेन सह स्थितिसाम्यमानयन्ति ।
(६) अटैक (the Attack) -आक्रमणम् -कन्दुकस्य विपक्षदले प्रक्षेपणाय यदाक्रमणं विधीयते तस्य स्थितयोऽपि नानाविधा भवन्ति तासां नियमा अपि ज्ञातव्याः सन्ति । जय -पराजययोर्निर्णय आक्रमणमेवाश्रयति ।
(७)ब्लाक (Block) अवरोधः -आक्रमणानन्तरं कन्दुकस्य जालिकोपर्येव स्वक्षेत्रागमनं निरुध्य पुनर्विपक्षक्षेत्रे प्रक्षेपणं ‘ब्लाक’ नाम्ना सम्बोध्यते । इयमवरोधक्रिया स्वतन्त्रेणैकेन, द्वाभ्यां त्रिभिर्वा विधीयते तदा क्रमेण‘सिंगल, डबल, ट्रिबल ब्लाक’ इति निगद्यते । अत्रेदमवधेयमस्ति यदुच्छलनावसरे सर्वेषां स्थितः समाना भवेत् ।

इत्थमेव टाइम्-आउट (समयापेक्षा), बाल-आउट (कन्दुकस्य बाह्यवस्तु स्पर्शः) टच्डबाल् (क्रीडकस्य कन्दुकस्पर्शः), आल्टरनेशन (क्रीडक-परिवर्तनम्), रोटेशन (क्रीडारम्भकदलस्य क्रीडकैरेव क्रमेण कन्दुकक्षेपारम्भणम्), सर्विस-फाल्ट (यत्र जालिका-पार्श्वरेखादीनां कन्दुकेन स्पर्शोऽथवा जालिकाया अधस्तात् तस्य गमनं त्रिटिरुपेण मन्यते) डैड्बाल (क्रीडावरोधेऽथ चैकाङ्कप्राप्त्यनन्तरं कन्दुकस्येयं संज्ञा भवति । ) प्रभृतयः शब्दा अपि परिचेयाः सन्ति ।

इदं क्रीडनमति प्रसिद्धिबलाद् भूयो भूयो निरीक्षणपरीक्षणाभ्यां च बहुभिर्नियमैर्ग्रथितं विद्यते । क्रीडार्थिना क्रीडासु स्वयमुपस्थाय क्रीडित्वा च नियमानां वैविध्यं ज्ञातव्यं साफल्यं च प्राप्तव्यम् ।

करकन्दुकखेलनं पुरा, क्रियते स्मात्र यथोप्सितं मुदा ।
पुनरेव नियम्य तत्क्रिया, विनियुक्ताः स्पृहणीयतां गताः ॥१॥
दलद्वये क्रीडनतत्पराणां, षटकद्वयं क्रीडति संविभज्य ।
कराभिघातैरथ कन्दुकस्य, क्षेपान्मिथो रञ्जयतीह चित्तम् ॥२॥

आधारः[सम्पादयतु]

अपातकन्दुक अभिनवक्रीडातरंगिणी

"https://sa.wikipedia.org/w/index.php?title=वालीबाल्-क्रीडा&oldid=402264" इत्यस्माद् प्रतिप्राप्तम्